TITUS
Mahabharata
Part No. 292
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato vyadʰvagataṃ pārtʰaṃ   prātikāmī yudʰiṣṭʰiram
   
tato vyadʰva-gataṃ pārtʰaṃ   prātikāmī yudʰiṣṭʰiram /
Halfverse: c    
uvāca vacanād rājño   dʰr̥tarāṣṭrasya dʰīmataḥ
   
uvāca vacanād rājño   dʰr̥ta-rāṣṭrasya dʰīmataḥ /1/

Verse: 2 
Halfverse: a    
upastīrṇā sabʰā rājann   akṣān uptvā yudʰiṣṭʰira
   
upastīrṇā sabʰā rājann   akṣān uptvā yudʰiṣṭʰira /
Halfverse: c    
ehi pāṇḍava dīvyeti   pitā tvām āha bʰārata
   
ehi pāṇḍava dīvya_iti   pitā tvām āha bʰārata /2/

Verse: 3 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰātur niyogād bʰūtāni   prāpnuvanti śubʰāśubʰam
   
dʰātur niyogād bʰūtāni   prāpnuvanti śubʰa_aśubʰam /
Halfverse: c    
na nivr̥ttis tayor asti   devitavyaṃ punar yadi
   
na nivr̥ttis tayor asti   devitavyaṃ punar yadi /3/

Verse: 4 
Halfverse: a    
akṣadyūte samāhvānaṃ   niyogāt stʰavirasya ca
   
akṣa-dyūte samāhvānaṃ   niyogāt stʰavirasya ca /
Halfverse: c    
jānann api kṣayakaraṃ   nātikramitum utsahe
   
jānann api kṣaya-karaṃ   na_atikramitum utsahe /4/

Verse: 5 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
iti bruvan nivavr̥te   bʰrātr̥bʰiḥ saha pāṇḍavaḥ
   
iti bruvan nivavr̥te   bʰrātr̥bʰiḥ saha pāṇḍavaḥ /
Halfverse: c    
jānaṃś ca śakuner māyāṃ   pārtʰo dyūtam iyāt punaḥ
   
jānaṃś ca śakuner māyāṃ   pārtʰo dyūtam iyāt punaḥ /5/

Verse: 6 
Halfverse: a    
viviśus te sabʰāṃ tāṃ tu   punar eva mahāratʰāḥ
   
viviśus te sabʰāṃ tāṃ tu   punar eva mahā-ratʰāḥ /
Halfverse: c    
vyatʰayanti sma cetāṃsi   suhr̥dāṃ bʰaratarṣabʰāḥ
   
vyatʰayanti sma cetāṃsi   suhr̥dāṃ bʰarata-r̥ṣabʰāḥ /6/

Verse: 7 
Halfverse: a    
yatʰopajoṣam āsīnāḥ   punardyūtapravr̥ttaye
   
yatʰā_upajoṣam āsīnāḥ   punar-dyūta-pravr̥ttaye /
Halfverse: c    
sarvalokavināśāya   daivenopanipīḍitāḥ
   
sarva-loka-vināśāya   daivena_upanipīḍitāḥ /7/

Verse: 8 
{Śiśupāla uvāca}
Halfverse: a    
amuñcat stʰaviro yad vo   dʰanaṃ pūjitam eva tat
   
amuñcat stʰaviro yad vo   dʰanaṃ pūjitam eva tat /
Halfverse: c    
mahādʰanaṃ glahaṃ tv ekaṃ   śr̥ṇu me bʰaratarṣabʰa
   
mahā-dʰanaṃ glahaṃ tv ekaṃ   śr̥ṇu me bʰarata-r̥ṣabʰa /8/

Verse: 9 
Halfverse: a    
vayaṃ dvādaśa varṣāṇi   yuṣmābʰir dyūtanirjitāḥ
   
vayaṃ dvādaśa varṣāṇi   yuṣmābʰir dyūta-nirjitāḥ /
Halfverse: c    
praviśema mahāraṇyaṃ   rauravājinavāsasaḥ
   
praviśema mahā_araṇyaṃ   raurava_ajina-vāsasaḥ /9/

Verse: 10 
Halfverse: a    
trayodaśaṃ ca sajane   ajñātāḥ parivatsaram
   
trayodaśaṃ ca sa-jane ajñātāḥ parivatsaram / ՙ
Halfverse: c    
jñātāś ca punar anyāni   vane varṣāṇi dvādaśa
   
jñātāś ca punar anyāni   vane varṣāṇi dvādaśa /10/ q

Verse: 11 
Halfverse: a    
asmābʰir jitā yūyaṃ   vane varṣāṇi dvādaśa
   
asmābʰir jitā yūyaṃ   vane varṣāṇi dvādaśa / q
Halfverse: c    
vasadʰvaṃ kr̥ṣṇayā sārdʰam   ajinaiḥ prativāsitāḥ
   
vasadʰvaṃ kr̥ṣṇayā sārdʰam   ajinaiḥ prativāsitāḥ /11/

Verse: 12 
Halfverse: a    
trayodaśe ca nirvr̥tte   punar eva yatʰocitam
   
trayodaśe ca nirvr̥tte   punar eva yatʰā_ucitam /
Halfverse: c    
svarājyaṃ pratipattavyam   itarair atʰa vetaraiḥ
   
sva-rājyaṃ pratipattavyam   itarair atʰa _itaraiḥ /12/

Verse: 13 
Halfverse: a    
anena vyavasāyena   sahāsmābʰir yudʰiṣṭʰira
   
anena vyavasāyena   saha_asmābʰir yudʰiṣṭʰira /
Halfverse: c    
akṣān uptvā punardyūtam   ehi dīvyasva bʰārata
   
akṣān uptvā punar-dyūtam   ehi dīvyasva bʰārata /13/

Verse: 14 
{Sabʰāsada ūcuḥ}
Halfverse: a    
aho dʰig bāndʰavā nainaṃ   bodʰayanti mahad bʰayam
   
aho dʰig bāndʰavā na_enaṃ   bodʰayanti mahad bʰayam /
Halfverse: c    
buddʰyā bodʰyaṃ na budʰyante   svayaṃ ca bʰaratarṣabʰāḥ
   
buddʰyā bodʰyaṃ na budʰyante   svayaṃ ca bʰarata-r̥ṣabʰāḥ /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
janapravādān subahūn   iti śr̥ṇvan narādʰipaḥ
   
jana-pravādān subahūn   iti śr̥ṇvan nara_adʰipaḥ /
Halfverse: c    
hriyā ca dʰarmasaṅgāc ca   pārtʰo dyūtam iyāt punaḥ
   
hriyā ca dʰarma-saṅgāc ca   pārtʰo dyūtam iyāt punaḥ /15/

Verse: 16 
Halfverse: a    
jānann api mahābuddʰiḥ   punardyūtam avartayat
   
jānann api mahā-buddʰiḥ   punar-dyūtam avartayat /
Halfverse: c    
apy ayaṃ na vināśaḥ syāt   kurūṇām iti cintayan
   
apy ayaṃ na vināśaḥ syāt   kurūṇām iti cintayan /16/

Verse: 17 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
katʰaṃ vai madvidʰo rājā   svadʰarmam anupālayan
   
katʰaṃ vai mad-vidʰo rājā   sva-dʰarmam anupālayan /
Halfverse: c    
āhūto vinivarteta   dīvyāmi śakune tvayā
   
āhūto vinivarteta   dīvyāmi śakune tvayā /17/

Verse: 18 
{Śiśupāla uvāca}
Halfverse: a    
gavāśvaṃ bahudʰenūkam   aparyantam ajāvikam
   
gava_aśvaṃ bahu-dʰenūkam   aparyantam aja_avikam /
Halfverse: c    
gajāḥ kośo hiraṇyaṃ ca   dāsīdāsaṃ ca sarvaśaḥ
   
gajāḥ kośo hiraṇyaṃ ca   dāsī-dāsaṃ ca sarvaśaḥ /18/

Verse: 19 
Halfverse: a    
eṣa no glaha evaiko   vanavāsāya pāṇḍavāḥ
   
eṣa no glaha\ eva_eko   vana-vāsāya pāṇḍavāḥ /
Halfverse: c    
yūyaṃ vayaṃ vijitā   vasema vanam āśritāḥ
   
yūyaṃ vayaṃ vijitā   vasema vanam āśritāḥ /19/

Verse: 20 
Halfverse: a    
anena vyavasāyena   dīvyāma bʰaratarṣabʰa
   
anena vyavasāyena   dīvyāma bʰarata-r̥ṣabʰa /
Halfverse: c    
samutkṣepeṇa caikena   vanavāsāya bʰārata
   
samutkṣepeṇa ca_ekena   vana-vāsāya bʰārata /20/

Verse: 21 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
pratijagrāha taṃ pārtʰo   glahaṃ jagrāha saubalaḥ
   
pratijagrāha taṃ pārtʰo   glahaṃ jagrāha saubalaḥ /
Halfverse: c    
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata
   
jitam ity eva śakunir   yudʰiṣṭʰiram abʰāṣata /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.