TITUS
Mahabharata
Part No. 292
Chapter: 67
Adhyāya
67
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
vyadʰvagataṃ
pārtʰaṃ
prātikāmī
yudʰiṣṭʰiram
tato
vyadʰva-gataṃ
pārtʰaṃ
prātikāmī
yudʰiṣṭʰiram
/
Halfverse: c
uvāca
vacanād
rājño
dʰr̥tarāṣṭrasya
dʰīmataḥ
uvāca
vacanād
rājño
dʰr̥ta-rāṣṭrasya
dʰīmataḥ
/1/
Verse: 2
Halfverse: a
upastīrṇā
sabʰā
rājann
akṣān
uptvā
yudʰiṣṭʰira
upastīrṇā
sabʰā
rājann
akṣān
uptvā
yudʰiṣṭʰira
/
Halfverse: c
ehi
pāṇḍava
dīvyeti
pitā
tvām
āha
bʰārata
ehi
pāṇḍava
dīvya
_iti
pitā
tvām
āha
bʰārata
/2/
Verse: 3
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰātur
niyogād
bʰūtāni
prāpnuvanti
śubʰāśubʰam
dʰātur
niyogād
bʰūtāni
prāpnuvanti
śubʰa
_aśubʰam
/
Halfverse: c
na
nivr̥ttis
tayor
asti
devitavyaṃ
punar
yadi
na
nivr̥ttis
tayor
asti
devitavyaṃ
punar
yadi
/3/
Verse: 4
Halfverse: a
akṣadyūte
samāhvānaṃ
niyogāt
stʰavirasya
ca
akṣa-dyūte
samāhvānaṃ
niyogāt
stʰavirasya
ca
/
Halfverse: c
jānann
api
kṣayakaraṃ
nātikramitum
utsahe
jānann
api
kṣaya-karaṃ
na
_atikramitum
utsahe
/4/
Verse: 5
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
iti
bruvan
nivavr̥te
bʰrātr̥bʰiḥ
saha
pāṇḍavaḥ
iti
bruvan
nivavr̥te
bʰrātr̥bʰiḥ
saha
pāṇḍavaḥ
/
Halfverse: c
jānaṃś
ca
śakuner
māyāṃ
pārtʰo
dyūtam
iyāt
punaḥ
jānaṃś
ca
śakuner
māyāṃ
pārtʰo
dyūtam
iyāt
punaḥ
/5/
Verse: 6
Halfverse: a
viviśus
te
sabʰāṃ
tāṃ
tu
punar
eva
mahāratʰāḥ
viviśus
te
sabʰāṃ
tāṃ
tu
punar
eva
mahā-ratʰāḥ
/
Halfverse: c
vyatʰayanti
sma
cetāṃsi
suhr̥dāṃ
bʰaratarṣabʰāḥ
vyatʰayanti
sma
cetāṃsi
suhr̥dāṃ
bʰarata-r̥ṣabʰāḥ
/6/
Verse: 7
Halfverse: a
yatʰopajoṣam
āsīnāḥ
punardyūtapravr̥ttaye
yatʰā
_upajoṣam
āsīnāḥ
punar-dyūta-pravr̥ttaye
/
Halfverse: c
sarvalokavināśāya
daivenopanipīḍitāḥ
sarva-loka-vināśāya
daivena
_upanipīḍitāḥ
/7/
Verse: 8
{Śiśupāla
uvāca}
Halfverse: a
amuñcat
stʰaviro
yad
vo
dʰanaṃ
pūjitam
eva
tat
amuñcat
stʰaviro
yad
vo
dʰanaṃ
pūjitam
eva
tat
/
Halfverse: c
mahādʰanaṃ
glahaṃ
tv
ekaṃ
śr̥ṇu
me
bʰaratarṣabʰa
mahā-dʰanaṃ
glahaṃ
tv
ekaṃ
śr̥ṇu
me
bʰarata-r̥ṣabʰa
/8/
Verse: 9
Halfverse: a
vayaṃ
dvādaśa
varṣāṇi
yuṣmābʰir
dyūtanirjitāḥ
vayaṃ
dvādaśa
varṣāṇi
yuṣmābʰir
dyūta-nirjitāḥ
/
Halfverse: c
praviśema
mahāraṇyaṃ
rauravājinavāsasaḥ
praviśema
mahā
_araṇyaṃ
raurava
_ajina-vāsasaḥ
/9/
Verse: 10
Halfverse: a
trayodaśaṃ
ca
sajane
ajñātāḥ
parivatsaram
trayodaśaṃ
ca
sa-jane
ajñātāḥ
parivatsaram
/
ՙ
Halfverse: c
jñātāś
ca
punar
anyāni
vane
varṣāṇi
dvādaśa
jñātāś
ca
punar
anyāni
vane
varṣāṇi
dvādaśa
/10/
q
Verse: 11
Halfverse: a
asmābʰir
vā
jitā
yūyaṃ
vane
varṣāṇi
dvādaśa
asmābʰir
vā
jitā
yūyaṃ
vane
varṣāṇi
dvādaśa
/
q
Halfverse: c
vasadʰvaṃ
kr̥ṣṇayā
sārdʰam
ajinaiḥ
prativāsitāḥ
vasadʰvaṃ
kr̥ṣṇayā
sārdʰam
ajinaiḥ
prativāsitāḥ
/11/
Verse: 12
Halfverse: a
trayodaśe
ca
nirvr̥tte
punar
eva
yatʰocitam
trayodaśe
ca
nirvr̥tte
punar
eva
yatʰā
_ucitam
/
Halfverse: c
svarājyaṃ
pratipattavyam
itarair
atʰa
vetaraiḥ
sva-rājyaṃ
pratipattavyam
itarair
atʰa
vā
_itaraiḥ
/12/
Verse: 13
Halfverse: a
anena
vyavasāyena
sahāsmābʰir
yudʰiṣṭʰira
anena
vyavasāyena
saha
_asmābʰir
yudʰiṣṭʰira
/
Halfverse: c
akṣān
uptvā
punardyūtam
ehi
dīvyasva
bʰārata
akṣān
uptvā
punar-dyūtam
ehi
dīvyasva
bʰārata
/13/
Verse: 14
{Sabʰāsada
ūcuḥ}
Halfverse: a
aho
dʰig
bāndʰavā
nainaṃ
bodʰayanti
mahad
bʰayam
aho
dʰig
bāndʰavā
na
_enaṃ
bodʰayanti
mahad
bʰayam
/
Halfverse: c
buddʰyā
bodʰyaṃ
na
budʰyante
svayaṃ
ca
bʰaratarṣabʰāḥ
buddʰyā
bodʰyaṃ
na
budʰyante
svayaṃ
ca
bʰarata-r̥ṣabʰāḥ
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
janapravādān
subahūn
iti
śr̥ṇvan
narādʰipaḥ
jana-pravādān
subahūn
iti
śr̥ṇvan
nara
_adʰipaḥ
/
Halfverse: c
hriyā
ca
dʰarmasaṅgāc
ca
pārtʰo
dyūtam
iyāt
punaḥ
hriyā
ca
dʰarma-saṅgāc
ca
pārtʰo
dyūtam
iyāt
punaḥ
/15/
Verse: 16
Halfverse: a
jānann
api
mahābuddʰiḥ
punardyūtam
avartayat
jānann
api
mahā-buddʰiḥ
punar-dyūtam
avartayat
/
Halfverse: c
apy
ayaṃ
na
vināśaḥ
syāt
kurūṇām
iti
cintayan
apy
ayaṃ
na
vināśaḥ
syāt
kurūṇām
iti
cintayan
/16/
Verse: 17
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
katʰaṃ
vai
madvidʰo
rājā
svadʰarmam
anupālayan
katʰaṃ
vai
mad-vidʰo
rājā
sva-dʰarmam
anupālayan
/
Halfverse: c
āhūto
vinivarteta
dīvyāmi
śakune
tvayā
āhūto
vinivarteta
dīvyāmi
śakune
tvayā
/17/
Verse: 18
{Śiśupāla
uvāca}
Halfverse: a
gavāśvaṃ
bahudʰenūkam
aparyantam
ajāvikam
gava
_aśvaṃ
bahu-dʰenūkam
aparyantam
aja
_avikam
/
Halfverse: c
gajāḥ
kośo
hiraṇyaṃ
ca
dāsīdāsaṃ
ca
sarvaśaḥ
gajāḥ
kośo
hiraṇyaṃ
ca
dāsī-dāsaṃ
ca
sarvaśaḥ
/18/
Verse: 19
Halfverse: a
eṣa
no
glaha
evaiko
vanavāsāya
pāṇḍavāḥ
eṣa
no
glaha\
eva
_eko
vana-vāsāya
pāṇḍavāḥ
/
Halfverse: c
yūyaṃ
vayaṃ
vā
vijitā
vasema
vanam
āśritāḥ
yūyaṃ
vayaṃ
vā
vijitā
vasema
vanam
āśritāḥ
/19/
Verse: 20
Halfverse: a
anena
vyavasāyena
dīvyāma
bʰaratarṣabʰa
anena
vyavasāyena
dīvyāma
bʰarata-r̥ṣabʰa
/
Halfverse: c
samutkṣepeṇa
caikena
vanavāsāya
bʰārata
samutkṣepeṇa
ca
_ekena
vana-vāsāya
bʰārata
/20/
Verse: 21
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pratijagrāha
taṃ
pārtʰo
glahaṃ
jagrāha
saubalaḥ
pratijagrāha
taṃ
pārtʰo
glahaṃ
jagrāha
saubalaḥ
/
Halfverse: c
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
jitam
ity
eva
śakunir
yudʰiṣṭʰiram
abʰāṣata
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.