TITUS
Ramayana
Part No. 537
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 
Halfverse: a    jite mahendre 'tibale   rāvaṇasya sutena vai
   
jite mahā_indre_atibale   rāvaṇasya sutena vai /
Halfverse: c    
prajāpatiṃ puraskr̥tya   gatvā laṅkāṃ surās tadā
   
prajāpatiṃ puras-kr̥tya   gatvā laṅkāṃ surās tadā /1/

Verse: 2 
Halfverse: a    
taṃ rāvaṇaṃ samāsādya   putrabʰrātr̥bʰir āvr̥tam
   
taṃ rāvaṇaṃ samāsādya   putra-bʰrātr̥bʰir āvr̥tam /
Halfverse: c    
abravīd gagane tiṣṭʰan   sāntvapūrvaṃ prajāpatiḥ
   
abravīd gagane tiṣṭʰan   sāntva-pūrvaṃ prajāpatiḥ /2/

Verse: 3 
Halfverse: a    
vatsa rāvaṇa tuṣṭo 'smi   tava putrasya saṃyuge
   
vatsa rāvaṇa tuṣṭo_asmi   tava putrasya saṃyuge /
Halfverse: c    
aho 'sya vikramaudāryaṃ   tava tulyo 'dʰiko 'pi
   
aho_asya vikrama_audāryaṃ   tava tulyo_adʰiko_api /3/

Verse: 4 
Halfverse: a    
jitaṃ hi bʰavatā saraṃ   trailokyaṃ svena tejasā
   
jitaṃ hi bʰavatā saraṃ   trailokyaṃ svena tejasā /
Halfverse: c    
kr̥tā pratijñā sapʰalā   prīto 'smi svasutena vai
   
kr̥tā pratijñā sapʰalā   prīto_asmi sva-sutena vai /4/

Verse: 5 
Halfverse: a    
ayaṃ ca putro 'tibalas   tava rāvaṇarāvaṇiḥ
   
ayaṃ ca putro_atibalas   tava rāvaṇa-rāvaṇiḥ /
Halfverse: c    
indrajit tv iti vikʰyāto   jagaty eṣa bʰaviṣyati
   
indrajit tv iti vikʰyāto   jagaty eṣa bʰaviṣyati /5/

Verse: 6 
Halfverse: a    
balavāñ śatrunirjetā   bʰaviṣyaty eṣa rākṣasaḥ
   
balavān śatru-nirjetā   bʰaviṣyaty eṣa rākṣasaḥ /6/
Halfverse: c    
yam āśritya tvayā rājan   stʰāpitās tridaśā vaśe
   
yam āśritya tvayā rājan   stʰāpitās tridaśā vaśe /

Verse: 7 
Halfverse: a    
tan mucyatāṃ mahābāho   mahendraḥ pākaśāsanaḥ
   
tan mucyatāṃ mahā-bāho   mahā_indraḥ pāka-śāsanaḥ /7/
Halfverse: c    
kiṃ cāsya mokṣaṇārtʰāya   prayaccʰanti divaukasaḥ
   
kiṃ ca_asya mokṣaṇa_artʰāya   prayaccʰanti diva_okasaḥ /7/

Verse: 8 
Halfverse: a    
atʰābravīn mahātejā   indrajit samitiṃjayaḥ
   
atʰa_abravīn mahā-tejā   indrajit samitiṃ-jayaḥ /
Halfverse: c    
amaratvam ahaṃ deva   vr̥ṇomīhāsya mokṣaṇe
   
amaratvam ahaṃ deva   vr̥ṇomi_iha_asya mokṣaṇe /8/

Verse: 9 
Halfverse: a    
abravīt tu tadā devo   rāvaṇiṃ kamalodbʰavaḥ
   
abravīt tu tadā devo   rāvaṇiṃ kamala_udbʰavaḥ /
Halfverse: c    
nāsti sarvāmaratvaṃ hi   keṣāṃ cit prāṇināṃ bʰuvi
   
na_asti sarva_amaratvaṃ hi   keṣāṃcit prāṇināṃ bʰuvi /9/

Verse: 10 
Halfverse: a    
atʰābravīt sa tatrastʰam   indrajit padmasaṃbʰavam
   
atʰa_abravīt sa tatrastʰam   indrajit padma-saṃbʰavam /
Halfverse: c    
śrūyatāṃ bʰavet siddʰiḥ   śatakratuvimokṣaṇe
   
śrūyatāṃ bʰavet siddʰiḥ   śata-kratu-vimokṣaṇe /10/

Verse: 11 
Halfverse: a    
mameṣṭaṃ nityaśo deva   havyaiḥ saṃpūjya pāvakaḥ
   
mama_iṣṭaṃ nityaśo deva   havyaiḥ saṃpūjya pāvakaḥ /
Halfverse: c    
saṃgrāmam avatartuṃ vai   śatrunirjayakāṅkṣiṇaḥ
   
saṃgrāmam avatartuṃ vai   śatru-nirjaya-kāṅkṣiṇaḥ /11/

Verse: 12 
Halfverse: a    
tasmiṃś ced asamāpte tu   japyahome vibʰāvasoḥ
   
tasmiṃś ced asamāpte tu   japya-home vibʰāvasoḥ /
Halfverse: c    
yudʰyeyaṃ devaṃ saṃgrāme   tadā me syād vināśanam
   
yudʰyeyaṃ devaṃ saṃgrāme   tadā me syād vināśanam /12/

Verse: 13 
Halfverse: a    
sarvo hi tapasā caiva   vr̥ṇoty amaratāṃ pumān
   
sarvo hi tapasā caiva   vr̥ṇoty amaratāṃ pumān /
Halfverse: c    
vikrameṇa mayā tv etad   amaratvaṃ pravartitam
   
vikrameṇa mayā tv etad   amaratvaṃ pravartitam /

Verse: 14 
Halfverse: a    
evam astv iti taṃ prāha   vākyaṃ devaḥ prajāpatiḥ
   
evam astv iti taṃ prāha   vākyaṃ devaḥ prajāpatiḥ /
Halfverse: c    
muktaś cen dravito śakro   gatāś ca tridivaṃ surāḥ
   
muktaś cen dravito śakro   gatāś ca tridivaṃ surāḥ /14/

Verse: 15 
Halfverse: a    
etasminn antare śakro   dīno bʰraṣṭāmbarasrajaḥ
   
etasminn antare śakro   dīno bʰraṣṭa_ambara-srajaḥ /
Halfverse: c    
rāma cintāparītātmā   dʰyānatatparatāṃ gataḥ
   
rāma cintā-parīta_ātmā   dʰyāna-tat-paratāṃ gataḥ /15/

Verse: 16 
Halfverse: a    
taṃ tu dr̥ṣṭvā tatʰābʰūtaṃ   prāha devaḥ prajāpatiḥ
   
taṃ tu dr̥ṣṭvā tatʰā-bʰūtaṃ   prāha devaḥ prajāpatiḥ /
Halfverse: c    
śakrakrato kim utkaṇṭʰāṃ   karoṣi smara duṣkr̥tam
   
śakra-krato kim utkaṇṭʰāṃ   karoṣi smara duṣkr̥tam /16/

Verse: 17 
Halfverse: a    
amarendra mayā bahvyaḥ   prajāḥ sr̥ṣṭāḥ purā prabʰo
   
amara_indra mayā bahvyaḥ   prajāḥ sr̥ṣṭāḥ purā prabʰo /
Halfverse: c    
ekavarṇāḥ samābʰāṣā   ekarūpāś ca sarvaśaḥ
   
eka-varṇāḥ samābʰāṣā   eka-rūpāś ca sarvaśaḥ /17/

Verse: 18 
Halfverse: a    
tāsāṃ nāsti viśeṣo hi   darśane lakṣaṇe 'pi
   
tāsāṃ na_asti viśeṣo hi   darśane lakṣaṇe_api /
Halfverse: c    
tato 'ham ekāgramanās   tāḥ prajāḥ paryacintayam
   
tato_aham eka_agra-manās   tāḥ prajāḥ paryacintayam /18/

Verse: 19 
Halfverse: a    
so 'haṃ tāsāṃ viśeṣārtʰaṃ   striyam ekāṃ vinirmame
   
so_ahaṃ tāsāṃ viśeṣa_artʰaṃ   striyam ekāṃ vinirmame /
Halfverse: c    
yad yat prajānāṃ pratyaṅgaṃ   viśiṣṭaṃ tat tad uddʰr̥tam
   
yad yat prajānāṃ pratyaṅgaṃ   viśiṣṭaṃ tat tad uddʰr̥tam /19/

Verse: 20 
Halfverse: a    
tato mayā rūpaguṇair   ahalyā strī vinirmitā
   
tato mayā rūpa-guṇair   ahalyā strī vinirmitā /
Halfverse: c    
ahalyety eva ca mayā   tasyā nāma pravartitam
   
ahalyā_ity eva ca mayā   tasyā nāma pravartitam /20/

Verse: 21 
Halfverse: a    
nirmitāyā tu devendra   tasyāṃ nāryāṃ surarṣabʰa
   
nirmitāyā tu deva_indra   tasyāṃ nāryāṃ sura-r̥ṣabʰa /
Halfverse: c    
bʰaviṣyatīti kasyaiṣā   mama cintā tato 'bʰavat
   
bʰaviṣyati_iti kasya_eṣā   mama cintā tato_abʰavat /21/

Verse: 22 
Halfverse: a    
tvaṃ tu śakra tadā nārīṃ   jānīṣe manasā prabʰo
   
tvaṃ tu śakra tadā nārīṃ   jānīṣe manasā prabʰo /
Halfverse: c    
stʰānādʰikatayā patnī   mamaiṣeti puraṃdara
   
stʰāna_adʰikatayā patnī   mama_eṣā_iti puraṃ-dara /22/

Verse: 23 
Halfverse: a    
mayā nyāsabʰūtā tu   gautamasya mahātmanaḥ
   
mayā nyāsa-bʰūtā tu   gautamasya mahātmanaḥ /
Halfverse: c    
nyastā bahūni varṣāṇi   tena niryātitā ca
   
nyastā bahūni varṣāṇi   tena niryātitā ca /23/

Verse: 24 
Halfverse: a    
tatas tasya parijñāya   mayā stʰairyaṃ mahāmuneḥ
   
tatas tasya parijñāya   mayā stʰairyaṃ mahā-muneḥ /
Halfverse: c    
jñātvā tapasi siddʰiṃ ca   patnyartʰaṃ sparśitā tadā
   
jñātvā tapasi siddʰiṃ ca   patny-artʰaṃ sparśitā tadā /24/

Verse: 25 
Halfverse: a    
sa tayā saha dʰarmātmā   ramate sma mahāmuniḥ
   
sa tayā saha dʰarma_ātmā   ramate sma mahā-muniḥ /
Halfverse: c    
āsan nirāśā devās tu   gautame dattayā tayā
   
āsan nirāśā devās tu   gautame dattayā tayā /25/

Verse: 26 
Halfverse: a    
tvaṃ kruddʰas tv iha kāmātmā   gatvā tasyāśramaṃ muneḥ
   
tvaṃ kruddʰas tv iha kāma_ātmā   gatvā tasya_āśramaṃ muneḥ /
Halfverse: c    
dr̥ṣṭavāṃś ca tadā tāṃ strīṃ   dīptām agniśikʰām iva
   
dr̥ṣṭavāṃś ca tadā tāṃ strīṃ   dīptām agni-śikʰām iva /26/

Verse: 27 
Halfverse: a    
tvayā dʰarṣitā śakra   kāmārtena samanyunā
   
tvayā dʰarṣitā śakra   kāma_ārtena samanyunā /
Halfverse: c    
dr̥ṣṭas tvaṃ ca tadā tena   āśrame paramarṣiṇā
   
dr̥ṣṭas tvaṃ ca tadā tena   āśrame parama-r̥ṣiṇā /27/

Verse: 28 
Halfverse: a    
tataḥ kruddʰena tenāsi   śaptaḥ paramatejasā
   
tataḥ kruddʰena tena_asi   śaptaḥ parama-tejasā /
Halfverse: c    
gato 'si yena devendra   daśābʰāgaviparyayam
   
gato_asi yena deva_indra   daśā-bʰāga-viparyayam /28/

Verse: 29 
Halfverse: a    
yasmān me dʰarṣitā patnī   tvayā vāsava nirbʰayam
   
yasmān me dʰarṣitā patnī   tvayā vāsava nirbʰayam /
Halfverse: c    
tasmāt tvaṃ samare rājañ   śatruhastaṃ gamiṣyasi
   
tasmāt tvaṃ samare rājan   śatru-hastaṃ gamiṣyasi /29/

Verse: 30 
Halfverse: a    
ayaṃ tu bʰāvo durbuddʰe   yas tvayeha pravartitaḥ
   
ayaṃ tu bʰāvo durbuddʰe   yas tvayā_iha pravartitaḥ /
Halfverse: c    
mānuṣeṣv api sarveṣu   bʰaviṣyati na saṃśayaḥ
   
mānuṣeṣv api sarveṣu   bʰaviṣyati na saṃśayaḥ /30/

Verse: 31 
Halfverse: a    
tatrādʰarmaḥ subalavān   samuttʰāsyati yo mahān
   
tatra_adʰarmaḥ subalavān   samuttʰāsyati yo mahān /
Halfverse: c    
tatrārdʰaṃ tasya yaḥ kartā   tvayy ardʰaṃ nipatiṣyati
   
tatra_ardʰaṃ tasya yaḥ kartā   tvayy ardʰaṃ nipatiṣyati /31/

Verse: 32 
Halfverse: a    
na ca te stʰāvaraṃ stʰānaṃ   bʰaviṣyati puraṃdara
   
na ca te stʰāvaraṃ stʰānaṃ   bʰaviṣyati puraṃ-dara /
Halfverse: c    
etenādʰarmayogena   yas tvayeha pravartitaḥ
   
etena_adʰarma-yogena   yas tvayā_iha pravartitaḥ /32/

Verse: 33 
Halfverse: a    
yaś ca yaś ca surendraḥ syād   dʰruvaḥ sa na bʰaviṣyati
   
yaś ca yaś ca sura_indraḥ syād   dʰruvaḥ sa na bʰaviṣyati /
Halfverse: c    
eṣa śāpo mayā mukta   ity asau tvāṃ tadābravīt
   
eṣa śāpo mayā mukta   ity asau tvāṃ tadā_abravīt /33/

Verse: 34 
Halfverse: a    
tāṃ tu bʰāryāṃ vinirbʰartsya   so 'bravīt sumahātapāḥ
   
tāṃ tu bʰāryāṃ vinirbʰartsya   so_abravīt sumahā-tapāḥ /
Halfverse: c    
durvinīte vinidʰvaṃsa   mamāśramasamīpataḥ
   
durvinīte vinidʰvaṃsa   mama_āśrama-samīpataḥ /34/

Verse: 35 
Halfverse: a    
rūpayauvanasaṃpannā   yasmāt tvam anavastʰitā
   
rūpa-yauvana-saṃpannā   yasmāt tvam anavastʰitā /
Halfverse: c    
tasmād rūpavatī loke   na tvam ekā bʰaviṣyasi
   
tasmād rūpavatī loke   na tvam ekā bʰaviṣyasi /35/

Verse: 36 
Halfverse: a    
rūpaṃ ca tat prajāḥ sarvā   gamiṣyanti sudurlabʰam
   
rūpaṃ ca tat prajāḥ sarvā   gamiṣyanti sudurlabʰam /
Halfverse: c    
yat tavedaṃ samāśritya   vibʰrame 'yam upastʰitaḥ
   
yat tava_idaṃ samāśritya   vibʰrame_ayam upastʰitaḥ /36/

Verse: 37 
Halfverse: a    
tadā prabʰr̥ti bʰūyiṣṭʰaṃ   prajā rūpasamanvitāḥ
   
tadā prabʰr̥ti bʰūyiṣṭʰaṃ   prajā rūpa-samanvitāḥ /
Halfverse: c    
śāpotsargād dʰi tasyedaṃ   muneḥ sarvam upāgatam
   
śāpa_utsargādd^hi tasya_idaṃ   muneḥ sarvam upāgatam /37/

Verse: 38 
Halfverse: a    
tat smara tvaṃ mahābāho   duṣkr̥taṃ yat tvayā kr̥tam
   
tat smara tvaṃ mahā-bāho   duṣkr̥taṃ yat tvayā kr̥tam /
Halfverse: c    
yena tvaṃ grahaṇaṃ śatror   gato nānyena vāsava
   
yena tvaṃ grahaṇaṃ śatror   gato na_anyena vāsava /38/

Verse: 39 
Halfverse: a    
śīgʰraṃ yajasva yajñaṃ tvaṃ   vaiṣṇavaṃ susamāhitaḥ
   
śīgʰraṃ yajasva yajñaṃ tvaṃ   vaiṣṇavaṃ susamāhitaḥ /
Halfverse: c    
pāvitas tena yajñena   yāsyasi tridivaṃ tataḥ
   
pāvitas tena yajñena   yāsyasi tridivaṃ tataḥ /39/

Verse: 40 
Halfverse: a    
putraś ca tava devendra   na vinaṣṭo mahāraṇe
   
putraś ca tava deva_indra   na vinaṣṭo mahā-raṇe /
Halfverse: c    
nītaḥ saṃnihitaś caiva   aryakeṇa mahodadʰau
   
nītaḥ saṃnihitaś caiva   aryakeṇa mahā_udadʰau /40/

Verse: 41 
Halfverse: a    
etac cʰrutvā mahendras tu   yajñam iṣṭvā ca vaiṣṇavīm
   
etat śrutvā mahā_indras tu   yajñam iṣṭvā ca vaiṣṇavīm /
Halfverse: c    
punas tridivam ākrāmad   anvaśāsac ca devatāḥ
   
punas tridivam ākrāmad   anvaśāsac ca devatāḥ /41/

Verse: 42 
Halfverse: a    
etad indrajito rāma   balaṃ yat kīrtitaṃ mayā
   
etad indrajito rāma   balaṃ yat kīrtitaṃ mayā /
Halfverse: c    
nirjitas tena devendraḥ   prāṇino 'nye ca kiṃ punaḥ
   
nirjitas tena deva_indraḥ   prāṇino_anye ca kiṃ punaḥ /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.