TITUS
Ramayana
Part No. 537
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
jite
mahendre
'tibale
rāvaṇasya
sutena
vai
jite
mahā
_indre
_atibale
rāvaṇasya
sutena
vai
/
Halfverse: c
prajāpatiṃ
puraskr̥tya
gatvā
laṅkāṃ
surās
tadā
prajāpatiṃ
puras-kr̥tya
gatvā
laṅkāṃ
surās
tadā
/1/
Verse: 2
Halfverse: a
taṃ
rāvaṇaṃ
samāsādya
putrabʰrātr̥bʰir
āvr̥tam
taṃ
rāvaṇaṃ
samāsādya
putra-bʰrātr̥bʰir
āvr̥tam
/
Halfverse: c
abravīd
gagane
tiṣṭʰan
sāntvapūrvaṃ
prajāpatiḥ
abravīd
gagane
tiṣṭʰan
sāntva-pūrvaṃ
prajāpatiḥ
/2/
Verse: 3
Halfverse: a
vatsa
rāvaṇa
tuṣṭo
'smi
tava
putrasya
saṃyuge
vatsa
rāvaṇa
tuṣṭo
_asmi
tava
putrasya
saṃyuge
/
Halfverse: c
aho
'sya
vikramaudāryaṃ
tava
tulyo
'dʰiko
'pi
vā
aho
_asya
vikrama
_audāryaṃ
tava
tulyo
_adʰiko
_api
vā
/3/
Verse: 4
Halfverse: a
jitaṃ
hi
bʰavatā
saraṃ
trailokyaṃ
svena
tejasā
jitaṃ
hi
bʰavatā
saraṃ
trailokyaṃ
svena
tejasā
/
Halfverse: c
kr̥tā
pratijñā
sapʰalā
prīto
'smi
svasutena
vai
kr̥tā
pratijñā
sapʰalā
prīto
_asmi
sva-sutena
vai
/4/
Verse: 5
Halfverse: a
ayaṃ
ca
putro
'tibalas
tava
rāvaṇarāvaṇiḥ
ayaṃ
ca
putro
_atibalas
tava
rāvaṇa-rāvaṇiḥ
/
Halfverse: c
indrajit
tv
iti
vikʰyāto
jagaty
eṣa
bʰaviṣyati
indrajit
tv
iti
vikʰyāto
jagaty
eṣa
bʰaviṣyati
/5/
Verse: 6
Halfverse: a
balavāñ
śatrunirjetā
bʰaviṣyaty
eṣa
rākṣasaḥ
balavān
śatru-nirjetā
bʰaviṣyaty
eṣa
rākṣasaḥ
/6/
Halfverse: c
yam
āśritya
tvayā
rājan
stʰāpitās
tridaśā
vaśe
yam
āśritya
tvayā
rājan
stʰāpitās
tridaśā
vaśe
/
Verse: 7
Halfverse: a
tan
mucyatāṃ
mahābāho
mahendraḥ
pākaśāsanaḥ
tan
mucyatāṃ
mahā-bāho
mahā
_indraḥ
pāka-śāsanaḥ
/7/
Halfverse: c
kiṃ
cāsya
mokṣaṇārtʰāya
prayaccʰanti
divaukasaḥ
kiṃ
ca
_asya
mokṣaṇa
_artʰāya
prayaccʰanti
diva
_okasaḥ
/7/
Verse: 8
Halfverse: a
atʰābravīn
mahātejā
indrajit
samitiṃjayaḥ
atʰa
_abravīn
mahā-tejā
indrajit
samitiṃ-jayaḥ
/
Halfverse: c
amaratvam
ahaṃ
deva
vr̥ṇomīhāsya
mokṣaṇe
amaratvam
ahaṃ
deva
vr̥ṇomi
_iha
_asya
mokṣaṇe
/8/
Verse: 9
Halfverse: a
abravīt
tu
tadā
devo
rāvaṇiṃ
kamalodbʰavaḥ
abravīt
tu
tadā
devo
rāvaṇiṃ
kamala
_udbʰavaḥ
/
Halfverse: c
nāsti
sarvāmaratvaṃ
hi
keṣāṃ
cit
prāṇināṃ
bʰuvi
na
_asti
sarva
_amaratvaṃ
hi
keṣāṃcit
prāṇināṃ
bʰuvi
/9/
Verse: 10
Halfverse: a
atʰābravīt
sa
tatrastʰam
indrajit
padmasaṃbʰavam
atʰa
_abravīt
sa
tatrastʰam
indrajit
padma-saṃbʰavam
/
Halfverse: c
śrūyatāṃ
yā
bʰavet
siddʰiḥ
śatakratuvimokṣaṇe
śrūyatāṃ
yā
bʰavet
siddʰiḥ
śata-kratu-vimokṣaṇe
/10/
Verse: 11
Halfverse: a
mameṣṭaṃ
nityaśo
deva
havyaiḥ
saṃpūjya
pāvakaḥ
mama
_iṣṭaṃ
nityaśo
deva
havyaiḥ
saṃpūjya
pāvakaḥ
/
Halfverse: c
saṃgrāmam
avatartuṃ
vai
śatrunirjayakāṅkṣiṇaḥ
saṃgrāmam
avatartuṃ
vai
śatru-nirjaya-kāṅkṣiṇaḥ
/11/
Verse: 12
Halfverse: a
tasmiṃś
ced
asamāpte
tu
japyahome
vibʰāvasoḥ
tasmiṃś
ced
asamāpte
tu
japya-home
vibʰāvasoḥ
/
Halfverse: c
yudʰyeyaṃ
devaṃ
saṃgrāme
tadā
me
syād
vināśanam
yudʰyeyaṃ
devaṃ
saṃgrāme
tadā
me
syād
vināśanam
/12/
Verse: 13
Halfverse: a
sarvo
hi
tapasā
caiva
vr̥ṇoty
amaratāṃ
pumān
sarvo
hi
tapasā
caiva
vr̥ṇoty
amaratāṃ
pumān
/
Halfverse: c
vikrameṇa
mayā
tv
etad
amaratvaṃ
pravartitam
vikrameṇa
mayā
tv
etad
amaratvaṃ
pravartitam
/
Verse: 14
Halfverse: a
evam
astv
iti
taṃ
prāha
vākyaṃ
devaḥ
prajāpatiḥ
evam
astv
iti
taṃ
prāha
vākyaṃ
devaḥ
prajāpatiḥ
/
Halfverse: c
muktaś
cen
dravito
śakro
gatāś
ca
tridivaṃ
surāḥ
muktaś
cen
dravito
śakro
gatāś
ca
tridivaṃ
surāḥ
/14/
Verse: 15
Halfverse: a
etasminn
antare
śakro
dīno
bʰraṣṭāmbarasrajaḥ
etasminn
antare
śakro
dīno
bʰraṣṭa
_ambara-srajaḥ
/
Halfverse: c
rāma
cintāparītātmā
dʰyānatatparatāṃ
gataḥ
rāma
cintā-parīta
_ātmā
dʰyāna-tat-paratāṃ
gataḥ
/15/
Verse: 16
Halfverse: a
taṃ
tu
dr̥ṣṭvā
tatʰābʰūtaṃ
prāha
devaḥ
prajāpatiḥ
taṃ
tu
dr̥ṣṭvā
tatʰā-bʰūtaṃ
prāha
devaḥ
prajāpatiḥ
/
Halfverse: c
śakrakrato
kim
utkaṇṭʰāṃ
karoṣi
smara
duṣkr̥tam
śakra-krato
kim
utkaṇṭʰāṃ
karoṣi
smara
duṣkr̥tam
/16/
Verse: 17
Halfverse: a
amarendra
mayā
bahvyaḥ
prajāḥ
sr̥ṣṭāḥ
purā
prabʰo
amara
_indra
mayā
bahvyaḥ
prajāḥ
sr̥ṣṭāḥ
purā
prabʰo
/
Halfverse: c
ekavarṇāḥ
samābʰāṣā
ekarūpāś
ca
sarvaśaḥ
eka-varṇāḥ
samābʰāṣā
eka-rūpāś
ca
sarvaśaḥ
/17/
Verse: 18
Halfverse: a
tāsāṃ
nāsti
viśeṣo
hi
darśane
lakṣaṇe
'pi
vā
tāsāṃ
na
_asti
viśeṣo
hi
darśane
lakṣaṇe
_api
vā
/
Halfverse: c
tato
'ham
ekāgramanās
tāḥ
prajāḥ
paryacintayam
tato
_aham
eka
_agra-manās
tāḥ
prajāḥ
paryacintayam
/18/
Verse: 19
Halfverse: a
so
'haṃ
tāsāṃ
viśeṣārtʰaṃ
striyam
ekāṃ
vinirmame
so
_ahaṃ
tāsāṃ
viśeṣa
_artʰaṃ
striyam
ekāṃ
vinirmame
/
Halfverse: c
yad
yat
prajānāṃ
pratyaṅgaṃ
viśiṣṭaṃ
tat
tad
uddʰr̥tam
yad
yat
prajānāṃ
pratyaṅgaṃ
viśiṣṭaṃ
tat
tad
uddʰr̥tam
/19/
Verse: 20
Halfverse: a
tato
mayā
rūpaguṇair
ahalyā
strī
vinirmitā
tato
mayā
rūpa-guṇair
ahalyā
strī
vinirmitā
/
Halfverse: c
ahalyety
eva
ca
mayā
tasyā
nāma
pravartitam
ahalyā
_ity
eva
ca
mayā
tasyā
nāma
pravartitam
/20/
Verse: 21
Halfverse: a
nirmitāyā
tu
devendra
tasyāṃ
nāryāṃ
surarṣabʰa
nirmitāyā
tu
deva
_indra
tasyāṃ
nāryāṃ
sura-r̥ṣabʰa
/
Halfverse: c
bʰaviṣyatīti
kasyaiṣā
mama
cintā
tato
'bʰavat
bʰaviṣyati
_iti
kasya
_eṣā
mama
cintā
tato
_abʰavat
/21/
Verse: 22
Halfverse: a
tvaṃ
tu
śakra
tadā
nārīṃ
jānīṣe
manasā
prabʰo
tvaṃ
tu
śakra
tadā
nārīṃ
jānīṣe
manasā
prabʰo
/
Halfverse: c
stʰānādʰikatayā
patnī
mamaiṣeti
puraṃdara
stʰāna
_adʰikatayā
patnī
mama
_eṣā
_iti
puraṃ-dara
/22/
Verse: 23
Halfverse: a
sā
mayā
nyāsabʰūtā
tu
gautamasya
mahātmanaḥ
sā
mayā
nyāsa-bʰūtā
tu
gautamasya
mahātmanaḥ
/
Halfverse: c
nyastā
bahūni
varṣāṇi
tena
niryātitā
ca
sā
nyastā
bahūni
varṣāṇi
tena
niryātitā
ca
sā
/23/
Verse: 24
Halfverse: a
tatas
tasya
parijñāya
mayā
stʰairyaṃ
mahāmuneḥ
tatas
tasya
parijñāya
mayā
stʰairyaṃ
mahā-muneḥ
/
Halfverse: c
jñātvā
tapasi
siddʰiṃ
ca
patnyartʰaṃ
sparśitā
tadā
jñātvā
tapasi
siddʰiṃ
ca
patny-artʰaṃ
sparśitā
tadā
/24/
Verse: 25
Halfverse: a
sa
tayā
saha
dʰarmātmā
ramate
sma
mahāmuniḥ
sa
tayā
saha
dʰarma
_ātmā
ramate
sma
mahā-muniḥ
/
Halfverse: c
āsan
nirāśā
devās
tu
gautame
dattayā
tayā
āsan
nirāśā
devās
tu
gautame
dattayā
tayā
/25/
Verse: 26
Halfverse: a
tvaṃ
kruddʰas
tv
iha
kāmātmā
gatvā
tasyāśramaṃ
muneḥ
tvaṃ
kruddʰas
tv
iha
kāma
_ātmā
gatvā
tasya
_āśramaṃ
muneḥ
/
Halfverse: c
dr̥ṣṭavāṃś
ca
tadā
tāṃ
strīṃ
dīptām
agniśikʰām
iva
dr̥ṣṭavāṃś
ca
tadā
tāṃ
strīṃ
dīptām
agni-śikʰām
iva
/26/
Verse: 27
Halfverse: a
sā
tvayā
dʰarṣitā
śakra
kāmārtena
samanyunā
sā
tvayā
dʰarṣitā
śakra
kāma
_ārtena
samanyunā
/
Halfverse: c
dr̥ṣṭas
tvaṃ
ca
tadā
tena
āśrame
paramarṣiṇā
dr̥ṣṭas
tvaṃ
ca
tadā
tena
āśrame
parama-r̥ṣiṇā
/27/
Verse: 28
Halfverse: a
tataḥ
kruddʰena
tenāsi
śaptaḥ
paramatejasā
tataḥ
kruddʰena
tena
_asi
śaptaḥ
parama-tejasā
/
Halfverse: c
gato
'si
yena
devendra
daśābʰāgaviparyayam
gato
_asi
yena
deva
_indra
daśā-bʰāga-viparyayam
/28/
Verse: 29
Halfverse: a
yasmān
me
dʰarṣitā
patnī
tvayā
vāsava
nirbʰayam
yasmān
me
dʰarṣitā
patnī
tvayā
vāsava
nirbʰayam
/
Halfverse: c
tasmāt
tvaṃ
samare
rājañ
śatruhastaṃ
gamiṣyasi
tasmāt
tvaṃ
samare
rājan
śatru-hastaṃ
gamiṣyasi
/29/
Verse: 30
Halfverse: a
ayaṃ
tu
bʰāvo
durbuddʰe
yas
tvayeha
pravartitaḥ
ayaṃ
tu
bʰāvo
durbuddʰe
yas
tvayā
_iha
pravartitaḥ
/
Halfverse: c
mānuṣeṣv
api
sarveṣu
bʰaviṣyati
na
saṃśayaḥ
mānuṣeṣv
api
sarveṣu
bʰaviṣyati
na
saṃśayaḥ
/30/
Verse: 31
Halfverse: a
tatrādʰarmaḥ
subalavān
samuttʰāsyati
yo
mahān
tatra
_adʰarmaḥ
subalavān
samuttʰāsyati
yo
mahān
/
Halfverse: c
tatrārdʰaṃ
tasya
yaḥ
kartā
tvayy
ardʰaṃ
nipatiṣyati
tatra
_ardʰaṃ
tasya
yaḥ
kartā
tvayy
ardʰaṃ
nipatiṣyati
/31/
Verse: 32
Halfverse: a
na
ca
te
stʰāvaraṃ
stʰānaṃ
bʰaviṣyati
puraṃdara
na
ca
te
stʰāvaraṃ
stʰānaṃ
bʰaviṣyati
puraṃ-dara
/
Halfverse: c
etenādʰarmayogena
yas
tvayeha
pravartitaḥ
etena
_adʰarma-yogena
yas
tvayā
_iha
pravartitaḥ
/32/
Verse: 33
Halfverse: a
yaś
ca
yaś
ca
surendraḥ
syād
dʰruvaḥ
sa
na
bʰaviṣyati
yaś
ca
yaś
ca
sura
_indraḥ
syād
dʰruvaḥ
sa
na
bʰaviṣyati
/
Halfverse: c
eṣa
śāpo
mayā
mukta
ity
asau
tvāṃ
tadābravīt
eṣa
śāpo
mayā
mukta
ity
asau
tvāṃ
tadā
_abravīt
/33/
Verse: 34
Halfverse: a
tāṃ
tu
bʰāryāṃ
vinirbʰartsya
so
'bravīt
sumahātapāḥ
tāṃ
tu
bʰāryāṃ
vinirbʰartsya
so
_abravīt
sumahā-tapāḥ
/
Halfverse: c
durvinīte
vinidʰvaṃsa
mamāśramasamīpataḥ
durvinīte
vinidʰvaṃsa
mama
_āśrama-samīpataḥ
/34/
Verse: 35
Halfverse: a
rūpayauvanasaṃpannā
yasmāt
tvam
anavastʰitā
rūpa-yauvana-saṃpannā
yasmāt
tvam
anavastʰitā
/
Halfverse: c
tasmād
rūpavatī
loke
na
tvam
ekā
bʰaviṣyasi
tasmād
rūpavatī
loke
na
tvam
ekā
bʰaviṣyasi
/35/
Verse: 36
Halfverse: a
rūpaṃ
ca
tat
prajāḥ
sarvā
gamiṣyanti
sudurlabʰam
rūpaṃ
ca
tat
prajāḥ
sarvā
gamiṣyanti
sudurlabʰam
/
Halfverse: c
yat
tavedaṃ
samāśritya
vibʰrame
'yam
upastʰitaḥ
yat
tava
_idaṃ
samāśritya
vibʰrame
_ayam
upastʰitaḥ
/36/
Verse: 37
Halfverse: a
tadā
prabʰr̥ti
bʰūyiṣṭʰaṃ
prajā
rūpasamanvitāḥ
tadā
prabʰr̥ti
bʰūyiṣṭʰaṃ
prajā
rūpa-samanvitāḥ
/
Halfverse: c
śāpotsargād
dʰi
tasyedaṃ
muneḥ
sarvam
upāgatam
śāpa
_utsargādd^hi
tasya
_idaṃ
muneḥ
sarvam
upāgatam
/37/
Verse: 38
Halfverse: a
tat
smara
tvaṃ
mahābāho
duṣkr̥taṃ
yat
tvayā
kr̥tam
tat
smara
tvaṃ
mahā-bāho
duṣkr̥taṃ
yat
tvayā
kr̥tam
/
Halfverse: c
yena
tvaṃ
grahaṇaṃ
śatror
gato
nānyena
vāsava
yena
tvaṃ
grahaṇaṃ
śatror
gato
na
_anyena
vāsava
/38/
Verse: 39
Halfverse: a
śīgʰraṃ
yajasva
yajñaṃ
tvaṃ
vaiṣṇavaṃ
susamāhitaḥ
śīgʰraṃ
yajasva
yajñaṃ
tvaṃ
vaiṣṇavaṃ
susamāhitaḥ
/
Halfverse: c
pāvitas
tena
yajñena
yāsyasi
tridivaṃ
tataḥ
pāvitas
tena
yajñena
yāsyasi
tridivaṃ
tataḥ
/39/
Verse: 40
Halfverse: a
putraś
ca
tava
devendra
na
vinaṣṭo
mahāraṇe
putraś
ca
tava
deva
_indra
na
vinaṣṭo
mahā-raṇe
/
Halfverse: c
nītaḥ
saṃnihitaś
caiva
aryakeṇa
mahodadʰau
nītaḥ
saṃnihitaś
caiva
aryakeṇa
mahā
_udadʰau
/40/
Verse: 41
Halfverse: a
etac
cʰrutvā
mahendras
tu
yajñam
iṣṭvā
ca
vaiṣṇavīm
etat
śrutvā
mahā
_indras
tu
yajñam
iṣṭvā
ca
vaiṣṇavīm
/
Halfverse: c
punas
tridivam
ākrāmad
anvaśāsac
ca
devatāḥ
punas
tridivam
ākrāmad
anvaśāsac
ca
devatāḥ
/41/
Verse: 42
Halfverse: a
etad
indrajito
rāma
balaṃ
yat
kīrtitaṃ
mayā
etad
indrajito
rāma
balaṃ
yat
kīrtitaṃ
mayā
/
Halfverse: c
nirjitas
tena
devendraḥ
prāṇino
'nye
ca
kiṃ
punaḥ
nirjitas
tena
deva
_indraḥ
prāṇino
_anye
ca
kiṃ
punaḥ
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.