TITUS
Ramayana
Part No. 538
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    tato rāmo mahātejā   vismayāt punar eva hi
   
tato rāmo mahā-tejā   vismayāt punar eva hi /
Halfverse: c    
uvāca praṇato vākyam   agastyam r̥ṣisattamam
   
uvāca praṇato vākyam   agastyam r̥ṣi-sattamam /1/

Verse: 2 
Halfverse: a    
bʰagavan kiṃ tadā lokāḥ   śūnyā āsan dvijottama
   
bʰagavan kiṃ tadā lokāḥ   śūnyā āsan dvija_uttama /
Halfverse: c    
dʰarṣaṇāṃ yatra na prāpto   rāvaṇo rākṣaseśvaraḥ
   
dʰarṣaṇāṃ yatra na prāpto   rāvaṇo rākṣasa_īśvaraḥ /2/

Verse: 3 
Halfverse: a    
utāho hīnavīryās te   babʰuvuḥ pr̥tʰivīkṣitaḥ
   
uta_aho hīna-vīryās te   babʰuvuḥ pr̥tʰivīkṣitaḥ /
Halfverse: c    
bahiṣkr̥tā varāstraiś ca   bahavo nirjitā nr̥pāḥ
   
bahiṣ-kr̥tā vara_astraiś ca   bahavo nirjitā nr̥pāḥ /3/

Verse: 4 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   agastyo bʰagavān r̥ṣiḥ
   
rāgʰavasya vacaḥ śrutvā   agastyo bʰagavān r̥ṣiḥ /
Halfverse: c    
uvāca rāmaṃ prahasan   pitāmaha iveśvaram
   
uvāca rāmaṃ prahasan   pitāmaha iva_īśvaram /4/

Verse: 5 
Halfverse: a    
sa evaṃ bādʰamānas tu   pārtʰivān pārtʰivarṣabʰa
   
sa evaṃ bādʰamānas tu   pārtʰivān pārtʰiva-r̥ṣabʰa /
Halfverse: c    
cacāra rāvaṇo rāma   pr̥tʰivyāṃ pr̥tʰivīpate
   
cacāra rāvaṇo rāma   pr̥tʰivyāṃ pr̥tʰivī-pate /5/

Verse: 6 
Halfverse: a    
tato māhiṣmatīṃ nāma   purīṃ svargapurīprabʰām
   
tato māhiṣmatīṃ nāma   purīṃ svarga-purī-prabʰām /
Halfverse: c    
saṃprāpto yatra sāmnidʰyaṃ   paramaṃ vasuretasaḥ
   
saṃprāpto yatra sāmnidʰyaṃ   paramaṃ vasu-retasaḥ /6/

Verse: 7 
Halfverse: a    
tulya āsīn nr̥pas tasya   pratāpād vasuretasaḥ
   
tulya āsīn nr̥pas tasya   pratāpād vasu-retasaḥ /
Halfverse: c    
arjuno nāma yasyāgniḥ   śarakuṇḍe śayaḥ sadā
   
arjuno nāma yasya_agniḥ   śara-kuṇḍe śayaḥ sadā /7/

Verse: 8 
Halfverse: a    
tam eva divasaṃ so 'tʰa   haihayādʰipatir balī
   
tam eva divasaṃ so_atʰa   haihaya_adʰipatir balī /
Halfverse: c    
arjuno narmadāṃ rantuṃ   gataḥ strībʰiḥ saheśvaraḥ
   
arjuno narmadāṃ rantuṃ   gataḥ strībʰiḥ saha_īśvaraḥ /8/

Verse: 9 
Halfverse: a    
rāvaṇo rākṣasendras tu   tasyāmātyān apr̥ccʰata
   
rāvaṇo rākṣasa_indras tu   tasya_amātyān apr̥ccʰata /
Halfverse: c    
kvārjuno vo nr̥paḥ so 'dya   śīgʰram ākʰyātum arhatʰa
   
kva_arjuno vo nr̥paḥ so_adya   śīgʰram ākʰyātum arhatʰa /9/

Verse: 10 
Halfverse: a    
rāvaṇo 'ham anuprāpto   yuddʰepsur nr̥vareṇa tu
   
rāvaṇo_aham anuprāpto   yuddʰa_īpsur nr̥-vareṇa tu /
Halfverse: c    
mamāgamanam avyagrair   yuṣmābʰiḥ saṃnivedyatām
   
mama_āgamanam avyagrair   yuṣmābʰiḥ saṃnivedyatām /10/

Verse: 11 
Halfverse: a    
ity evaṃ rāvaṇenoktās   te 'mātyāḥ suvipaścitaḥ
   
ity evaṃ rāvaṇena_uktās   te_amātyāḥ suvipaścitaḥ /
Halfverse: c    
abruvan rākṣasapatim   asāmnidʰyaṃ mahīpateḥ
   
abruvan rākṣasa-patim   asāmnidʰyaṃ mahī-pateḥ /11/

Verse: 12 
Halfverse: a    
śrutvā viśravasaḥ putraḥ   paurāṇām arjunaṃ gatam
   
śrutvā viśravasaḥ putraḥ   paurāṇām arjunaṃ gatam /
Halfverse: c    
apasr̥tyāgato vindʰyaṃ   himavatsaṃnibʰaṃ girim
   
apasr̥tya_āgato vindʰyaṃ   himavat-saṃnibʰaṃ girim /12/

Verse: 13 
Halfverse: a    
sa tam abʰram ivāviṣṭam   udbʰrāntam iva medinīm
   
sa tam abʰram iva_āviṣṭam   udbʰrāntam iva medinīm /
Halfverse: c    
apaśyad rāvaṇo vindʰyam   ālikʰantam ivāmbaram
   
apaśyad rāvaṇo vindʰyam   ālikʰantam iva_ambaram /13/

Verse: 14 
Halfverse: a    
sahasraśikʰaropetaṃ   siṃhādʰyuṣitakandaram
   
sahasra-śikʰara_upetaṃ   siṃha_adʰyuṣita-kandaram /
Halfverse: c    
prapāta patitaiḥ śītaiḥ   sāṭṭahāsam ivāmbubʰiḥ
   
prapāta patitaiḥ śītaiḥ   sāṭṭa-hāsam iva_ambubʰiḥ /14/

Verse: 15 
Halfverse: a    
devadānavagandʰarvaiḥ   sāpsarogaṇakiṃnaraiḥ
   
deva-dānava-gandʰarvaiḥ   sāpsaro-gaṇa-kiṃnaraiḥ /
Halfverse: c    
saha strībʰiḥ krīḍamānaiḥ   svargabʰūtaṃ mahoccʰrayam {!}
   
saha strībʰiḥ krīḍamānaiḥ   svarga-bʰūtaṃ mahā_uccʰrayam /15/ {!} {!}

Verse: 16 
Halfverse: a    
nadībʰiḥ syandamānābʰir   agatipratimaṃ jalam
   
nadībʰiḥ syandamānābʰir   agati-pratimaṃ jalam /
Halfverse: c    
spʰuṭībʰiś calajihvābʰir   vamantam iva viṣṭʰitam
   
spʰuṭībʰiś cala-jihvābʰir   vamantam iva viṣṭʰitam /16/

Verse: 17 
Halfverse: a    
ulkāvantaṃ darīvantaṃ   himavatsaṃnibʰaṃ girim
   
ulkāvantaṃ darīvantaṃ   himavat-saṃnibʰaṃ girim /
Halfverse: c    
paśyamānas tato vindʰyaṃ   rāvaṇo narmadāṃ yayau
   
paśyamānas tato vindʰyaṃ   rāvaṇo narmadāṃ yayau /17/

Verse: 18 
Halfverse: a    
calopalajalāṃ puṇyāṃ   paścimodadʰigāminīm
   
cala_upala-jalāṃ puṇyāṃ   paścima_udadʰi-gāminīm /
Halfverse: c    
mahiṣaiḥ sr̥maraiḥ siṃhaiḥ   śārdūlarkṣagajottamaiḥ
   
mahiṣaiḥ sr̥maraiḥ siṃhaiḥ   śārdūla-r̥kṣa-gaja_uttamaiḥ /
Halfverse: e    
uṣṇābʰitaptais tr̥ṣitaiḥ   saṃkṣobʰitajalāśayām
   
uṣṇa_abʰitaptais tr̥ṣitaiḥ   saṃkṣobʰita-jala_aśayām /18/

Verse: 19 
Halfverse: a    
cakravākaiḥ sakāraṇḍaiḥ   sahaṃsajalakukkuṭaiḥ
   
cakra-vākaiḥ sakāraṇḍaiḥ   sahaṃsa-jala-kukkuṭaiḥ /
Halfverse: c    
sārasaiś ca sadāmattaiḥ   kokūjadbʰiḥ samāvr̥tām
   
sārasaiś ca sadā-mattaiḥ   kokūjadbʰiḥ samāvr̥tām /19/

Verse: 20 
Halfverse: a    
pʰulladrumakr̥tottaṃsāṃ   cakravākayugastanīm
   
pʰulla-druma-kr̥ta_uttaṃsāṃ   cakra-vāka-yuga-stanīm /
Halfverse: c    
vistīrṇapulinaśroṇīṃ   haṃsāvalisumekʰalām
   
vistīrṇa-pulina-śroṇīṃ   haṃsa_āvali-sumekʰalām /20/

Verse: 21 
Halfverse: a    
puṣpareṇvanuliptāṅgīṃ   jalapʰenāmalāṃśukām
   
puṣpa-reṇv-anulipta_aṅgīṃ   jala-pʰena_amala_aṃśukām /
Halfverse: c    
jalāvagāhasaṃsparśāṃ   pʰullotpalaśubʰekṣaṇām
   
jala_avagāha-saṃsparśāṃ   pʰulla_utpala-śubʰa_īkṣaṇām /21/

Verse: 22 
Halfverse: a    
puṣpakād avaruhyāśu   narmadāṃ saritāṃ varām
   
puṣpakād avaruhya_āśu   narmadāṃ saritāṃ varām /
Halfverse: c    
iṣṭām iva varāṃ nārīm   avagāhya daśānanaḥ
   
iṣṭām iva varāṃ nārīm   avagāhya daśa_ānanaḥ /22/

Verse: 23 
Halfverse: a    
sa tasyāḥ puline ramye   nānākusumaśobʰite
   
sa tasyāḥ puline ramye   nānā-kusuma-śobʰite /
Halfverse: c    
upopaviṣṭaḥ sacivaiḥ   sārdʰaṃ rākṣasapuṃgavaḥ
   
upa_upaviṣṭaḥ sacivaiḥ   sārdʰaṃ rākṣasa-puṃgavaḥ /
Halfverse: e    
narmadā darśajaṃ harṣam   āptavān rākṣaseśvaraḥ
   
narmadā darśajaṃ harṣam   āptavān rākṣasa_īśvaraḥ /23/

Verse: 24 
Halfverse: a    
tataḥ salīlaṃ prahasān   rāvaṇo rākṣasādʰipaḥ
   
tataḥ salīlaṃ prahasān   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
uvāca sacivāṃs tatra   mārīcaśukasāraṇān
   
uvāca sacivāṃs tatra   mārīca-śuka-sāraṇān /24/

Verse: 25 
Halfverse: a    
eṣa raśmisahasreṇa   jagat kr̥tveva kāñcanam
   
eṣa raśmi-sahasreṇa   jagat kr̥tvā_iva kāñcanam /
Halfverse: c    
tīkṣṇatāpakaraḥ sūryo   nabʰaso madʰyam āstʰitaḥ
   
tīkṣṇa-tāpa-karaḥ sūryo   nabʰaso madʰyam āstʰitaḥ /
Halfverse: e    
mām āsīnaṃ viditveha   candrāyāti divākaraḥ
   
mām āsīnaṃ viditvā_iha   candrāyāti divā-karaḥ /25/

Verse: 26 
Halfverse: a    
narmadā jalaśītaś ca   sugandʰiḥ śramanāaśanaḥ
   
narmadā jala-śītaś ca   sugandʰiḥ śrama-nāaśanaḥ /
Halfverse: c    
madbʰayād anilo hy eṣa   vāty asau susamāhitaḥ
   
mad-bʰayād anilo hy eṣa   vāty asau susamāhitaḥ /26/

Verse: 27 
Halfverse: a    
iyaṃ cāpi sariccʰreṣṭʰā   narmadā narma vardʰinī
   
iyaṃ ca_api sarit-śreṣṭʰā   narmadā narma vardʰinī /
Halfverse: c    
līnamīnavihaṃgormiḥ   sabʰayevāṅganā stʰitā
   
līna-mīna-vihaṃga_ūrmiḥ   sabʰayā_iva_aṅganā stʰitā /27/

Verse: 28 
Halfverse: a    
tad bʰavantaḥ kṣatāḥ śastrair   nr̥pair indrasamair yudʰi
   
tad bʰavantaḥ kṣatāḥ śastrair   nr̥pair indra-samair yudʰi /
Halfverse: c    
candanasya raseneva   rudʰireṇa samukṣitāḥ
   
candanasya rasena_iva   rudʰireṇa samukṣitāḥ /28/

Verse: 29 
Halfverse: a    
te yūyam avagāhadʰvaṃ   narmadāṃ śarmadāṃ nr̥ṇām
   
te yūyam avagāhadʰvaṃ   narmadāṃ śarmadāṃ nr̥ṇām /
Halfverse: c    
mahāpadmamukʰā mattā   gaṅgām iva mahāgajāḥ
   
mahā-padma-mukʰā mattā   gaṅgām iva mahā-gajāḥ /29/

Verse: 30 
Halfverse: a    
asyāṃ snātvā mahānadyāṃ   pāpmānaṃ vipramokṣyatʰa
   
asyāṃ snātvā mahā-nadyāṃ   pāpmānaṃ vipramokṣyatʰa /30/ {ab only}

Verse: 31 
Halfverse: a    
aham apy atra puline   śaradindusamaprabʰe
   
aham apy atra puline   śarad-indu-sama-prabʰe /
Halfverse: c    
puṣpopaharaṃ śanakaiḥ   kariṣyāmi umāpateḥ
   
puṣpa_upaharaṃ śanakaiḥ   kariṣyāmi umā-pateḥ /31/ {Hiatus}

Verse: 32 
Halfverse: a    
rāvaṇenaivam uktās tu   mārīcaśukasāraṇāḥ
   
rāvaṇena_evam uktās tu   mārīca-śuka-sāraṇāḥ /
Halfverse: c    
samahodaradʰūmrākṣā   narmadām avagāhire
   
samahā_udara-dʰūmra_akṣā   narmadām avagāhire /32/

Verse: 33 
Halfverse: a    
rākṣasendragajais tais tu   kṣobʰyate narmadā nadī
   
rākṣasa_indra-gajais tais tu   kṣobʰyate narmadā nadī /
Halfverse: c    
vāmanāñjanapadmādyair   gaṅgā iva mahāgajaiḥ
   
vāmana_añjana-padma_ādyair   gaṅgā iva mahā-gajaiḥ /33/

Verse: 34 
Halfverse: a    
tatas te rākṣasāaḥ snātvā   narmadāyā varāmbʰasi
   
tatas te rākṣasāaḥ snātvā   narmadāyā vara_ambʰasi /
Halfverse: c    
uttīrya puṣpāṇy ājahrur   balyartʰaṃ rāvaṇasya tu
   
uttīrya puṣpāṇy ājahrur   baly-artʰaṃ rāvaṇasya tu /34/

Verse: 35 
Halfverse: a    
narmadā puline ramye   śubʰrābʰrasadr̥śaprabʰe
   
narmadā puline ramye   śubʰra_abʰra-sadr̥śa-prabʰe /
Halfverse: c    
rākṣasendrair muhūrtena   kr̥taḥ puṣpamayo giriḥ
   
rākṣasa_indrair muhūrtena   kr̥taḥ puṣpamayo giriḥ /35/

Verse: 36 
Halfverse: a    
puṣpeṣūpahr̥teṣv eva   rāvaṇo rākṣaseśvaraḥ
   
puṣpeṣu_upahr̥teṣv eva   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
avatīrṇo nadīṃ snātuṃ   gaṅgām iva mahāgajaḥ
   
avatīrṇo nadīṃ snātuṃ   gaṅgām iva mahā-gajaḥ /36/

Verse: 37 
Halfverse: a    
tatra snātvā ca vidʰivaj   japtvā japyam anuttamam
   
tatra snātvā ca vidʰivaj   japtvā japyam anuttamam /
Halfverse: c    
narmadā salilāt tasmād   uttatāra sa rāvaṇaḥ
   
narmadā salilāt tasmād   uttatāra sa rāvaṇaḥ /37/

Verse: 38 
Halfverse: a    
rāvaṇaṃ prāñjaliṃ yāntam   anvayuḥ saptarākṣasāḥ
   
rāvaṇaṃ prāñjaliṃ yāntam   anvayuḥ sapta-rākṣasāḥ /
Halfverse: c    
yatra yatra sa yāti sma   rāvaṇo rākṣasādʰipaḥ
   
yatra yatra sa yāti sma   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: e    
jāmbūnadamayaṃ liṅgaṃ   tatra tatra sma nīyate
   
jāmbūnadamayaṃ liṅgaṃ   tatra tatra sma nīyate /38/

Verse: 39 
Halfverse: a    
vālukavedimadʰye tu   tal liṅgaṃ stʰāpya rāvaṇaḥ
   
vāluka-vedi-madʰye tu   tal liṅgaṃ stʰāpya rāvaṇaḥ /
Halfverse: c    
arcayām āsa gandʰaiś ca   puṣpaiś cāmr̥tagandʰibʰiḥ
   
arcayām āsa gandʰaiś ca   puṣpaiś ca_amr̥ta-gandʰibʰiḥ /39/

Verse: 40 


Halfverse: a    
tataḥ satām ārtiharaṃ haraṃ paraṃ    tataḥ satām ārtiharaṃ haraṃ paraṃ
   
tataḥ satām ārti-haraṃ haraṃ paraṃ    tataḥ satām ārti-haraṃ haraṃ paraṃ / {Gem}
Halfverse: b    
varapradaṃ candramayūkʰabʰūṣaṇam    varapradaṃ candramayūkʰabʰūṣaṇam
   
vara-pradaṃ candra-mayūkʰa-bʰūṣaṇam    vara-pradaṃ candra-mayūkʰa-bʰūṣaṇam / {Gem}
Halfverse: c    
samarcayitvā sa niśācaro jagau    samarcayitvā sa niśācaro jagau
   
samarcayitvā sa niśā-caro jagau    samarcayitvā sa niśā-caro jagau / {Gem}
Halfverse: d    
prasārya hastān praṇanarta cāyatān    prasārya hastān praṇanarta cāyatān
   
prasārya hastān praṇanarta ca_āyatān    prasārya hastān praṇanarta ca_āyatān /40/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.