TITUS
Ramayana
Part No. 538
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
tato
rāmo
mahātejā
vismayāt
punar
eva
hi
tato
rāmo
mahā-tejā
vismayāt
punar
eva
hi
/
Halfverse: c
uvāca
praṇato
vākyam
agastyam
r̥ṣisattamam
uvāca
praṇato
vākyam
agastyam
r̥ṣi-sattamam
/1/
Verse: 2
Halfverse: a
bʰagavan
kiṃ
tadā
lokāḥ
śūnyā
āsan
dvijottama
bʰagavan
kiṃ
tadā
lokāḥ
śūnyā
āsan
dvija
_uttama
/
Halfverse: c
dʰarṣaṇāṃ
yatra
na
prāpto
rāvaṇo
rākṣaseśvaraḥ
dʰarṣaṇāṃ
yatra
na
prāpto
rāvaṇo
rākṣasa
_īśvaraḥ
/2/
Verse: 3
Halfverse: a
utāho
hīnavīryās
te
babʰuvuḥ
pr̥tʰivīkṣitaḥ
uta
_aho
hīna-vīryās
te
babʰuvuḥ
pr̥tʰivīkṣitaḥ
/
Halfverse: c
bahiṣkr̥tā
varāstraiś
ca
bahavo
nirjitā
nr̥pāḥ
bahiṣ-kr̥tā
vara
_astraiś
ca
bahavo
nirjitā
nr̥pāḥ
/3/
Verse: 4
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
agastyo
bʰagavān
r̥ṣiḥ
rāgʰavasya
vacaḥ
śrutvā
agastyo
bʰagavān
r̥ṣiḥ
/
Halfverse: c
uvāca
rāmaṃ
prahasan
pitāmaha
iveśvaram
uvāca
rāmaṃ
prahasan
pitāmaha
iva
_īśvaram
/4/
Verse: 5
Halfverse: a
sa
evaṃ
bādʰamānas
tu
pārtʰivān
pārtʰivarṣabʰa
sa
evaṃ
bādʰamānas
tu
pārtʰivān
pārtʰiva-r̥ṣabʰa
/
Halfverse: c
cacāra
rāvaṇo
rāma
pr̥tʰivyāṃ
pr̥tʰivīpate
cacāra
rāvaṇo
rāma
pr̥tʰivyāṃ
pr̥tʰivī-pate
/5/
Verse: 6
Halfverse: a
tato
māhiṣmatīṃ
nāma
purīṃ
svargapurīprabʰām
tato
māhiṣmatīṃ
nāma
purīṃ
svarga-purī-prabʰām
/
Halfverse: c
saṃprāpto
yatra
sāmnidʰyaṃ
paramaṃ
vasuretasaḥ
saṃprāpto
yatra
sāmnidʰyaṃ
paramaṃ
vasu-retasaḥ
/6/
Verse: 7
Halfverse: a
tulya
āsīn
nr̥pas
tasya
pratāpād
vasuretasaḥ
tulya
āsīn
nr̥pas
tasya
pratāpād
vasu-retasaḥ
/
Halfverse: c
arjuno
nāma
yasyāgniḥ
śarakuṇḍe
śayaḥ
sadā
arjuno
nāma
yasya
_agniḥ
śara-kuṇḍe
śayaḥ
sadā
/7/
Verse: 8
Halfverse: a
tam
eva
divasaṃ
so
'tʰa
haihayādʰipatir
balī
tam
eva
divasaṃ
so
_atʰa
haihaya
_adʰipatir
balī
/
Halfverse: c
arjuno
narmadāṃ
rantuṃ
gataḥ
strībʰiḥ
saheśvaraḥ
arjuno
narmadāṃ
rantuṃ
gataḥ
strībʰiḥ
saha
_īśvaraḥ
/8/
Verse: 9
Halfverse: a
rāvaṇo
rākṣasendras
tu
tasyāmātyān
apr̥ccʰata
rāvaṇo
rākṣasa
_indras
tu
tasya
_amātyān
apr̥ccʰata
/
Halfverse: c
kvārjuno
vo
nr̥paḥ
so
'dya
śīgʰram
ākʰyātum
arhatʰa
kva
_arjuno
vo
nr̥paḥ
so
_adya
śīgʰram
ākʰyātum
arhatʰa
/9/
Verse: 10
Halfverse: a
rāvaṇo
'ham
anuprāpto
yuddʰepsur
nr̥vareṇa
tu
rāvaṇo
_aham
anuprāpto
yuddʰa
_īpsur
nr̥-vareṇa
tu
/
Halfverse: c
mamāgamanam
avyagrair
yuṣmābʰiḥ
saṃnivedyatām
mama
_āgamanam
avyagrair
yuṣmābʰiḥ
saṃnivedyatām
/10/
Verse: 11
Halfverse: a
ity
evaṃ
rāvaṇenoktās
te
'mātyāḥ
suvipaścitaḥ
ity
evaṃ
rāvaṇena
_uktās
te
_amātyāḥ
suvipaścitaḥ
/
Halfverse: c
abruvan
rākṣasapatim
asāmnidʰyaṃ
mahīpateḥ
abruvan
rākṣasa-patim
asāmnidʰyaṃ
mahī-pateḥ
/11/
Verse: 12
Halfverse: a
śrutvā
viśravasaḥ
putraḥ
paurāṇām
arjunaṃ
gatam
śrutvā
viśravasaḥ
putraḥ
paurāṇām
arjunaṃ
gatam
/
Halfverse: c
apasr̥tyāgato
vindʰyaṃ
himavatsaṃnibʰaṃ
girim
apasr̥tya
_āgato
vindʰyaṃ
himavat-saṃnibʰaṃ
girim
/12/
Verse: 13
Halfverse: a
sa
tam
abʰram
ivāviṣṭam
udbʰrāntam
iva
medinīm
sa
tam
abʰram
iva
_āviṣṭam
udbʰrāntam
iva
medinīm
/
Halfverse: c
apaśyad
rāvaṇo
vindʰyam
ālikʰantam
ivāmbaram
apaśyad
rāvaṇo
vindʰyam
ālikʰantam
iva
_ambaram
/13/
Verse: 14
Halfverse: a
sahasraśikʰaropetaṃ
siṃhādʰyuṣitakandaram
sahasra-śikʰara
_upetaṃ
siṃha
_adʰyuṣita-kandaram
/
Halfverse: c
prapāta
patitaiḥ
śītaiḥ
sāṭṭahāsam
ivāmbubʰiḥ
prapāta
patitaiḥ
śītaiḥ
sāṭṭa-hāsam
iva
_ambubʰiḥ
/14/
Verse: 15
Halfverse: a
devadānavagandʰarvaiḥ
sāpsarogaṇakiṃnaraiḥ
deva-dānava-gandʰarvaiḥ
sāpsaro-gaṇa-kiṃnaraiḥ
/
Halfverse: c
saha
strībʰiḥ
krīḍamānaiḥ
svargabʰūtaṃ
mahoccʰrayam
{!}
saha
strībʰiḥ
krīḍamānaiḥ
svarga-bʰūtaṃ
mahā
_uccʰrayam
/15/
{!}
{!}
Verse: 16
Halfverse: a
nadībʰiḥ
syandamānābʰir
agatipratimaṃ
jalam
nadībʰiḥ
syandamānābʰir
agati-pratimaṃ
jalam
/
Halfverse: c
spʰuṭībʰiś
calajihvābʰir
vamantam
iva
viṣṭʰitam
spʰuṭībʰiś
cala-jihvābʰir
vamantam
iva
viṣṭʰitam
/16/
Verse: 17
Halfverse: a
ulkāvantaṃ
darīvantaṃ
himavatsaṃnibʰaṃ
girim
ulkāvantaṃ
darīvantaṃ
himavat-saṃnibʰaṃ
girim
/
Halfverse: c
paśyamānas
tato
vindʰyaṃ
rāvaṇo
narmadāṃ
yayau
paśyamānas
tato
vindʰyaṃ
rāvaṇo
narmadāṃ
yayau
/17/
Verse: 18
Halfverse: a
calopalajalāṃ
puṇyāṃ
paścimodadʰigāminīm
cala
_upala-jalāṃ
puṇyāṃ
paścima
_udadʰi-gāminīm
/
Halfverse: c
mahiṣaiḥ
sr̥maraiḥ
siṃhaiḥ
śārdūlarkṣagajottamaiḥ
mahiṣaiḥ
sr̥maraiḥ
siṃhaiḥ
śārdūla-r̥kṣa-gaja
_uttamaiḥ
/
Halfverse: e
uṣṇābʰitaptais
tr̥ṣitaiḥ
saṃkṣobʰitajalāśayām
uṣṇa
_abʰitaptais
tr̥ṣitaiḥ
saṃkṣobʰita-jala
_aśayām
/18/
Verse: 19
Halfverse: a
cakravākaiḥ
sakāraṇḍaiḥ
sahaṃsajalakukkuṭaiḥ
cakra-vākaiḥ
sakāraṇḍaiḥ
sahaṃsa-jala-kukkuṭaiḥ
/
Halfverse: c
sārasaiś
ca
sadāmattaiḥ
kokūjadbʰiḥ
samāvr̥tām
sārasaiś
ca
sadā-mattaiḥ
kokūjadbʰiḥ
samāvr̥tām
/19/
Verse: 20
Halfverse: a
pʰulladrumakr̥tottaṃsāṃ
cakravākayugastanīm
pʰulla-druma-kr̥ta
_uttaṃsāṃ
cakra-vāka-yuga-stanīm
/
Halfverse: c
vistīrṇapulinaśroṇīṃ
haṃsāvalisumekʰalām
vistīrṇa-pulina-śroṇīṃ
haṃsa
_āvali-sumekʰalām
/20/
Verse: 21
Halfverse: a
puṣpareṇvanuliptāṅgīṃ
jalapʰenāmalāṃśukām
puṣpa-reṇv-anulipta
_aṅgīṃ
jala-pʰena
_amala
_aṃśukām
/
Halfverse: c
jalāvagāhasaṃsparśāṃ
pʰullotpalaśubʰekṣaṇām
jala
_avagāha-saṃsparśāṃ
pʰulla
_utpala-śubʰa
_īkṣaṇām
/21/
Verse: 22
Halfverse: a
puṣpakād
avaruhyāśu
narmadāṃ
saritāṃ
varām
puṣpakād
avaruhya
_āśu
narmadāṃ
saritāṃ
varām
/
Halfverse: c
iṣṭām
iva
varāṃ
nārīm
avagāhya
daśānanaḥ
iṣṭām
iva
varāṃ
nārīm
avagāhya
daśa
_ānanaḥ
/22/
Verse: 23
Halfverse: a
sa
tasyāḥ
puline
ramye
nānākusumaśobʰite
sa
tasyāḥ
puline
ramye
nānā-kusuma-śobʰite
/
Halfverse: c
upopaviṣṭaḥ
sacivaiḥ
sārdʰaṃ
rākṣasapuṃgavaḥ
upa
_upaviṣṭaḥ
sacivaiḥ
sārdʰaṃ
rākṣasa-puṃgavaḥ
/
Halfverse: e
narmadā
darśajaṃ
harṣam
āptavān
rākṣaseśvaraḥ
narmadā
darśajaṃ
harṣam
āptavān
rākṣasa
_īśvaraḥ
/23/
Verse: 24
Halfverse: a
tataḥ
salīlaṃ
prahasān
rāvaṇo
rākṣasādʰipaḥ
tataḥ
salīlaṃ
prahasān
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
uvāca
sacivāṃs
tatra
mārīcaśukasāraṇān
uvāca
sacivāṃs
tatra
mārīca-śuka-sāraṇān
/24/
Verse: 25
Halfverse: a
eṣa
raśmisahasreṇa
jagat
kr̥tveva
kāñcanam
eṣa
raśmi-sahasreṇa
jagat
kr̥tvā
_iva
kāñcanam
/
Halfverse: c
tīkṣṇatāpakaraḥ
sūryo
nabʰaso
madʰyam
āstʰitaḥ
tīkṣṇa-tāpa-karaḥ
sūryo
nabʰaso
madʰyam
āstʰitaḥ
/
Halfverse: e
mām
āsīnaṃ
viditveha
candrāyāti
divākaraḥ
mām
āsīnaṃ
viditvā
_iha
candrāyāti
divā-karaḥ
/25/
Verse: 26
Halfverse: a
narmadā
jalaśītaś
ca
sugandʰiḥ
śramanāaśanaḥ
narmadā
jala-śītaś
ca
sugandʰiḥ
śrama-nāaśanaḥ
/
Halfverse: c
madbʰayād
anilo
hy
eṣa
vāty
asau
susamāhitaḥ
mad-bʰayād
anilo
hy
eṣa
vāty
asau
susamāhitaḥ
/26/
Verse: 27
Halfverse: a
iyaṃ
cāpi
sariccʰreṣṭʰā
narmadā
narma
vardʰinī
iyaṃ
ca
_api
sarit-śreṣṭʰā
narmadā
narma
vardʰinī
/
Halfverse: c
līnamīnavihaṃgormiḥ
sabʰayevāṅganā
stʰitā
līna-mīna-vihaṃga
_ūrmiḥ
sabʰayā
_iva
_aṅganā
stʰitā
/27/
Verse: 28
Halfverse: a
tad
bʰavantaḥ
kṣatāḥ
śastrair
nr̥pair
indrasamair
yudʰi
tad
bʰavantaḥ
kṣatāḥ
śastrair
nr̥pair
indra-samair
yudʰi
/
Halfverse: c
candanasya
raseneva
rudʰireṇa
samukṣitāḥ
candanasya
rasena
_iva
rudʰireṇa
samukṣitāḥ
/28/
Verse: 29
Halfverse: a
te
yūyam
avagāhadʰvaṃ
narmadāṃ
śarmadāṃ
nr̥ṇām
te
yūyam
avagāhadʰvaṃ
narmadāṃ
śarmadāṃ
nr̥ṇām
/
Halfverse: c
mahāpadmamukʰā
mattā
gaṅgām
iva
mahāgajāḥ
mahā-padma-mukʰā
mattā
gaṅgām
iva
mahā-gajāḥ
/29/
Verse: 30
Halfverse: a
asyāṃ
snātvā
mahānadyāṃ
pāpmānaṃ
vipramokṣyatʰa
asyāṃ
snātvā
mahā-nadyāṃ
pāpmānaṃ
vipramokṣyatʰa
/30/
{ab
only}
Verse: 31
Halfverse: a
aham
apy
atra
puline
śaradindusamaprabʰe
aham
apy
atra
puline
śarad-indu-sama-prabʰe
/
Halfverse: c
puṣpopaharaṃ
śanakaiḥ
kariṣyāmi
umāpateḥ
puṣpa
_upaharaṃ
śanakaiḥ
kariṣyāmi
umā-pateḥ
/31/
{Hiatus}
Verse: 32
Halfverse: a
rāvaṇenaivam
uktās
tu
mārīcaśukasāraṇāḥ
rāvaṇena
_evam
uktās
tu
mārīca-śuka-sāraṇāḥ
/
Halfverse: c
samahodaradʰūmrākṣā
narmadām
avagāhire
samahā
_udara-dʰūmra
_akṣā
narmadām
avagāhire
/32/
Verse: 33
Halfverse: a
rākṣasendragajais
tais
tu
kṣobʰyate
narmadā
nadī
rākṣasa
_indra-gajais
tais
tu
kṣobʰyate
narmadā
nadī
/
Halfverse: c
vāmanāñjanapadmādyair
gaṅgā
iva
mahāgajaiḥ
vāmana
_añjana-padma
_ādyair
gaṅgā
iva
mahā-gajaiḥ
/33/
Verse: 34
Halfverse: a
tatas
te
rākṣasāaḥ
snātvā
narmadāyā
varāmbʰasi
tatas
te
rākṣasāaḥ
snātvā
narmadāyā
vara
_ambʰasi
/
Halfverse: c
uttīrya
puṣpāṇy
ājahrur
balyartʰaṃ
rāvaṇasya
tu
uttīrya
puṣpāṇy
ājahrur
baly-artʰaṃ
rāvaṇasya
tu
/34/
Verse: 35
Halfverse: a
narmadā
puline
ramye
śubʰrābʰrasadr̥śaprabʰe
narmadā
puline
ramye
śubʰra
_abʰra-sadr̥śa-prabʰe
/
Halfverse: c
rākṣasendrair
muhūrtena
kr̥taḥ
puṣpamayo
giriḥ
rākṣasa
_indrair
muhūrtena
kr̥taḥ
puṣpamayo
giriḥ
/35/
Verse: 36
Halfverse: a
puṣpeṣūpahr̥teṣv
eva
rāvaṇo
rākṣaseśvaraḥ
puṣpeṣu
_upahr̥teṣv
eva
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
avatīrṇo
nadīṃ
snātuṃ
gaṅgām
iva
mahāgajaḥ
avatīrṇo
nadīṃ
snātuṃ
gaṅgām
iva
mahā-gajaḥ
/36/
Verse: 37
Halfverse: a
tatra
snātvā
ca
vidʰivaj
japtvā
japyam
anuttamam
tatra
snātvā
ca
vidʰivaj
japtvā
japyam
anuttamam
/
Halfverse: c
narmadā
salilāt
tasmād
uttatāra
sa
rāvaṇaḥ
narmadā
salilāt
tasmād
uttatāra
sa
rāvaṇaḥ
/37/
Verse: 38
Halfverse: a
rāvaṇaṃ
prāñjaliṃ
yāntam
anvayuḥ
saptarākṣasāḥ
rāvaṇaṃ
prāñjaliṃ
yāntam
anvayuḥ
sapta-rākṣasāḥ
/
Halfverse: c
yatra
yatra
sa
yāti
sma
rāvaṇo
rākṣasādʰipaḥ
yatra
yatra
sa
yāti
sma
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: e
jāmbūnadamayaṃ
liṅgaṃ
tatra
tatra
sma
nīyate
jāmbūnadamayaṃ
liṅgaṃ
tatra
tatra
sma
nīyate
/38/
Verse: 39
Halfverse: a
vālukavedimadʰye
tu
tal
liṅgaṃ
stʰāpya
rāvaṇaḥ
vāluka-vedi-madʰye
tu
tal
liṅgaṃ
stʰāpya
rāvaṇaḥ
/
Halfverse: c
arcayām
āsa
gandʰaiś
ca
puṣpaiś
cāmr̥tagandʰibʰiḥ
arcayām
āsa
gandʰaiś
ca
puṣpaiś
ca
_amr̥ta-gandʰibʰiḥ
/39/
Verse: 40
Halfverse: a
tataḥ
satām
ārtiharaṃ
haraṃ
paraṃ
tataḥ
satām
ārtiharaṃ
haraṃ
paraṃ
tataḥ
satām
ārti-haraṃ
haraṃ
paraṃ
tataḥ
satām
ārti-haraṃ
haraṃ
paraṃ
/
{Gem}
Halfverse: b
varapradaṃ
candramayūkʰabʰūṣaṇam
varapradaṃ
candramayūkʰabʰūṣaṇam
vara-pradaṃ
candra-mayūkʰa-bʰūṣaṇam
vara-pradaṃ
candra-mayūkʰa-bʰūṣaṇam
/
{Gem}
Halfverse: c
samarcayitvā
sa
niśācaro
jagau
samarcayitvā
sa
niśācaro
jagau
samarcayitvā
sa
niśā-caro
jagau
samarcayitvā
sa
niśā-caro
jagau
/
{Gem}
Halfverse: d
prasārya
hastān
praṇanarta
cāyatān
prasārya
hastān
praṇanarta
cāyatān
prasārya
hastān
praṇanarta
ca
_āyatān
prasārya
hastān
praṇanarta
ca
_āyatān
/40/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.