TITUS
Ramayana
Part No. 539
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1 
Halfverse: a    narmadā puline yatra   rākṣasendraḥ sa rāvaṇaḥ
   
narmadā puline yatra   rākṣasa_indraḥ sa rāvaṇaḥ /
Halfverse: c    
puṣpopahāraṃ kurute   tasmād deśād adūrataḥ
   
puṣpa_upahāraṃ kurute   tasmād deśād adūrataḥ /1/

Verse: 2 
Halfverse: a    
arjuno jayatāṃ śreṣṭʰo   māhiṣmatyāḥ patiḥ prabʰuḥ
   
arjuno jayatāṃ śreṣṭʰo   māhiṣmatyāḥ patiḥ prabʰuḥ /
Halfverse: c    
krīḍite saha nārībʰir   narmadātoyam āśritaḥ
   
krīḍite saha nārībʰir   narmadā-toyam āśritaḥ /2/

Verse: 3 
Halfverse: a    
tāsāṃ madʰyagato rāja   rarāja sa tato 'rjunaḥ
   
tāsāṃ madʰya-gato rāja   rarāja sa tato_arjunaḥ /
Halfverse: c    
kareṇūnāṃ sahasrasya   madʰyastʰa iva kuñjaraḥ
   
kareṇūnāṃ sahasrasya   madʰyastʰa iva kuñjaraḥ /3/

Verse: 4 
Halfverse: a    
jijñāsuḥ sa tu bāhūnāṃ   sahasrasyottamaṃ balam
   
jijñāsuḥ sa tu bāhūnāṃ   sahasrasya_uttamaṃ balam /
Halfverse: c    
rurodʰa narmadā vegaṃ   bāhubʰiḥ sa tadārjunaḥ
   
rurodʰa narmadā vegaṃ   bāhubʰiḥ sa tadā_arjunaḥ /4/

Verse: 5 
Halfverse: a    
kārtavīryabʰujāsetuṃ   taj jalaṃ prāpya nirmalam
   
kārtavīrya-bʰuja_āsetuṃ   taj jalaṃ prāpya nirmalam / {āsetum?} {!}
Halfverse: c    
kūlāpahāraṃ kurvāṇaṃ   pratisrotaḥ pradʰāvati
   
kūla_apahāraṃ kurvāṇaṃ   pratisrotaḥ pradʰāvati /5/

Verse: 6 
Halfverse: a    
samīnanakramakaraḥ   sapuṣpakuśasaṃstaraḥ
   
samīna-nakra-makaraḥ   sapuṣpa-kuśa-saṃstaraḥ /
Halfverse: c    
sa narmadāmbʰaso vegaḥ   prāvr̥ṭkāla ivābabʰau
   
sa narmadā_ambʰaso vegaḥ   prāvr̥ṭ-kāla iva_ābabʰau /6/

Verse: 7 
Halfverse: a    
sa vegaḥ kārtavīryeṇa   saṃpreṣiṭa ivāmbʰasaḥ
   
sa vegaḥ kārtavīryeṇa   saṃpreṣiṭa iva_ambʰasaḥ /
Halfverse: c    
puṣpopahāraṃ tat sarvaṃ   rāvaṇasya jahāra ha
   
puṣpa_upahāraṃ tat sarvaṃ   rāvaṇasya jahāra ha /7/

Verse: 8 
Halfverse: a    
rāvaṇo 'rdʰasamāptaṃ tu   utsr̥jya niyamaṃ tadā
   
rāvaṇo_ardʰa-samāptaṃ tu   utsr̥jya niyamaṃ tadā /
Halfverse: c    
narmadāṃ paśyate kāntāṃ   pratikūlāṃ yatʰā priyām
   
narmadāṃ paśyate kāntāṃ   pratikūlāṃ yatʰā priyām /8/

Verse: 9 
Halfverse: a    
paścimena tu taṃ dr̥ṣṭvā   sāgarodgārasaṃnibʰam
   
paścimena tu taṃ dr̥ṣṭvā   sāgara_udgāra-saṃnibʰam /
Halfverse: c    
vardʰantam ambʰaso vegaṃ   pūrvām āśāṃ praviśya tu
   
vardʰantam ambʰaso vegaṃ   pūrvām āśāṃ praviśya tu /9/

Verse: 10 
Halfverse: a    
tato 'nudbʰrāntaśakunāṃ   svābʰāvye parame stʰitām
   
tato_anudbʰrānta-śakunāṃ   svābʰāvye parame stʰitām /
Halfverse: c    
nirvikārāṅganābʰāsāṃ   paśyate rāvaṇo nadīm
   
nirvikāra_aṅganā-bʰāsāṃ   paśyate rāvaṇo nadīm /10/

Verse: 11 
Halfverse: a    
savyetarakarāṅgulyā   saśabdaṃ ca daśānanaḥ
   
savya_itara-kara_aṅgulyā   saśabdaṃ ca daśa_ānanaḥ /
Halfverse: c    
vegaprabʰavam anveṣṭuṃ   so 'diśac cʰukasāraṇau
   
vega-prabʰavam anveṣṭuṃ   so_adiśat śuka-sāraṇau /11/

Verse: 12 
Halfverse: a    
tau tu rāvaṇasaṃdiṣṭau   bʰrātarau śukasāraṇau
   
tau tu rāvaṇa-saṃdiṣṭau   bʰrātarau śuka-sāraṇau /
Halfverse: c    
vyomāntaracarau vīrau   prastʰitau paścimonmukʰau
   
vyoma_antara-carau vīrau   prastʰitau paścima_unmukʰau /12/

Verse: 13 
Halfverse: a    
ardʰayojanamātraṃ tu   gatvā tau tu niśācarau
   
ardʰa-yojana-mātraṃ tu   gatvā tau tu niśā-carau /
Halfverse: c    
paśyetāṃ puruṣaṃ toye   krīḍantaṃ saha yoṣitam
   
paśyetāṃ puruṣaṃ toye   krīḍantaṃ saha yoṣitam /13/

Verse: 14 
Halfverse: a    
br̥hatsālapratīkaśaṃ   toyavyākulamūrdʰajam
   
br̥hat-sāla-pratīkaśaṃ   toya-vyākula-mūrdʰajam /
Halfverse: c    
madaraktāntanayanaṃ   madanākāravarcasaṃ
   
mada-rakta_anta-nayanaṃ   madana_ākāra-varcasaṃ /14/

Verse: 15 
Halfverse: a    
nadīṃ bāhusahasreṇa   rundʰantam arimardanam
   
nadīṃ bāhu-sahasreṇa   rundʰantam ari-mardanam /
Halfverse: c    
giriṃ pādasahasreṇa   rundʰantam iva medinīm
   
giriṃ pāda-sahasreṇa   rundʰantam iva medinīm /15/

Verse: 16 
Halfverse: a    
bālānāṃ varanārīṇāṃ   sahasreṇābʰisaṃvr̥tam
   
bālānāṃ vara-nārīṇāṃ   sahasreṇa_abʰisaṃvr̥tam /
Halfverse: c    
samadānāṃ kareṇūnāṃ   sahasreṇeva kuñjaram
   
samadānāṃ kareṇūnāṃ   sahasreṇa_iva kuñjaram /16/

Verse: 17 
Halfverse: a    
tam adbʰutatamaṃ dr̥ṣṭvā   rākṣasau śukasāraṇau
   
tam adbʰutatamaṃ dr̥ṣṭvā   rākṣasau śuka-sāraṇau /
Halfverse: c    
saṃnivr̥ttāv upāgamya   rāvaṇaṃ tam atʰocatuḥ
   
saṃnivr̥ttāv upāgamya   rāvaṇaṃ tam atʰa_ūcatuḥ /17/

Verse: 18 
Halfverse: a    
br̥hatsālapratīkāśaḥ   ko 'py asau rākṣaseśvara
   
br̥hat-sāla-pratīkāśaḥ   ko_apy asau rākṣasa_īśvara /
Halfverse: c    
narmadāṃ rodʰavad ruddʰvā   krīḍāpayati yoṣitaḥ
   
narmadāṃ rodʰavad ruddʰvā   krīḍāpayati yoṣitaḥ /18/

Verse: 19 
Halfverse: a    
tena bāhusahasreṇa   saṃniruddʰajalā nadī
   
tena bāhu-sahasreṇa   saṃniruddʰa-jalā nadī /
Halfverse: c    
sāgarodgārasaṃkāśān   udgārān sr̥jate muhuḥ
   
sāgara_udgāra-saṃkāśān   udgārān sr̥jate muhuḥ /19/

Verse: 20 
Halfverse: a    
ity evaṃ bʰāṣamāṇau tau   niśamya śukasāraṇau
   
ity evaṃ bʰāṣamāṇau tau   niśamya śuka-sāraṇau /
Halfverse: c    
rāvaṇo 'rjuna ity uktvā   uttastʰau yuddʰalālasaḥ
   
rāvaṇo_arjuna ity uktvā   uttastʰau yuddʰa-lālasaḥ /20/

Verse: 21 
Halfverse: a    
arjunābʰimukʰe tasmin   prastʰite rākṣaseśvare
   
arjuna_abʰimukʰe tasmin   prastʰite rākṣasa_īśvare /
Halfverse: c    
sakr̥d eva kr̥to rāvaḥ   saraktaḥ preṣito gʰanaiḥ
   
sakr̥d eva kr̥to rāvaḥ   saraktaḥ preṣito gʰanaiḥ /21/

Verse: 22 
Halfverse: a    
mahodaramahāpārśvadʰūmrākṣaśukasāraṇaiḥ
   
mahā_udara-mahā-pārśva-dʰūmra_akṣa-śuka-sāraṇaiḥ / {Pāda}
Halfverse: c    
saṃvr̥to rākṣasendras tu   tatrāgād yatra so 'rjunaḥ
   
saṃvr̥to rākṣasa_indras tu   tatra_agād yatra so_arjunaḥ /22/

Verse: 23 
Halfverse: a    
nātidīrgʰeṇa kālena   sa tato rākṣaso balī
   
na_atidīrgʰeṇa kālena   sa tato rākṣaso balī /
Halfverse: c    
taṃ narmadā hradaṃ bʰīmam   ājagāmāñjanaprabʰaḥ
   
taṃ narmadā hradaṃ bʰīmam   ājagāma_añjana-prabʰaḥ /23/ {!}

Verse: 24 
Halfverse: a    
sa tatra strīparivr̥taṃ   vāśitābʰir iva dvipam
   
sa tatra strī-parivr̥taṃ   vāśitābʰir iva dvipam /
Halfverse: c    
narendraṃ paśyate rājā   rākṣasānāṃ tadārjunam
   
nara_indraṃ paśyate rājā   rākṣasānāṃ tadā_arjunam /24/

Verse: 25 
Halfverse: a    
sa roṣād raktanayano   rākṣasendro baloddʰataḥ
   
sa roṣād rakta-nayano   rākṣasa_indro bala_uddʰataḥ /
Halfverse: c    
ity evam arjunāmātyān   āha gambʰīrayā girā
   
ity evam arjuna_amātyān   āha gambʰīrayā girā /25/

Verse: 26 
Halfverse: a    
amātyāḥ kṣipram ākʰyāta   haihayasya nr̥pasya vai
   
amātyāḥ kṣipram ākʰyāta   haihayasya nr̥pasya vai /
Halfverse: c    
yuddʰārtʰaṃ samanuprāpto   rāvaṇo nāma nāmataḥ
   
yuddʰa_artʰaṃ samanuprāpto   rāvaṇo nāma nāmataḥ /26/

Verse: 27 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   mantriṇo 'tʰārjunasya te
   
rāvaṇasya vacaḥ śrutvā   mantriṇo_atʰa_arjunasya te /
Halfverse: c    
uttastʰuḥ sāyudʰās taṃ ca   rāvaṇaṃ vākyam abruvan
   
uttastʰuḥ sāyudʰās taṃ ca   rāvaṇaṃ vākyam abruvan /27/

Verse: 28 
Halfverse: a    
yuddʰasya kālo vijñātaḥ   sādʰu bʰoḥ sādʰu rāvaṇa
   
yuddʰasya kālo vijñātaḥ   sādʰu bʰoḥ sādʰu rāvaṇa /
Halfverse: c    
yaḥ kṣībaṃ strīvr̥taṃ caiva   yoddʰum iccʰāmi no nr̥pam
   
yaḥ kṣībaṃ strī-vr̥taṃ caiva   yoddʰum iccʰāmi no nr̥pam /
Halfverse: e    
vāśitāmadʰyagaṃ mattaṃ   śārdūla iva kuñjaram
   
vāśitā-madʰyagaṃ mattaṃ   śārdūla iva kuñjaram /28/

Verse: 29 
Halfverse: a    
kṣamasvādya daśagrīva   uṣyatāṃ rajanī tvayā
   
kṣamasva_adya daśagrīva   uṣyatāṃ rajanī tvayā /
Halfverse: c    
yuddʰaśraddʰā tu yady asti   śvas tāta samare 'rjunam
   
yuddʰa-śraddʰā tu yady asti   śvas tāta samare_arjunam /29/

Verse: 30 
Halfverse: a    
yadi vāpi tvarā tubʰyaṃ   yuddʰatr̥ṣṇāsamāvr̥tā
   
yadi _api tvarā tubʰyaṃ   yuddʰa-tr̥ṣṇā-samāvr̥tā /
Halfverse: c    
nihatyāsmāṃs tato yuddʰam   arjunenopayāsyasi
   
nihatya_asmāṃs tato yuddʰam   arjunena_upayāsyasi /30/

Verse: 31 
Halfverse: a    
tatas te rāvaṇāmātyair   amātyāḥ pārtʰivasya tu
   
tatas te rāvaṇa_amātyair   amātyāḥ pārtʰivasya tu /
Halfverse: c    
sūditāś cāpi te yuddʰe   bʰakṣitāś ca bubʰukṣitaiḥ
   
sūditāś ca_api te yuddʰe   bʰakṣitāś ca bubʰukṣitaiḥ /31/

Verse: 32 
Halfverse: a    
tato halahalāśabdo   narmadā tira ābabʰau
   
tato halahalā-śabdo   narmadā tira ābabʰau /
Halfverse: c    
arjunasyānuyātrāṇāṃ   rāvaṇasya ca mantriṇām
   
arjunasya_anuyātrāṇāṃ   rāvaṇasya ca mantriṇām /32/

Verse: 33 
Halfverse: a    
iṣubʰis tomaraiḥ śūlair   vajrakalpaiḥ sakarṣaṇaiḥ
   
iṣubʰis tomaraiḥ śūlair   vajra-kalpaiḥ sakarṣaṇaiḥ /
Halfverse: c    
sarāvaṇān ardayantaḥ   samantāt samabʰidrutāḥ
   
sarāvaṇān ardayantaḥ   samantāt samabʰidrutāḥ /33/

Verse: 34 
Halfverse: a    
haihayādʰipayodʰānāṃ   vega āsīt sudāruṇaḥ
   
haihaya_adʰipa-yodʰānāṃ   vega āsīt sudāruṇaḥ /
Halfverse: c    
sanakramīnamakarasamudrasyeva   nisvanaḥ
   
sanakra-mīna-makara-samudrasya_iva   nisvanaḥ /34/ {Pāda}

Verse: 35 
Halfverse: a    
rāvaṇasya tu te 'mātyāḥ   prahastaśukasāraṇāḥ
   
rāvaṇasya tu te_amātyāḥ   prahasta-śuka-sāraṇāḥ /
Halfverse: c    
kārtavīryabalaṃ kruddʰā   nirdahanty agnitejasaḥ
   
kārtavīrya-balaṃ kruddʰā   nirdahanty agni-tejasaḥ /35/ {!}

Verse: 36 
Halfverse: a    
arjunāya tu tat karma   rāvaṇasya samantriṇaḥ
   
arjunāya tu tat karma   rāvaṇasya samantriṇaḥ /
Halfverse: c    
krīḍamānāya katʰitaṃ   puruṣair dvārarakṣibʰiḥ
   
krīḍamānāya katʰitaṃ   puruṣair dvāra-rakṣibʰiḥ /36/

Verse: 37 
Halfverse: a    
uktvā na bʰetavyam iti   strījanaṃ sa tato 'rjunaḥ
   
uktvā na bʰetavyam iti   strī-janaṃ sa tato_arjunaḥ /
Halfverse: c    
uttatāra jalāt tasmād   gaṅgātoyād ivāñjanaḥ
   
uttatāra jalāt tasmād   gaṅgā-toyād iva_añjanaḥ /37/

Verse: 38 
Halfverse: a    
krodʰadūṣitanetras tu   sa tato 'rjuna pāvakaḥ
   
krodʰa-dūṣita-netras tu   sa tato_arjuna pāvakaḥ /
Halfverse: c    
prajajvāla mahāgʰoro   yugānta iva pāvakaḥ
   
prajajvāla mahā-gʰoro   yuga_anta iva pāvakaḥ /38/

Verse: 39 
Halfverse: a    
sa tūrṇataram ādāya   varahemāṅgado gadām
   
sa tūrṇataram ādāya   vara-hema_aṅgado gadām /
Halfverse: c    
abʰidravati rakṣāṃsi   tamāṃsīva divākaraḥ
   
abʰidravati rakṣāṃsi   tamāṃsi_iva divā-karaḥ /39/

Verse: 40 
Halfverse: a    
bāhuvikṣepakaraṇāṃ   samudyamya mahāgadām
   
bāhu-vikṣepa-karaṇāṃ   samudyamya mahā-gadām /
Halfverse: c    
gāruṇaṃ vegam āstʰāya   āpapātaiva so 'rjunaḥ
   
gāruṇaṃ vegam āstʰāya   āpapāta_eva so_arjunaḥ /40/

Verse: 41 
Halfverse: a    
tasya margaṃ samāvr̥tya   vindʰyo 'rkasyeva parvataḥ
   
tasya margaṃ samāvr̥tya   vindʰyo_arkasya_iva parvataḥ /
Halfverse: c    
stʰito vindʰya ivākampyaḥ   prahasto musalāyudʰaḥ
   
stʰito vindʰya iva_akampyaḥ   prahasto musala_āyudʰaḥ /41/

Verse: 42 
Halfverse: a    
tato 'sya musalaṃ gʰoraṃ   lohabaddʰaṃ madoddʰataḥ
   
tato_asya musalaṃ gʰoraṃ   loha-baddʰaṃ mada_uddʰataḥ /
Halfverse: c    
prahastaḥ preṣayan kruddʰo   rarāsa ca yatʰāmbudaḥ
   
prahastaḥ preṣayan kruddʰo   rarāsa ca yatʰā_ambudaḥ /42/

Verse: 43 
Halfverse: a    
tasyāgre musalasyāgnir   aśokāpīḍasaṃnibʰaḥ
   
tasya_agre musalasya_agnir   aśoka_āpīḍa-saṃnibʰaḥ /
Halfverse: c    
prahastakaramuktasya   babʰūva pradahann iva
   
prahasta-kara-muktasya   babʰūva pradahann iva /43/

Verse: 44 
Halfverse: a    
ādʰāvamānaṃ musalaṃ   kārtavīryas tadārjunaḥ
   
ādʰāvamānaṃ musalaṃ   kārtavīryas tadā_arjunaḥ /
Halfverse: c    
nipuṇaṃ vañcayām āsa   sagado gajavikramaḥ
   
nipuṇaṃ vañcayām āsa   sagado gaja-vikramaḥ /44/

Verse: 45 
Halfverse: a    
tatas tam abʰidudrāva   prahastaṃ haihayādʰipaḥ
   
tatas tam abʰidudrāva   prahastaṃ haihaya_adʰipaḥ /
Halfverse: c    
bʰrāmayāṇo gadāṃ gurvīṃ   pañcabāhuśatoccʰrayām
   
bʰrāmayāṇo gadāṃ gurvīṃ   pañca-bāhu-śata_uccʰrayām /45/

Verse: 46 
Halfverse: a    
tenāhato 'tivegena   prahasto gadayā tadā
   
tena_āhato_ativegena   prahasto gadayā tadā /
Halfverse: c    
nipapāta stʰitaḥ śailo   vajrivajrahato yatʰā
   
nipapāta stʰitaḥ śailo   vajri-vajra-hato yatʰā /46/ {!}

Verse: 47 
Halfverse: a    
prahastaṃ patitaṃ dr̥ṣṭvā   mārīcaśukasāaraṇāḥ
   
prahastaṃ patitaṃ dr̥ṣṭvā   mārīca-śuka-sāaraṇāḥ /
Halfverse: c    
samahodaradʰūmrākṣā   apasr̥ptā raṇājirāt
   
samahā_udara-dʰūmra_akṣā   apasr̥ptā raṇa_ajirāt /47/

Verse: 48 
Halfverse: a    
apakrānteṣv amātyeṣu   prahaste ca nipātite
   
apakrānteṣv amātyeṣu   prahaste ca nipātite /
Halfverse: c    
rāvaṇo 'bʰyadravat tūrṇam   arjunaṃ nr̥pasattamam
   
rāvaṇo_abʰyadravat tūrṇam   arjunaṃ nr̥pa-sattamam /48/

Verse: 49 
Halfverse: a    
sahasrabāhos tad yuddʰaṃ   viṃśadbāhoś ca dāruṇam
   
sahasra-bāhos tad yuddʰaṃ   viṃśad-bāhoś ca dāruṇam /
Halfverse: c    
nr̥parākṣasayos tatra   ārabdʰaṃ lomaharṣaṇam
   
nr̥pa-rākṣasayos tatra   ārabdʰaṃ loma-harṣaṇam /49/

Verse: 50 
Halfverse: a    
sāgarāv iva saṃkṣubdʰau   calamūlāv ivācalau
   
sāgarāv iva saṃkṣubdʰau   cala-mūlāv iva_acalau /
Halfverse: c    
tejoyuktāv ivādityau   pradahantāv ivānalau
   
tejo-yuktāv iva_ādityau   pradahantāv iva_analau /50/

Verse: 51 
Halfverse: a    
baloddʰatau yatʰā nāgau   vāśitārtʰe yatʰā vr̥ṣau
   
bala_uddʰatau yatʰā nāgau   vāśitā_artʰe yatʰā vr̥ṣau /
Halfverse: c    
megʰāv iva vinardantau   siṃhāv iva balotkaṭau
   
megʰāv iva vinardantau   siṃhāv iva bala_utkaṭau /51/

Verse: 52 
Halfverse: a    
rudrakālāv iva kruddʰau   tau tatʰā rākasārjunau
   
rudra-kālāv iva kruddʰau   tau tatʰā rākasa_arjunau /
Halfverse: c    
parasparaṃ gadābʰyāṃ tau   tāḍayām āsatur bʰr̥śam
   
parasparaṃ gadābʰyāṃ tau   tāḍayām āsatur bʰr̥śam /52/ {!}

Verse: 53 
Halfverse: a    
vajraprahārān acalā   yatʰā gʰorān viṣehire
   
vajra-prahārān acalā   yatʰā gʰorān viṣehire /
Halfverse: c    
gadāprahārāṃs tadvat tau   sahete nararākṣasau
   
gadā-prahārāṃs tadvat tau   sahete nara-rākṣasau /53/

Verse: 54 
Halfverse: a    
yatʰāśaniravebʰyas tu   jāyate vai pratiśrutiḥ
   
yatʰā_aśani-ravebʰyas tu   jāyate vai pratiśrutiḥ /
Halfverse: c    
tatʰā tābʰyāṃ gadāpātair   diśaḥ sarvāḥ pratiśrutāḥ
   
tatʰā tābʰyāṃ gadā-pātair   diśaḥ sarvāḥ pratiśrutāḥ /54/

Verse: 55 
Halfverse: a    
arjunasya gadā tu   pātyamānāhitorasi
   
arjunasya gadā tu   pātyamānā_āhitā_urasi /
Halfverse: c    
kāñcanābʰaṃ nabʰaś cakre   vidyutsaudāmanī yatʰā
   
kāñcana_ābʰaṃ nabʰaś cakre   vidyut-saudāmanī yatʰā /55/

Verse: 56 
Halfverse: a    
tatʰaiva rāvaṇenāpi   pātyamānā muhur muhuḥ
   
tatʰaiva rāvaṇena_api   pātyamānā muhur muhuḥ /
Halfverse: c    
arjunorasi nirbʰāti   gadokleva mahāgirau
   
arjunā_urasi nirbʰāti   gadā_uklā_iva mahā-girau /56/

Verse: 57 
Halfverse: a    
nārjunaḥ kʰedam āpnoti   na rākṣasagaṇeśvaraḥ
   
na_arjunaḥ kʰedam āpnoti   na rākṣasa-gaṇa_īśvaraḥ /
Halfverse: c    
samam āsīt tayor yuddʰaṃ   yatʰā pūrvaṃ balīndrayoḥ
   
samam āsīt tayor yuddʰaṃ   yatʰā pūrvaṃ bali_indrayoḥ /57/

Verse: 58 
Halfverse: a    
śr̥ṅgair maharṣabʰau yadvad   dantāgrair iva kuñjarau
   
śr̥ṅgair mahā-r̥ṣabʰau yadvad   danta_agrair iva kuñjarau /
Halfverse: c    
parasparaṃ vinigʰnantau   nararākṣasasattamau
   
parasparaṃ vinigʰnantau   nara-rākṣasa-sattamau /58/

Verse: 59 
Halfverse: a    
tato 'rjunena kruddʰena   sarvaprāṇena gadā
   
tato_arjunena kruddʰena   sarva-prāṇena gadā /
Halfverse: c    
stanayor antare muktā   rāvaṇasya mahāhave
   
stanayor antare muktā   rāvaṇasya mahā_āhave /59/

Verse: 60 
Halfverse: a    
varadānakr̥tatrāṇe    gadā rāvaṇorasi
   
vara-dāna-kr̥ta-trāṇe    gadā rāvaṇa_urasi /
Halfverse: c    
durbaleva yatʰā senā   dvidʰābʰūtāpatat kṣitau
   
durbalā_iva yatʰā senā   dvidʰā-bʰūtā_apatat kṣitau /60/

Verse: 61 
Halfverse: a    
sa tv arjunapramuktena   gadāpātena rāvaṇaḥ
   
sa tv arjuna-pramuktena   gadā-pātena rāvaṇaḥ /
Halfverse: c    
apāsarpad dʰanurmātraṃ   niṣasāada ca niṣṭanan
   
apāsarpad dʰanur-mātraṃ   niṣasāada ca niṣṭanan /61/

Verse: 62 
Halfverse: a    
sa vihvalaṃ tad ālakṣya   daśagrīvaṃ tato 'rjunaḥ
   
sa vihvalaṃ tad ālakṣya   daśagrīvaṃ tato_arjunaḥ /
Halfverse: c    
sahasā pratijagrāha   garutmān iva pannagam
   
sahasā pratijagrāha   garutmān iva pannagam /62/

Verse: 63 
Halfverse: a    
sa taṃ bāhusahasreṇa   balād gr̥hya daśānanam
   
sa taṃ bāhu-sahasreṇa   balād gr̥hya daśa_ānanam /
Halfverse: c    
babandʰa balavān rājā   baliṃ nārāyaṇo yatʰā
   
babandʰa balavān rājā   baliṃ nārāyaṇo yatʰā /63/

Verse: 64 
Halfverse: a    
badʰyamāne daśagrīve   siddʰacāraṇadevatāḥ
   
badʰyamāne daśagrīve   siddʰa-cāraṇa-devatāḥ /
Halfverse: c    
sādʰvīti vādinaḥ puṣpaiḥ   kiranty arjunamūrdʰani
   
sādʰvī_iti vādinaḥ puṣpaiḥ   kiranty arjuna-mūrdʰani /64/

Verse: 65 
Halfverse: a    
vyāgʰro mr̥gam ivādāya   siṃharāḍ iva dantinam
   
vyāgʰro mr̥gam iva_ādāya   siṃha-rāḍ iva dantinam /
Halfverse: c    
rarāsa haihayo rājā   harṣād ambudavan muhuḥ
   
rarāsa haihayo rājā   harṣād ambudavan muhuḥ /65/

Verse: 66 
Halfverse: a    
prahastas tu samāśvasto   dr̥ṣṭvā baddʰaṃ daśānanam
   
prahastas tu samāśvasto   dr̥ṣṭvā baddʰaṃ daśa_ānanam /
Halfverse: c    
saha tai rākasaiḥ kruddʰa   abʰidudrāva pārtʰivam
   
saha tai rākasaiḥ kruddʰa   abʰidudrāva pārtʰivam /66/

Verse: 67 
Halfverse: a    
naktaṃcarāṇāṃ vegas tu   teṣām āpatatāṃ babʰau
   
naktaṃ-carāṇāṃ vegas tu   teṣām āpatatāṃ babʰau /
Halfverse: c    
uddʰr̥ta ātapāpāye   samudrāṇām ivādbʰutaḥ
   
uddʰr̥ta ātapa_apāye   samudrāṇām iva_adbʰutaḥ /67/ {!}

Verse: 68 
Halfverse: a    
muñca muñceti bʰāṣantas   tiṣṭʰa tiṣṭʰeti cāsakr̥t
   
muñca muñca_iti bʰāṣantas   tiṣṭʰa tiṣṭʰa_iti ca_asakr̥t /
Halfverse: c    
musalāni ca śūlāni   utsasarjus tadārjune
   
musalāni ca śūlāni   utsasarjus tadā_arjune /68/

Verse: 69 
Halfverse: a    
aprāptāny eva tāny āśu   asaṃbʰrāntas tadārjunaḥ
   
aprāptāny eva tāny āśu   asaṃbʰrāntas tadā_arjunaḥ /
Halfverse: c    
āyudʰāny amarārīṇāṃ   jagrāha ripusūdanaḥ
   
āyudʰāny amara_arīṇāṃ   jagrāha ripu-sūdanaḥ /69/

Verse: 70 
Halfverse: a    
tatas tair eva rakṣāṃsi   durdʰaraiḥ pravarāyudʰaiḥ
   
tatas tair eva rakṣāṃsi   durdʰaraiḥ pravara_āyudʰaiḥ /
Halfverse: c    
bʰittvā vidrāvayām āsa   vāyur ambudʰarān iva
   
bʰittvā vidrāvayām āsa   vāyur ambu-dʰarān iva /70/

Verse: 71 
Halfverse: a    
rākṣasāṃs trāsayitvā tu   kārtavīryārjunas tadā
   
rākṣasāṃs trāsayitvā tu   kārtavīrya_arjunas tadā /
Halfverse: c    
rāvaṇaṃ gr̥hya nagaraṃ   praviveśa suhr̥dvr̥taḥ
   
rāvaṇaṃ gr̥hya nagaraṃ   praviveśa suhr̥d-vr̥taḥ /71/

Verse: 72 


Halfverse: a    
sa kīryamāṇaḥ kusumākṣatotkarair    sa kīryamāṇaḥ kusumākṣatotkarair
   
sa kīryamāṇaḥ kusuma_akṣata_utkarair    sa kīryamāṇaḥ kusuma_akṣata_utkarair / {Gem}
Halfverse: b    
dvijaiḥ sapauraiḥ puruhūtasaṃnibʰaḥ    dvijaiḥ sapauraiḥ puruhūtasaṃnibʰaḥ
   
dvijaiḥ sapauraiḥ puru-hūta-saṃnibʰaḥ    dvijaiḥ sapauraiḥ puru-hūta-saṃnibʰaḥ / {Gem}
Halfverse: c    
tadārjunaḥ saṃpraviveśa tāṃ purīṃ    tadārjunaḥ saṃpraviveśa tāṃ purīṃ
   
tadā_arjunaḥ saṃpraviveśa tāṃ purīṃ    tadā_arjunaḥ saṃpraviveśa tāṃ purīṃ / {Gem}
Halfverse: d    
baliṃ nigr̥hyaiva sahasralocanaḥ    baliṃ nigr̥hyaiva sahasralocanaḥ
   
baliṃ nigr̥hyaiva sahasra-locanaḥ    baliṃ nigr̥hyaiva sahasra-locanaḥ /72/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.