TITUS
Ramayana
Part No. 539
Chapter: 32
Adhyāya
32
Verse: 1
Halfverse: a
narmadā
puline
yatra
rākṣasendraḥ
sa
rāvaṇaḥ
narmadā
puline
yatra
rākṣasa
_indraḥ
sa
rāvaṇaḥ
/
Halfverse: c
puṣpopahāraṃ
kurute
tasmād
deśād
adūrataḥ
puṣpa
_upahāraṃ
kurute
tasmād
deśād
adūrataḥ
/1/
Verse: 2
Halfverse: a
arjuno
jayatāṃ
śreṣṭʰo
māhiṣmatyāḥ
patiḥ
prabʰuḥ
arjuno
jayatāṃ
śreṣṭʰo
māhiṣmatyāḥ
patiḥ
prabʰuḥ
/
Halfverse: c
krīḍite
saha
nārībʰir
narmadātoyam
āśritaḥ
krīḍite
saha
nārībʰir
narmadā-toyam
āśritaḥ
/2/
Verse: 3
Halfverse: a
tāsāṃ
madʰyagato
rāja
rarāja
sa
tato
'rjunaḥ
tāsāṃ
madʰya-gato
rāja
rarāja
sa
tato
_arjunaḥ
/
Halfverse: c
kareṇūnāṃ
sahasrasya
madʰyastʰa
iva
kuñjaraḥ
kareṇūnāṃ
sahasrasya
madʰyastʰa
iva
kuñjaraḥ
/3/
Verse: 4
Halfverse: a
jijñāsuḥ
sa
tu
bāhūnāṃ
sahasrasyottamaṃ
balam
jijñāsuḥ
sa
tu
bāhūnāṃ
sahasrasya
_uttamaṃ
balam
/
Halfverse: c
rurodʰa
narmadā
vegaṃ
bāhubʰiḥ
sa
tadārjunaḥ
rurodʰa
narmadā
vegaṃ
bāhubʰiḥ
sa
tadā
_arjunaḥ
/4/
Verse: 5
Halfverse: a
kārtavīryabʰujāsetuṃ
taj
jalaṃ
prāpya
nirmalam
kārtavīrya-bʰuja
_āsetuṃ
taj
jalaṃ
prāpya
nirmalam
/
{āsetum
?}
{!}
Halfverse: c
kūlāpahāraṃ
kurvāṇaṃ
pratisrotaḥ
pradʰāvati
kūla
_apahāraṃ
kurvāṇaṃ
pratisrotaḥ
pradʰāvati
/5/
Verse: 6
Halfverse: a
samīnanakramakaraḥ
sapuṣpakuśasaṃstaraḥ
samīna-nakra-makaraḥ
sapuṣpa-kuśa-saṃstaraḥ
/
Halfverse: c
sa
narmadāmbʰaso
vegaḥ
prāvr̥ṭkāla
ivābabʰau
sa
narmadā
_ambʰaso
vegaḥ
prāvr̥ṭ-kāla
iva
_ābabʰau
/6/
Verse: 7
Halfverse: a
sa
vegaḥ
kārtavīryeṇa
saṃpreṣiṭa
ivāmbʰasaḥ
sa
vegaḥ
kārtavīryeṇa
saṃpreṣiṭa
iva
_ambʰasaḥ
/
Halfverse: c
puṣpopahāraṃ
tat
sarvaṃ
rāvaṇasya
jahāra
ha
puṣpa
_upahāraṃ
tat
sarvaṃ
rāvaṇasya
jahāra
ha
/7/
Verse: 8
Halfverse: a
rāvaṇo
'rdʰasamāptaṃ
tu
utsr̥jya
niyamaṃ
tadā
rāvaṇo
_ardʰa-samāptaṃ
tu
utsr̥jya
niyamaṃ
tadā
/
Halfverse: c
narmadāṃ
paśyate
kāntāṃ
pratikūlāṃ
yatʰā
priyām
narmadāṃ
paśyate
kāntāṃ
pratikūlāṃ
yatʰā
priyām
/8/
Verse: 9
Halfverse: a
paścimena
tu
taṃ
dr̥ṣṭvā
sāgarodgārasaṃnibʰam
paścimena
tu
taṃ
dr̥ṣṭvā
sāgara
_udgāra-saṃnibʰam
/
Halfverse: c
vardʰantam
ambʰaso
vegaṃ
pūrvām
āśāṃ
praviśya
tu
vardʰantam
ambʰaso
vegaṃ
pūrvām
āśāṃ
praviśya
tu
/9/
Verse: 10
Halfverse: a
tato
'nudbʰrāntaśakunāṃ
svābʰāvye
parame
stʰitām
tato
_anudbʰrānta-śakunāṃ
svābʰāvye
parame
stʰitām
/
Halfverse: c
nirvikārāṅganābʰāsāṃ
paśyate
rāvaṇo
nadīm
nirvikāra
_aṅganā-bʰāsāṃ
paśyate
rāvaṇo
nadīm
/10/
Verse: 11
Halfverse: a
savyetarakarāṅgulyā
saśabdaṃ
ca
daśānanaḥ
savya
_itara-kara
_aṅgulyā
saśabdaṃ
ca
daśa
_ānanaḥ
/
Halfverse: c
vegaprabʰavam
anveṣṭuṃ
so
'diśac
cʰukasāraṇau
vega-prabʰavam
anveṣṭuṃ
so
_adiśat
śuka-sāraṇau
/11/
Verse: 12
Halfverse: a
tau
tu
rāvaṇasaṃdiṣṭau
bʰrātarau
śukasāraṇau
tau
tu
rāvaṇa-saṃdiṣṭau
bʰrātarau
śuka-sāraṇau
/
Halfverse: c
vyomāntaracarau
vīrau
prastʰitau
paścimonmukʰau
vyoma
_antara-carau
vīrau
prastʰitau
paścima
_unmukʰau
/12/
Verse: 13
Halfverse: a
ardʰayojanamātraṃ
tu
gatvā
tau
tu
niśācarau
ardʰa-yojana-mātraṃ
tu
gatvā
tau
tu
niśā-carau
/
Halfverse: c
paśyetāṃ
puruṣaṃ
toye
krīḍantaṃ
saha
yoṣitam
paśyetāṃ
puruṣaṃ
toye
krīḍantaṃ
saha
yoṣitam
/13/
Verse: 14
Halfverse: a
br̥hatsālapratīkaśaṃ
toyavyākulamūrdʰajam
br̥hat-sāla-pratīkaśaṃ
toya-vyākula-mūrdʰajam
/
Halfverse: c
madaraktāntanayanaṃ
madanākāravarcasaṃ
mada-rakta
_anta-nayanaṃ
madana
_ākāra-varcasaṃ
/14/
Verse: 15
Halfverse: a
nadīṃ
bāhusahasreṇa
rundʰantam
arimardanam
nadīṃ
bāhu-sahasreṇa
rundʰantam
ari-mardanam
/
Halfverse: c
giriṃ
pādasahasreṇa
rundʰantam
iva
medinīm
giriṃ
pāda-sahasreṇa
rundʰantam
iva
medinīm
/15/
Verse: 16
Halfverse: a
bālānāṃ
varanārīṇāṃ
sahasreṇābʰisaṃvr̥tam
bālānāṃ
vara-nārīṇāṃ
sahasreṇa
_abʰisaṃvr̥tam
/
Halfverse: c
samadānāṃ
kareṇūnāṃ
sahasreṇeva
kuñjaram
samadānāṃ
kareṇūnāṃ
sahasreṇa
_iva
kuñjaram
/16/
Verse: 17
Halfverse: a
tam
adbʰutatamaṃ
dr̥ṣṭvā
rākṣasau
śukasāraṇau
tam
adbʰutatamaṃ
dr̥ṣṭvā
rākṣasau
śuka-sāraṇau
/
Halfverse: c
saṃnivr̥ttāv
upāgamya
rāvaṇaṃ
tam
atʰocatuḥ
saṃnivr̥ttāv
upāgamya
rāvaṇaṃ
tam
atʰa
_ūcatuḥ
/17/
Verse: 18
Halfverse: a
br̥hatsālapratīkāśaḥ
ko
'py
asau
rākṣaseśvara
br̥hat-sāla-pratīkāśaḥ
ko
_apy
asau
rākṣasa
_īśvara
/
Halfverse: c
narmadāṃ
rodʰavad
ruddʰvā
krīḍāpayati
yoṣitaḥ
narmadāṃ
rodʰavad
ruddʰvā
krīḍāpayati
yoṣitaḥ
/18/
Verse: 19
Halfverse: a
tena
bāhusahasreṇa
saṃniruddʰajalā
nadī
tena
bāhu-sahasreṇa
saṃniruddʰa-jalā
nadī
/
Halfverse: c
sāgarodgārasaṃkāśān
udgārān
sr̥jate
muhuḥ
sāgara
_udgāra-saṃkāśān
udgārān
sr̥jate
muhuḥ
/19/
Verse: 20
Halfverse: a
ity
evaṃ
bʰāṣamāṇau
tau
niśamya
śukasāraṇau
ity
evaṃ
bʰāṣamāṇau
tau
niśamya
śuka-sāraṇau
/
Halfverse: c
rāvaṇo
'rjuna
ity
uktvā
uttastʰau
yuddʰalālasaḥ
rāvaṇo
_arjuna
ity
uktvā
uttastʰau
yuddʰa-lālasaḥ
/20/
Verse: 21
Halfverse: a
arjunābʰimukʰe
tasmin
prastʰite
rākṣaseśvare
arjuna
_abʰimukʰe
tasmin
prastʰite
rākṣasa
_īśvare
/
Halfverse: c
sakr̥d
eva
kr̥to
rāvaḥ
saraktaḥ
preṣito
gʰanaiḥ
sakr̥d
eva
kr̥to
rāvaḥ
saraktaḥ
preṣito
gʰanaiḥ
/21/
Verse: 22
Halfverse: a
mahodaramahāpārśvadʰūmrākṣaśukasāraṇaiḥ
mahā
_udara-mahā-pārśva-dʰūmra
_akṣa-śuka-sāraṇaiḥ
/
{Pāda}
Halfverse: c
saṃvr̥to
rākṣasendras
tu
tatrāgād
yatra
so
'rjunaḥ
saṃvr̥to
rākṣasa
_indras
tu
tatra
_agād
yatra
so
_arjunaḥ
/22/
Verse: 23
Halfverse: a
nātidīrgʰeṇa
kālena
sa
tato
rākṣaso
balī
na
_atidīrgʰeṇa
kālena
sa
tato
rākṣaso
balī
/
Halfverse: c
taṃ
narmadā
hradaṃ
bʰīmam
ājagāmāñjanaprabʰaḥ
taṃ
narmadā
hradaṃ
bʰīmam
ājagāma
_añjana-prabʰaḥ
/23/
{!}
Verse: 24
Halfverse: a
sa
tatra
strīparivr̥taṃ
vāśitābʰir
iva
dvipam
sa
tatra
strī-parivr̥taṃ
vāśitābʰir
iva
dvipam
/
Halfverse: c
narendraṃ
paśyate
rājā
rākṣasānāṃ
tadārjunam
nara
_indraṃ
paśyate
rājā
rākṣasānāṃ
tadā
_arjunam
/24/
Verse: 25
Halfverse: a
sa
roṣād
raktanayano
rākṣasendro
baloddʰataḥ
sa
roṣād
rakta-nayano
rākṣasa
_indro
bala
_uddʰataḥ
/
Halfverse: c
ity
evam
arjunāmātyān
āha
gambʰīrayā
girā
ity
evam
arjuna
_amātyān
āha
gambʰīrayā
girā
/25/
Verse: 26
Halfverse: a
amātyāḥ
kṣipram
ākʰyāta
haihayasya
nr̥pasya
vai
amātyāḥ
kṣipram
ākʰyāta
haihayasya
nr̥pasya
vai
/
Halfverse: c
yuddʰārtʰaṃ
samanuprāpto
rāvaṇo
nāma
nāmataḥ
yuddʰa
_artʰaṃ
samanuprāpto
rāvaṇo
nāma
nāmataḥ
/26/
Verse: 27
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
mantriṇo
'tʰārjunasya
te
rāvaṇasya
vacaḥ
śrutvā
mantriṇo
_atʰa
_arjunasya
te
/
Halfverse: c
uttastʰuḥ
sāyudʰās
taṃ
ca
rāvaṇaṃ
vākyam
abruvan
uttastʰuḥ
sāyudʰās
taṃ
ca
rāvaṇaṃ
vākyam
abruvan
/27/
Verse: 28
Halfverse: a
yuddʰasya
kālo
vijñātaḥ
sādʰu
bʰoḥ
sādʰu
rāvaṇa
yuddʰasya
kālo
vijñātaḥ
sādʰu
bʰoḥ
sādʰu
rāvaṇa
/
Halfverse: c
yaḥ
kṣībaṃ
strīvr̥taṃ
caiva
yoddʰum
iccʰāmi
no
nr̥pam
yaḥ
kṣībaṃ
strī-vr̥taṃ
caiva
yoddʰum
iccʰāmi
no
nr̥pam
/
Halfverse: e
vāśitāmadʰyagaṃ
mattaṃ
śārdūla
iva
kuñjaram
vāśitā-madʰyagaṃ
mattaṃ
śārdūla
iva
kuñjaram
/28/
Verse: 29
Halfverse: a
kṣamasvādya
daśagrīva
uṣyatāṃ
rajanī
tvayā
kṣamasva
_adya
daśagrīva
uṣyatāṃ
rajanī
tvayā
/
Halfverse: c
yuddʰaśraddʰā
tu
yady
asti
śvas
tāta
samare
'rjunam
yuddʰa-śraddʰā
tu
yady
asti
śvas
tāta
samare
_arjunam
/29/
Verse: 30
Halfverse: a
yadi
vāpi
tvarā
tubʰyaṃ
yuddʰatr̥ṣṇāsamāvr̥tā
yadi
vā
_api
tvarā
tubʰyaṃ
yuddʰa-tr̥ṣṇā-samāvr̥tā
/
Halfverse: c
nihatyāsmāṃs
tato
yuddʰam
arjunenopayāsyasi
nihatya
_asmāṃs
tato
yuddʰam
arjunena
_upayāsyasi
/30/
Verse: 31
Halfverse: a
tatas
te
rāvaṇāmātyair
amātyāḥ
pārtʰivasya
tu
tatas
te
rāvaṇa
_amātyair
amātyāḥ
pārtʰivasya
tu
/
Halfverse: c
sūditāś
cāpi
te
yuddʰe
bʰakṣitāś
ca
bubʰukṣitaiḥ
sūditāś
ca
_api
te
yuddʰe
bʰakṣitāś
ca
bubʰukṣitaiḥ
/31/
Verse: 32
Halfverse: a
tato
halahalāśabdo
narmadā
tira
ābabʰau
tato
halahalā-śabdo
narmadā
tira
ābabʰau
/
Halfverse: c
arjunasyānuyātrāṇāṃ
rāvaṇasya
ca
mantriṇām
arjunasya
_anuyātrāṇāṃ
rāvaṇasya
ca
mantriṇām
/32/
Verse: 33
Halfverse: a
iṣubʰis
tomaraiḥ
śūlair
vajrakalpaiḥ
sakarṣaṇaiḥ
iṣubʰis
tomaraiḥ
śūlair
vajra-kalpaiḥ
sakarṣaṇaiḥ
/
Halfverse: c
sarāvaṇān
ardayantaḥ
samantāt
samabʰidrutāḥ
sarāvaṇān
ardayantaḥ
samantāt
samabʰidrutāḥ
/33/
Verse: 34
Halfverse: a
haihayādʰipayodʰānāṃ
vega
āsīt
sudāruṇaḥ
haihaya
_adʰipa-yodʰānāṃ
vega
āsīt
sudāruṇaḥ
/
Halfverse: c
sanakramīnamakarasamudrasyeva
nisvanaḥ
sanakra-mīna-makara-samudrasya
_iva
nisvanaḥ
/34/
{Pāda}
Verse: 35
Halfverse: a
rāvaṇasya
tu
te
'mātyāḥ
prahastaśukasāraṇāḥ
rāvaṇasya
tu
te
_amātyāḥ
prahasta-śuka-sāraṇāḥ
/
Halfverse: c
kārtavīryabalaṃ
kruddʰā
nirdahanty
agnitejasaḥ
kārtavīrya-balaṃ
kruddʰā
nirdahanty
agni-tejasaḥ
/35/
{!}
Verse: 36
Halfverse: a
arjunāya
tu
tat
karma
rāvaṇasya
samantriṇaḥ
arjunāya
tu
tat
karma
rāvaṇasya
samantriṇaḥ
/
Halfverse: c
krīḍamānāya
katʰitaṃ
puruṣair
dvārarakṣibʰiḥ
krīḍamānāya
katʰitaṃ
puruṣair
dvāra-rakṣibʰiḥ
/36/
Verse: 37
Halfverse: a
uktvā
na
bʰetavyam
iti
strījanaṃ
sa
tato
'rjunaḥ
uktvā
na
bʰetavyam
iti
strī-janaṃ
sa
tato
_arjunaḥ
/
Halfverse: c
uttatāra
jalāt
tasmād
gaṅgātoyād
ivāñjanaḥ
uttatāra
jalāt
tasmād
gaṅgā-toyād
iva
_añjanaḥ
/37/
Verse: 38
Halfverse: a
krodʰadūṣitanetras
tu
sa
tato
'rjuna
pāvakaḥ
krodʰa-dūṣita-netras
tu
sa
tato
_arjuna
pāvakaḥ
/
Halfverse: c
prajajvāla
mahāgʰoro
yugānta
iva
pāvakaḥ
prajajvāla
mahā-gʰoro
yuga
_anta
iva
pāvakaḥ
/38/
Verse: 39
Halfverse: a
sa
tūrṇataram
ādāya
varahemāṅgado
gadām
sa
tūrṇataram
ādāya
vara-hema
_aṅgado
gadām
/
Halfverse: c
abʰidravati
rakṣāṃsi
tamāṃsīva
divākaraḥ
abʰidravati
rakṣāṃsi
tamāṃsi
_iva
divā-karaḥ
/39/
Verse: 40
Halfverse: a
bāhuvikṣepakaraṇāṃ
samudyamya
mahāgadām
bāhu-vikṣepa-karaṇāṃ
samudyamya
mahā-gadām
/
Halfverse: c
gāruṇaṃ
vegam
āstʰāya
āpapātaiva
so
'rjunaḥ
gāruṇaṃ
vegam
āstʰāya
āpapāta
_eva
so
_arjunaḥ
/40/
Verse: 41
Halfverse: a
tasya
margaṃ
samāvr̥tya
vindʰyo
'rkasyeva
parvataḥ
tasya
margaṃ
samāvr̥tya
vindʰyo
_arkasya
_iva
parvataḥ
/
Halfverse: c
stʰito
vindʰya
ivākampyaḥ
prahasto
musalāyudʰaḥ
stʰito
vindʰya
iva
_akampyaḥ
prahasto
musala
_āyudʰaḥ
/41/
Verse: 42
Halfverse: a
tato
'sya
musalaṃ
gʰoraṃ
lohabaddʰaṃ
madoddʰataḥ
tato
_asya
musalaṃ
gʰoraṃ
loha-baddʰaṃ
mada
_uddʰataḥ
/
Halfverse: c
prahastaḥ
preṣayan
kruddʰo
rarāsa
ca
yatʰāmbudaḥ
prahastaḥ
preṣayan
kruddʰo
rarāsa
ca
yatʰā
_ambudaḥ
/42/
Verse: 43
Halfverse: a
tasyāgre
musalasyāgnir
aśokāpīḍasaṃnibʰaḥ
tasya
_agre
musalasya
_agnir
aśoka
_āpīḍa-saṃnibʰaḥ
/
Halfverse: c
prahastakaramuktasya
babʰūva
pradahann
iva
prahasta-kara-muktasya
babʰūva
pradahann
iva
/43/
Verse: 44
Halfverse: a
ādʰāvamānaṃ
musalaṃ
kārtavīryas
tadārjunaḥ
ādʰāvamānaṃ
musalaṃ
kārtavīryas
tadā
_arjunaḥ
/
Halfverse: c
nipuṇaṃ
vañcayām
āsa
sagado
gajavikramaḥ
nipuṇaṃ
vañcayām
āsa
sagado
gaja-vikramaḥ
/44/
Verse: 45
Halfverse: a
tatas
tam
abʰidudrāva
prahastaṃ
haihayādʰipaḥ
tatas
tam
abʰidudrāva
prahastaṃ
haihaya
_adʰipaḥ
/
Halfverse: c
bʰrāmayāṇo
gadāṃ
gurvīṃ
pañcabāhuśatoccʰrayām
bʰrāmayāṇo
gadāṃ
gurvīṃ
pañca-bāhu-śata
_uccʰrayām
/45/
Verse: 46
Halfverse: a
tenāhato
'tivegena
prahasto
gadayā
tadā
tena
_āhato
_ativegena
prahasto
gadayā
tadā
/
Halfverse: c
nipapāta
stʰitaḥ
śailo
vajrivajrahato
yatʰā
nipapāta
stʰitaḥ
śailo
vajri-vajra-hato
yatʰā
/46/
{!}
Verse: 47
Halfverse: a
prahastaṃ
patitaṃ
dr̥ṣṭvā
mārīcaśukasāaraṇāḥ
prahastaṃ
patitaṃ
dr̥ṣṭvā
mārīca-śuka-sāaraṇāḥ
/
Halfverse: c
samahodaradʰūmrākṣā
apasr̥ptā
raṇājirāt
samahā
_udara-dʰūmra
_akṣā
apasr̥ptā
raṇa
_ajirāt
/47/
Verse: 48
Halfverse: a
apakrānteṣv
amātyeṣu
prahaste
ca
nipātite
apakrānteṣv
amātyeṣu
prahaste
ca
nipātite
/
Halfverse: c
rāvaṇo
'bʰyadravat
tūrṇam
arjunaṃ
nr̥pasattamam
rāvaṇo
_abʰyadravat
tūrṇam
arjunaṃ
nr̥pa-sattamam
/48/
Verse: 49
Halfverse: a
sahasrabāhos
tad
yuddʰaṃ
viṃśadbāhoś
ca
dāruṇam
sahasra-bāhos
tad
yuddʰaṃ
viṃśad-bāhoś
ca
dāruṇam
/
Halfverse: c
nr̥parākṣasayos
tatra
ārabdʰaṃ
lomaharṣaṇam
nr̥pa-rākṣasayos
tatra
ārabdʰaṃ
loma-harṣaṇam
/49/
Verse: 50
Halfverse: a
sāgarāv
iva
saṃkṣubdʰau
calamūlāv
ivācalau
sāgarāv
iva
saṃkṣubdʰau
cala-mūlāv
iva
_acalau
/
Halfverse: c
tejoyuktāv
ivādityau
pradahantāv
ivānalau
tejo-yuktāv
iva
_ādityau
pradahantāv
iva
_analau
/50/
Verse: 51
Halfverse: a
baloddʰatau
yatʰā
nāgau
vāśitārtʰe
yatʰā
vr̥ṣau
bala
_uddʰatau
yatʰā
nāgau
vāśitā
_artʰe
yatʰā
vr̥ṣau
/
Halfverse: c
megʰāv
iva
vinardantau
siṃhāv
iva
balotkaṭau
megʰāv
iva
vinardantau
siṃhāv
iva
bala
_utkaṭau
/51/
Verse: 52
Halfverse: a
rudrakālāv
iva
kruddʰau
tau
tatʰā
rākasārjunau
rudra-kālāv
iva
kruddʰau
tau
tatʰā
rākasa
_arjunau
/
Halfverse: c
parasparaṃ
gadābʰyāṃ
tau
tāḍayām
āsatur
bʰr̥śam
parasparaṃ
gadābʰyāṃ
tau
tāḍayām
āsatur
bʰr̥śam
/52/
{!}
Verse: 53
Halfverse: a
vajraprahārān
acalā
yatʰā
gʰorān
viṣehire
vajra-prahārān
acalā
yatʰā
gʰorān
viṣehire
/
Halfverse: c
gadāprahārāṃs
tadvat
tau
sahete
nararākṣasau
gadā-prahārāṃs
tadvat
tau
sahete
nara-rākṣasau
/53/
Verse: 54
Halfverse: a
yatʰāśaniravebʰyas
tu
jāyate
vai
pratiśrutiḥ
yatʰā
_aśani-ravebʰyas
tu
jāyate
vai
pratiśrutiḥ
/
Halfverse: c
tatʰā
tābʰyāṃ
gadāpātair
diśaḥ
sarvāḥ
pratiśrutāḥ
tatʰā
tābʰyāṃ
gadā-pātair
diśaḥ
sarvāḥ
pratiśrutāḥ
/54/
Verse: 55
Halfverse: a
arjunasya
gadā
sā
tu
pātyamānāhitorasi
arjunasya
gadā
sā
tu
pātyamānā
_āhitā
_urasi
/
Halfverse: c
kāñcanābʰaṃ
nabʰaś
cakre
vidyutsaudāmanī
yatʰā
kāñcana
_ābʰaṃ
nabʰaś
cakre
vidyut-saudāmanī
yatʰā
/55/
Verse: 56
Halfverse: a
tatʰaiva
rāvaṇenāpi
pātyamānā
muhur
muhuḥ
tatʰaiva
rāvaṇena
_api
pātyamānā
muhur
muhuḥ
/
Halfverse: c
arjunorasi
nirbʰāti
gadokleva
mahāgirau
arjunā
_urasi
nirbʰāti
gadā
_uklā
_iva
mahā-girau
/56/
Verse: 57
Halfverse: a
nārjunaḥ
kʰedam
āpnoti
na
rākṣasagaṇeśvaraḥ
na
_arjunaḥ
kʰedam
āpnoti
na
rākṣasa-gaṇa
_īśvaraḥ
/
Halfverse: c
samam
āsīt
tayor
yuddʰaṃ
yatʰā
pūrvaṃ
balīndrayoḥ
samam
āsīt
tayor
yuddʰaṃ
yatʰā
pūrvaṃ
bali
_indrayoḥ
/57/
Verse: 58
Halfverse: a
śr̥ṅgair
maharṣabʰau
yadvad
dantāgrair
iva
kuñjarau
śr̥ṅgair
mahā-r̥ṣabʰau
yadvad
danta
_agrair
iva
kuñjarau
/
Halfverse: c
parasparaṃ
vinigʰnantau
nararākṣasasattamau
parasparaṃ
vinigʰnantau
nara-rākṣasa-sattamau
/58/
Verse: 59
Halfverse: a
tato
'rjunena
kruddʰena
sarvaprāṇena
sā
gadā
tato
_arjunena
kruddʰena
sarva-prāṇena
sā
gadā
/
Halfverse: c
stanayor
antare
muktā
rāvaṇasya
mahāhave
stanayor
antare
muktā
rāvaṇasya
mahā
_āhave
/59/
Verse: 60
Halfverse: a
varadānakr̥tatrāṇe
sā
gadā
rāvaṇorasi
vara-dāna-kr̥ta-trāṇe
sā
gadā
rāvaṇa
_urasi
/
Halfverse: c
durbaleva
yatʰā
senā
dvidʰābʰūtāpatat
kṣitau
durbalā
_iva
yatʰā
senā
dvidʰā-bʰūtā
_apatat
kṣitau
/60/
Verse: 61
Halfverse: a
sa
tv
arjunapramuktena
gadāpātena
rāvaṇaḥ
sa
tv
arjuna-pramuktena
gadā-pātena
rāvaṇaḥ
/
Halfverse: c
apāsarpad
dʰanurmātraṃ
niṣasāada
ca
niṣṭanan
apāsarpad
dʰanur-mātraṃ
niṣasāada
ca
niṣṭanan
/61/
Verse: 62
Halfverse: a
sa
vihvalaṃ
tad
ālakṣya
daśagrīvaṃ
tato
'rjunaḥ
sa
vihvalaṃ
tad
ālakṣya
daśagrīvaṃ
tato
_arjunaḥ
/
Halfverse: c
sahasā
pratijagrāha
garutmān
iva
pannagam
sahasā
pratijagrāha
garutmān
iva
pannagam
/62/
Verse: 63
Halfverse: a
sa
taṃ
bāhusahasreṇa
balād
gr̥hya
daśānanam
sa
taṃ
bāhu-sahasreṇa
balād
gr̥hya
daśa
_ānanam
/
Halfverse: c
babandʰa
balavān
rājā
baliṃ
nārāyaṇo
yatʰā
babandʰa
balavān
rājā
baliṃ
nārāyaṇo
yatʰā
/63/
Verse: 64
Halfverse: a
badʰyamāne
daśagrīve
siddʰacāraṇadevatāḥ
badʰyamāne
daśagrīve
siddʰa-cāraṇa-devatāḥ
/
Halfverse: c
sādʰvīti
vādinaḥ
puṣpaiḥ
kiranty
arjunamūrdʰani
sādʰvī
_iti
vādinaḥ
puṣpaiḥ
kiranty
arjuna-mūrdʰani
/64/
Verse: 65
Halfverse: a
vyāgʰro
mr̥gam
ivādāya
siṃharāḍ
iva
dantinam
vyāgʰro
mr̥gam
iva
_ādāya
siṃha-rāḍ
iva
dantinam
/
Halfverse: c
rarāsa
haihayo
rājā
harṣād
ambudavan
muhuḥ
rarāsa
haihayo
rājā
harṣād
ambudavan
muhuḥ
/65/
Verse: 66
Halfverse: a
prahastas
tu
samāśvasto
dr̥ṣṭvā
baddʰaṃ
daśānanam
prahastas
tu
samāśvasto
dr̥ṣṭvā
baddʰaṃ
daśa
_ānanam
/
Halfverse: c
saha
tai
rākasaiḥ
kruddʰa
abʰidudrāva
pārtʰivam
saha
tai
rākasaiḥ
kruddʰa
abʰidudrāva
pārtʰivam
/66/
Verse: 67
Halfverse: a
naktaṃcarāṇāṃ
vegas
tu
teṣām
āpatatāṃ
babʰau
naktaṃ-carāṇāṃ
vegas
tu
teṣām
āpatatāṃ
babʰau
/
Halfverse: c
uddʰr̥ta
ātapāpāye
samudrāṇām
ivādbʰutaḥ
uddʰr̥ta
ātapa
_apāye
samudrāṇām
iva
_adbʰutaḥ
/67/
{!}
Verse: 68
Halfverse: a
muñca
muñceti
bʰāṣantas
tiṣṭʰa
tiṣṭʰeti
cāsakr̥t
muñca
muñca
_iti
bʰāṣantas
tiṣṭʰa
tiṣṭʰa
_iti
ca
_asakr̥t
/
Halfverse: c
musalāni
ca
śūlāni
utsasarjus
tadārjune
musalāni
ca
śūlāni
utsasarjus
tadā
_arjune
/68/
Verse: 69
Halfverse: a
aprāptāny
eva
tāny
āśu
asaṃbʰrāntas
tadārjunaḥ
aprāptāny
eva
tāny
āśu
asaṃbʰrāntas
tadā
_arjunaḥ
/
Halfverse: c
āyudʰāny
amarārīṇāṃ
jagrāha
ripusūdanaḥ
āyudʰāny
amara
_arīṇāṃ
jagrāha
ripu-sūdanaḥ
/69/
Verse: 70
Halfverse: a
tatas
tair
eva
rakṣāṃsi
durdʰaraiḥ
pravarāyudʰaiḥ
tatas
tair
eva
rakṣāṃsi
durdʰaraiḥ
pravara
_āyudʰaiḥ
/
Halfverse: c
bʰittvā
vidrāvayām
āsa
vāyur
ambudʰarān
iva
bʰittvā
vidrāvayām
āsa
vāyur
ambu-dʰarān
iva
/70/
Verse: 71
Halfverse: a
rākṣasāṃs
trāsayitvā
tu
kārtavīryārjunas
tadā
rākṣasāṃs
trāsayitvā
tu
kārtavīrya
_arjunas
tadā
/
Halfverse: c
rāvaṇaṃ
gr̥hya
nagaraṃ
praviveśa
suhr̥dvr̥taḥ
rāvaṇaṃ
gr̥hya
nagaraṃ
praviveśa
suhr̥d-vr̥taḥ
/71/
Verse: 72
Halfverse: a
sa
kīryamāṇaḥ
kusumākṣatotkarair
sa
kīryamāṇaḥ
kusumākṣatotkarair
sa
kīryamāṇaḥ
kusuma
_akṣata
_utkarair
sa
kīryamāṇaḥ
kusuma
_akṣata
_utkarair
/
{Gem}
Halfverse: b
dvijaiḥ
sapauraiḥ
puruhūtasaṃnibʰaḥ
dvijaiḥ
sapauraiḥ
puruhūtasaṃnibʰaḥ
dvijaiḥ
sapauraiḥ
puru-hūta-saṃnibʰaḥ
dvijaiḥ
sapauraiḥ
puru-hūta-saṃnibʰaḥ
/
{Gem}
Halfverse: c
tadārjunaḥ
saṃpraviveśa
tāṃ
purīṃ
tadārjunaḥ
saṃpraviveśa
tāṃ
purīṃ
tadā
_arjunaḥ
saṃpraviveśa
tāṃ
purīṃ
tadā
_arjunaḥ
saṃpraviveśa
tāṃ
purīṃ
/
{Gem}
Halfverse: d
baliṃ
nigr̥hyaiva
sahasralocanaḥ
baliṃ
nigr̥hyaiva
sahasralocanaḥ
baliṃ
nigr̥hyaiva
sahasra-locanaḥ
baliṃ
nigr̥hyaiva
sahasra-locanaḥ
/72/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.