TITUS
Ramayana
Part No. 540
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    rāvaṇagrahaṇaṃ tat tu   vāyugrahaṇasaṃnibʰam
   
rāvaṇa-grahaṇaṃ tat tu   vāyu-grahaṇa-saṃnibʰam /
Halfverse: c    
r̥ṣiḥ pulastyaḥ śuśrāva   katʰitaṃ divi daivataiḥ
   
r̥ṣiḥ pulastyaḥ śuśrāva   katʰitaṃ divi daivataiḥ /1/

Verse: 2 
Halfverse: a    
tataḥ putrasutasnehāt   kampyamāno mahādʰr̥tiḥ
   
tataḥ putra-suta-snehāt   kampyamāno mahā-dʰr̥tiḥ /
Halfverse: c    
māhiṣmatīpatiṃ draṣṭum   ājagāma mahān r̥ṣiḥ
   
māhiṣmatī-patiṃ draṣṭum   ājagāma mahān r̥ṣiḥ /2/

Verse: 3 
Halfverse: a    
sa vāyumārgam āstʰāya   vāyutulyagatir dvijaḥ
   
sa vāyu-mārgam āstʰāya   vāyu-tulya-gatir dvijaḥ /
Halfverse: c    
purīṃ māhiṣmatīṃ prāpto   manaḥsaṃtāpavikramaḥ
   
purīṃ māhiṣmatīṃ prāpto   manaḥ-saṃtāpa-vikramaḥ /3/

Verse: 4 
Halfverse: a    
so 'marāvatisaṃkāśāṃ   hr̥ṣṭapuṣṭajanāvr̥tām
   
so_amarāvati-saṃkāśāṃ   hr̥ṣṭa-puṣṭa-jana_āvr̥tām /
Halfverse: c    
praviveśa purīṃ brahmā   indrasyevāmarāvatīm
   
praviveśa purīṃ brahmā   indrasya_iva_amarāvatīm /4/

Verse: 5 
Halfverse: a    
pādacāram ivādityaṃ   niṣpatantaṃ sudurdr̥śam
   
pāda-cāram iva_ādityaṃ   niṣpatantaṃ sudurdr̥śam /
Halfverse: c    
tatas te pratyabʰijñāya   arjunāya nyavedayan
   
tatas te pratyabʰijñāya   arjunāya nyavedayan /5/

Verse: 6 
Halfverse: a    
pulastya iti taṃ śrutvā   vacanaṃ haihayādʰipaḥ
   
pulastya iti taṃ śrutvā   vacanaṃ haihaya_adʰipaḥ /
Halfverse: c    
śirasy añjalim uddʰr̥tya   pratyudgaccʰad dvijottamam
   
śirasy añjalim uddʰr̥tya   pratyudgaccʰad dvija_uttamam /6/

Verse: 7 
Halfverse: a    
purohito 'syā gr̥hyārgʰyaṃ   madʰuparkaṃ tatʰāiva ca
   
purohito_asyā gr̥hya_argʰyaṃ   madʰu-parkaṃ tatʰāiva ca /
Halfverse: c    
purastāt prayayau rājña   indrasyeva br̥haspatiḥ
   
purastāt prayayau rājña   indrasya_iva br̥haspatiḥ /7/

Verse: 8 
Halfverse: a    
tatas tam r̥ṣim āyāntam   udyantam iva bʰāskaram
   
tatas tam r̥ṣim āyāntam   udyantam iva bʰāskaram /
Halfverse: c    
arjuno dr̥śya saṃprāptaṃ   vavandendra iveśvaram
   
arjuno dr̥śya saṃprāptaṃ   vavanda_indra iva_īśvaram /8/

Verse: 9 
Halfverse: a    
sa tasya madʰuparkaṃ ca   pādyam argʰyaṃ ca dāpayan
   
sa tasya madʰu-parkaṃ ca   pādyam argʰyaṃ ca dāpayan /
Halfverse: c    
pulastyam āha rājendro   harṣagadgadayā girā
   
pulastyam āha rāja_indro   harṣa-gadgadayā girā /9/

Verse: 10 
Halfverse: a    
adyeyam amarāvatyā   tulyā māhiṣmatī kr̥tā
   
adya_iyam amarāvatyā   tulyā māhiṣmatī kr̥tā /
Halfverse: c    
adyāhaṃ tu dvijendrendra   yasmāt paśyāmi durdr̥śam
   
adya_ahaṃ tu dvija_indra_indra   yasmāt paśyāmi durdr̥śam /10/

Verse: 11 
Halfverse: a    
adya me kuśalaṃ deva   adya me kulam uddʰr̥tam
   
adya me kuśalaṃ deva   adya me kulam uddʰr̥tam /
Halfverse: c    
yat te devagaṇair vandyau   vande 'haṃ caraṇāv imau
   
yat te deva-gaṇair vandyau   vande_ahaṃ caraṇāv imau /11/

Verse: 12 
Halfverse: a    
idaṃ rājyam ime putrā   ime dārā ime vayam
   
idaṃ rājyam ime putrā   ime dārā ime vayam /
Halfverse: c    
brahman kiṃ kurma kiṃ kāryam   ājñāpayatu no bʰavān
   
brahman kiṃ kurma kiṃ kāryam   ājñāpayatu no bʰavān /12/

Verse: 13 
Halfverse: a    
taṃ dʰarme 'gniṣu bʰr̥tyeṣu   śivaṃ pr̥ṣṭvātʰa pārtʰivam
   
taṃ dʰarme_agniṣu bʰr̥tyeṣu   śivaṃ pr̥ṣṭvā_atʰa pārtʰivam /
Halfverse: c    
pulastyovāca rājānaṃ   haihayānāṃ tadārjunam
   
pulastya_uvāca rājānaṃ   haihayānāṃ tadā_arjunam /13/ {Hiatus}

Verse: 14 
Halfverse: a    
rājendrāmalapadmākṣapūrṇacandranibʰānana
   
rāja_indra_amala-padma_akṣa-pūrṇa-candra-nibʰa_ānana / {Pāda}
Halfverse: c    
atulaṃ te balaṃ yena   daśagrīvas tvayā jitaḥ
   
atulaṃ te balaṃ yena   daśagrīvas tvayā jitaḥ /14/

Verse: 15 
Halfverse: a    
bʰayād yasyāvatiṣṭʰetāṃ   niṣpandau sāgarānilau
   
bʰayād yasya_avatiṣṭʰetāṃ   niṣpandau sāgara_anilau /
Halfverse: c    
so 'yam adya tvayā baddʰaḥ   pautro me 'tīvadurjayaḥ
   
so_ayam adya tvayā baddʰaḥ   pautro me_atīva-durjayaḥ /15/

Verse: 16 
Halfverse: a    
tat putraka yaśaḥ spʰītaṃ   nāma viśrāvitaṃ tvayā
   
tat putraka yaśaḥ spʰītaṃ   nāma viśrāvitaṃ tvayā /
Halfverse: c    
madvākyād yācyamāno 'dya   muñca vatsa daśānanam
   
mad-vākyād yācyamāno_adya   muñca vatsa daśa_ānanam /16/

Verse: 17 
Halfverse: a    
pulastyājñāṃ sa gr̥hyātʰa   akiṃcanavaco 'rjunaḥ
   
pulastya_ājñāṃ sa gr̥hya_atʰa   akiṃcana-vaco_arjunaḥ /
Halfverse: c    
mumoca pārtʰivendrendro   rākṣasendraṃ prahr̥ṣṭavat
   
mumoca pārtʰiva_indra_indro   rākṣasa_indraṃ prahr̥ṣṭavat /17/

Verse: 18 


Halfverse: a    
sa taṃ pramuktvā tridaśārim arjunaḥ    sa taṃ pramuktvā tridaśārim arjunaḥ
   
sa taṃ pramuktvā tridaśa_arim arjunaḥ    sa taṃ pramuktvā tridaśa_arim arjunaḥ / {Gem}
Halfverse: b    
prapūjya divyābʰaraṇasragambaraiḥ    prapūjya divyābʰaraṇasragambaraiḥ
   
prapūjya divya_ābʰaraṇa-srag-ambaraiḥ    prapūjya divya_ābʰaraṇa-srag-ambaraiḥ / {Gem}
Halfverse: c    
ahiṃsākaṃ sakʰyam upetya sāgnikaṃ    ahiṃsākaṃ sakʰyam upetya sāgnikaṃ
   
ahiṃsākaṃ sakʰyam upetya sāgnikaṃ    ahiṃsākaṃ sakʰyam upetya sāgnikaṃ / {Gem}
Halfverse: d    
praṇamya sa brahmasutaṃ gr̥haṃ yayau    praṇamya sa brahmasutaṃ gr̥haṃ yayau
   
praṇamya sa brahma-sutaṃ gr̥haṃ yayau    praṇamya sa brahma-sutaṃ gr̥haṃ yayau /18/ {Gem}

Verse: 19 


Halfverse: a    
pulastyenāpi saṃgamya   rākṣasendraḥ pratāpavān
   
pulastyena_api saṃgamya   rākṣasa_indraḥ pratāpavān /
Halfverse: c    
pariṣvaṅgakr̥tātitʰyo   lajjamāno visarjitaḥ
   
pariṣvaṅga-kr̥ta_ātitʰyo   lajjamāno visarjitaḥ /19/

Verse: 20 
Halfverse: a    
pitāmahasutaś cāpi   pulastyo munisattamaḥ
   
pitāmaha-sutaś ca_api   pulastyo muni-sattamaḥ /
Halfverse: c    
mocayitvā daśagrīvaṃ   brahmalokaṃ jagāma saḥ
   
mocayitvā daśagrīvaṃ   brahma-lokaṃ jagāma saḥ /20/

Verse: 21 
Halfverse: a    
evaṃ sa rāvaṇaḥ prāptaḥ   kārtavīryāt tu dʰarṣaṇāt
   
evaṃ sa rāvaṇaḥ prāptaḥ   kārtavīryāt tu dʰarṣaṇāt /
Halfverse: c    
pulastyavacanāc cāpi   punar mokṣam avāptavān
   
pulastya-vacanāc ca_api   punar mokṣam avāptavān /21/

Verse: 22 
Halfverse: a    
evaṃ balibʰyo balinaḥ   santi rāgʰavanandana
   
evaṃ balibʰyo balinaḥ   santi rāgʰava-nandana /
Halfverse: c    
nāvajñā parataḥ kāryā   ya iccʰec cʰreya ātmanaḥ
   
na_avajñā parataḥ kāryā   ya iccʰet śreya ātmanaḥ /22/

Verse: 23 


Halfverse: a    
tataḥ sa rājā piśitāśanānāṃ    tataḥ sa rājā piśitāśanānāṃ
   
tataḥ sa rājā piśita_aśanānāṃ    tataḥ sa rājā piśita_aśanānāṃ / {Gem}
Halfverse: b    
sahasrabāhor upalabʰya maitrīm    sahasrabāhor upalabʰya maitrīm
   
sahasra-bāhor upalabʰya maitrīm    sahasra-bāhor upalabʰya maitrīm / {Gem}
Halfverse: c    
punar narāṇāṃ kadanaṃ cakāra    punar narāṇāṃ kadanaṃ cakāra
   
punar narāṇāṃ kadanaṃ cakāra    punar narāṇāṃ kadanaṃ cakāra / {Gem}
Halfverse: d    
cacāra sarvāṃ pr̥tʰivīṃ ca darpāt    cacāra sarvāṃ pr̥tʰivīṃ ca darpāt
   
cacāra sarvāṃ pr̥tʰivīṃ ca darpāt    cacāra sarvāṃ pr̥tʰivīṃ ca darpāt /23/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.