TITUS
Ramayana
Part No. 540
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
rāvaṇagrahaṇaṃ
tat
tu
vāyugrahaṇasaṃnibʰam
rāvaṇa-grahaṇaṃ
tat
tu
vāyu-grahaṇa-saṃnibʰam
/
Halfverse: c
r̥ṣiḥ
pulastyaḥ
śuśrāva
katʰitaṃ
divi
daivataiḥ
r̥ṣiḥ
pulastyaḥ
śuśrāva
katʰitaṃ
divi
daivataiḥ
/1/
Verse: 2
Halfverse: a
tataḥ
putrasutasnehāt
kampyamāno
mahādʰr̥tiḥ
tataḥ
putra-suta-snehāt
kampyamāno
mahā-dʰr̥tiḥ
/
Halfverse: c
māhiṣmatīpatiṃ
draṣṭum
ājagāma
mahān
r̥ṣiḥ
māhiṣmatī-patiṃ
draṣṭum
ājagāma
mahān
r̥ṣiḥ
/2/
Verse: 3
Halfverse: a
sa
vāyumārgam
āstʰāya
vāyutulyagatir
dvijaḥ
sa
vāyu-mārgam
āstʰāya
vāyu-tulya-gatir
dvijaḥ
/
Halfverse: c
purīṃ
māhiṣmatīṃ
prāpto
manaḥsaṃtāpavikramaḥ
purīṃ
māhiṣmatīṃ
prāpto
manaḥ-saṃtāpa-vikramaḥ
/3/
Verse: 4
Halfverse: a
so
'marāvatisaṃkāśāṃ
hr̥ṣṭapuṣṭajanāvr̥tām
so
_amarāvati-saṃkāśāṃ
hr̥ṣṭa-puṣṭa-jana
_āvr̥tām
/
Halfverse: c
praviveśa
purīṃ
brahmā
indrasyevāmarāvatīm
praviveśa
purīṃ
brahmā
indrasya
_iva
_amarāvatīm
/4/
Verse: 5
Halfverse: a
pādacāram
ivādityaṃ
niṣpatantaṃ
sudurdr̥śam
pāda-cāram
iva
_ādityaṃ
niṣpatantaṃ
sudurdr̥śam
/
Halfverse: c
tatas
te
pratyabʰijñāya
arjunāya
nyavedayan
tatas
te
pratyabʰijñāya
arjunāya
nyavedayan
/5/
Verse: 6
Halfverse: a
pulastya
iti
taṃ
śrutvā
vacanaṃ
haihayādʰipaḥ
pulastya
iti
taṃ
śrutvā
vacanaṃ
haihaya
_adʰipaḥ
/
Halfverse: c
śirasy
añjalim
uddʰr̥tya
pratyudgaccʰad
dvijottamam
śirasy
añjalim
uddʰr̥tya
pratyudgaccʰad
dvija
_uttamam
/6/
Verse: 7
Halfverse: a
purohito
'syā
gr̥hyārgʰyaṃ
madʰuparkaṃ
tatʰāiva
ca
purohito
_asyā
gr̥hya
_argʰyaṃ
madʰu-parkaṃ
tatʰāiva
ca
/
Halfverse: c
purastāt
prayayau
rājña
indrasyeva
br̥haspatiḥ
purastāt
prayayau
rājña
indrasya
_iva
br̥haspatiḥ
/7/
Verse: 8
Halfverse: a
tatas
tam
r̥ṣim
āyāntam
udyantam
iva
bʰāskaram
tatas
tam
r̥ṣim
āyāntam
udyantam
iva
bʰāskaram
/
Halfverse: c
arjuno
dr̥śya
saṃprāptaṃ
vavandendra
iveśvaram
arjuno
dr̥śya
saṃprāptaṃ
vavanda
_indra
iva
_īśvaram
/8/
Verse: 9
Halfverse: a
sa
tasya
madʰuparkaṃ
ca
pādyam
argʰyaṃ
ca
dāpayan
sa
tasya
madʰu-parkaṃ
ca
pādyam
argʰyaṃ
ca
dāpayan
/
Halfverse: c
pulastyam
āha
rājendro
harṣagadgadayā
girā
pulastyam
āha
rāja
_indro
harṣa-gadgadayā
girā
/9/
Verse: 10
Halfverse: a
adyeyam
amarāvatyā
tulyā
māhiṣmatī
kr̥tā
adya
_iyam
amarāvatyā
tulyā
māhiṣmatī
kr̥tā
/
Halfverse: c
adyāhaṃ
tu
dvijendrendra
yasmāt
paśyāmi
durdr̥śam
adya
_ahaṃ
tu
dvija
_indra
_indra
yasmāt
paśyāmi
durdr̥śam
/10/
Verse: 11
Halfverse: a
adya
me
kuśalaṃ
deva
adya
me
kulam
uddʰr̥tam
adya
me
kuśalaṃ
deva
adya
me
kulam
uddʰr̥tam
/
Halfverse: c
yat
te
devagaṇair
vandyau
vande
'haṃ
caraṇāv
imau
yat
te
deva-gaṇair
vandyau
vande
_ahaṃ
caraṇāv
imau
/11/
Verse: 12
Halfverse: a
idaṃ
rājyam
ime
putrā
ime
dārā
ime
vayam
idaṃ
rājyam
ime
putrā
ime
dārā
ime
vayam
/
Halfverse: c
brahman
kiṃ
kurma
kiṃ
kāryam
ājñāpayatu
no
bʰavān
brahman
kiṃ
kurma
kiṃ
kāryam
ājñāpayatu
no
bʰavān
/12/
Verse: 13
Halfverse: a
taṃ
dʰarme
'gniṣu
bʰr̥tyeṣu
śivaṃ
pr̥ṣṭvātʰa
pārtʰivam
taṃ
dʰarme
_agniṣu
bʰr̥tyeṣu
śivaṃ
pr̥ṣṭvā
_atʰa
pārtʰivam
/
Halfverse: c
pulastyovāca
rājānaṃ
haihayānāṃ
tadārjunam
pulastya
_uvāca
rājānaṃ
haihayānāṃ
tadā
_arjunam
/13/
{Hiatus}
Verse: 14
Halfverse: a
rājendrāmalapadmākṣapūrṇacandranibʰānana
rāja
_indra
_amala-padma
_akṣa-pūrṇa-candra-nibʰa
_ānana
/
{Pāda}
Halfverse: c
atulaṃ
te
balaṃ
yena
daśagrīvas
tvayā
jitaḥ
atulaṃ
te
balaṃ
yena
daśagrīvas
tvayā
jitaḥ
/14/
Verse: 15
Halfverse: a
bʰayād
yasyāvatiṣṭʰetāṃ
niṣpandau
sāgarānilau
bʰayād
yasya
_avatiṣṭʰetāṃ
niṣpandau
sāgara
_anilau
/
Halfverse: c
so
'yam
adya
tvayā
baddʰaḥ
pautro
me
'tīvadurjayaḥ
so
_ayam
adya
tvayā
baddʰaḥ
pautro
me
_atīva-durjayaḥ
/15/
Verse: 16
Halfverse: a
tat
putraka
yaśaḥ
spʰītaṃ
nāma
viśrāvitaṃ
tvayā
tat
putraka
yaśaḥ
spʰītaṃ
nāma
viśrāvitaṃ
tvayā
/
Halfverse: c
madvākyād
yācyamāno
'dya
muñca
vatsa
daśānanam
mad-vākyād
yācyamāno
_adya
muñca
vatsa
daśa
_ānanam
/16/
Verse: 17
Halfverse: a
pulastyājñāṃ
sa
gr̥hyātʰa
akiṃcanavaco
'rjunaḥ
pulastya
_ājñāṃ
sa
gr̥hya
_atʰa
akiṃcana-vaco
_arjunaḥ
/
Halfverse: c
mumoca
pārtʰivendrendro
rākṣasendraṃ
prahr̥ṣṭavat
mumoca
pārtʰiva
_indra
_indro
rākṣasa
_indraṃ
prahr̥ṣṭavat
/17/
Verse: 18
Halfverse: a
sa
taṃ
pramuktvā
tridaśārim
arjunaḥ
sa
taṃ
pramuktvā
tridaśārim
arjunaḥ
sa
taṃ
pramuktvā
tridaśa
_arim
arjunaḥ
sa
taṃ
pramuktvā
tridaśa
_arim
arjunaḥ
/
{Gem}
Halfverse: b
prapūjya
divyābʰaraṇasragambaraiḥ
prapūjya
divyābʰaraṇasragambaraiḥ
prapūjya
divya
_ābʰaraṇa-srag-ambaraiḥ
prapūjya
divya
_ābʰaraṇa-srag-ambaraiḥ
/
{Gem}
Halfverse: c
ahiṃsākaṃ
sakʰyam
upetya
sāgnikaṃ
ahiṃsākaṃ
sakʰyam
upetya
sāgnikaṃ
ahiṃsākaṃ
sakʰyam
upetya
sāgnikaṃ
ahiṃsākaṃ
sakʰyam
upetya
sāgnikaṃ
/
{Gem}
Halfverse: d
praṇamya
sa
brahmasutaṃ
gr̥haṃ
yayau
praṇamya
sa
brahmasutaṃ
gr̥haṃ
yayau
praṇamya
sa
brahma-sutaṃ
gr̥haṃ
yayau
praṇamya
sa
brahma-sutaṃ
gr̥haṃ
yayau
/18/
{Gem}
Verse: 19
Halfverse: a
pulastyenāpi
saṃgamya
rākṣasendraḥ
pratāpavān
pulastyena
_api
saṃgamya
rākṣasa
_indraḥ
pratāpavān
/
Halfverse: c
pariṣvaṅgakr̥tātitʰyo
lajjamāno
visarjitaḥ
pariṣvaṅga-kr̥ta
_ātitʰyo
lajjamāno
visarjitaḥ
/19/
Verse: 20
Halfverse: a
pitāmahasutaś
cāpi
pulastyo
munisattamaḥ
pitāmaha-sutaś
ca
_api
pulastyo
muni-sattamaḥ
/
Halfverse: c
mocayitvā
daśagrīvaṃ
brahmalokaṃ
jagāma
saḥ
mocayitvā
daśagrīvaṃ
brahma-lokaṃ
jagāma
saḥ
/20/
Verse: 21
Halfverse: a
evaṃ
sa
rāvaṇaḥ
prāptaḥ
kārtavīryāt
tu
dʰarṣaṇāt
evaṃ
sa
rāvaṇaḥ
prāptaḥ
kārtavīryāt
tu
dʰarṣaṇāt
/
Halfverse: c
pulastyavacanāc
cāpi
punar
mokṣam
avāptavān
pulastya-vacanāc
ca
_api
punar
mokṣam
avāptavān
/21/
Verse: 22
Halfverse: a
evaṃ
balibʰyo
balinaḥ
santi
rāgʰavanandana
evaṃ
balibʰyo
balinaḥ
santi
rāgʰava-nandana
/
Halfverse: c
nāvajñā
parataḥ
kāryā
ya
iccʰec
cʰreya
ātmanaḥ
na
_avajñā
parataḥ
kāryā
ya
iccʰet
śreya
ātmanaḥ
/22/
Verse: 23
Halfverse: a
tataḥ
sa
rājā
piśitāśanānāṃ
tataḥ
sa
rājā
piśitāśanānāṃ
tataḥ
sa
rājā
piśita
_aśanānāṃ
tataḥ
sa
rājā
piśita
_aśanānāṃ
/
{Gem}
Halfverse: b
sahasrabāhor
upalabʰya
maitrīm
sahasrabāhor
upalabʰya
maitrīm
sahasra-bāhor
upalabʰya
maitrīm
sahasra-bāhor
upalabʰya
maitrīm
/
{Gem}
Halfverse: c
punar
narāṇāṃ
kadanaṃ
cakāra
punar
narāṇāṃ
kadanaṃ
cakāra
punar
narāṇāṃ
kadanaṃ
cakāra
punar
narāṇāṃ
kadanaṃ
cakāra
/
{Gem}
Halfverse: d
cacāra
sarvāṃ
pr̥tʰivīṃ
ca
darpāt
cacāra
sarvāṃ
pr̥tʰivīṃ
ca
darpāt
cacāra
sarvāṃ
pr̥tʰivīṃ
ca
darpāt
cacāra
sarvāṃ
pr̥tʰivīṃ
ca
darpāt
/23/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.