TITUS
Ramayana
Part No. 541
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    arjunena vimuktas tu   rāvaṇo rākṣasādʰipaḥ
   
arjunena vimuktas tu   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
cacāra pr̥tʰivīṃ sarvām   anirviṇṇas tatʰā kr̥taḥ
   
cacāra pr̥tʰivīṃ sarvām   anirviṇṇas tatʰā kr̥taḥ /1/

Verse: 2 
Halfverse: a    
rākṣasaṃ manuṣyaṃ    śr̥ṇute yaṃ balādʰikam
   
rākṣasaṃ manuṣyaṃ    śr̥ṇute yaṃ bala_adʰikam /
Halfverse: c    
rāvaṇas taṃ samāsādya   yuddʰe hvayati darpitaḥ
   
rāvaṇas taṃ samāsādya   yuddʰe hvayati darpitaḥ /2/

Verse: 3 
Halfverse: a    
tataḥ kadā cit kiṣkindʰāṃ   nagarīṃ vālipālitām
   
tataḥ kadācit kiṣkindʰāṃ   nagarīṃ vāli-pālitām /
Halfverse: c    
gatvāhvayati yuddʰāya   vālinaṃ hemamālinam
   
gatvā_āhvayati yuddʰāya   vālinaṃ hema-mālinam /3/

Verse: 4 
Halfverse: a    
tatas taṃ vānarāmātyas   tāras tārāpitā prabʰuḥ
   
tatas taṃ vānara_amātyas   tāras tārā-pitā prabʰuḥ /
Halfverse: c    
uvāca rāvaṇaṃ vākyaṃ   yuddʰaprepsum upāgatam
   
uvāca rāvaṇaṃ vākyaṃ   yuddʰa-prepsum upāgatam /4/

Verse: 5 
Halfverse: a    
rākṣasendra gato vālī   yas te pratibalo bʰavet
   
rākṣasa_indra gato vālī   yas te pratibalo bʰavet /
Halfverse: c    
nānyaḥ pramukʰataḥ stʰātuṃ   tava śaktaḥ plavaṃgamaḥ
   
na_anyaḥ pramukʰataḥ stʰātuṃ   tava śaktaḥ plavaṃ-gamaḥ /5/

Verse: 6 
Halfverse: a    
caturbʰyo 'pi samudrebʰyaḥ   saṃdʰyām anvāsya rāvaṇa
   
caturbʰyo_api samudrebʰyaḥ   saṃdʰyām anvāsya rāvaṇa /
Halfverse: c    
imaṃ muhūrtam āyāti   vālī tiṣṭʰa muhūrtakam
   
imaṃ muhūrtam āyāti   vālī tiṣṭʰa muhūrtakam /6/

Verse: 7 
Halfverse: a    
etān astʰicayān paśya   ya ete śaṅkʰapāṇḍurāḥ
   
etān astʰi-cayān paśya   ya ete śaṅkʰa-pāṇḍurāḥ /
Halfverse: c    
yuddʰārtʰinām ime rājan   vānarādʰipatejasā
   
yuddʰa_artʰinām ime rājan   vānara_adʰipa-tejasā /7/

Verse: 8 
Halfverse: a    
yad vāmr̥tarasaḥ pītas   tvayā rāvaṇarākṣasa
   
yad _amr̥ta-rasaḥ pītas   tvayā rāvaṇa-rākṣasa /
Halfverse: c    
tatʰā vālinam āsādya   tadantaṃ tava jīvitam
   
tatʰā vālinam āsādya   tad-antaṃ tava jīvitam /8/

Verse: 9 
Halfverse: a    
atʰa tvarase martuṃ   gaccʰa dakṣiṇasāgaram
   
atʰavā tvarase martuṃ   gaccʰa dakṣiṇa-sāgaram /
Halfverse: c    
vālinaṃ drakṣyase tatra   bʰūmiṣṭʰam iva bʰāskaram
   
vālinaṃ drakṣyase tatra   bʰūmiṣṭʰam iva bʰāskaram /9/

Verse: 10 
Halfverse: a    
sa tu tāraṃ vinirbʰartsya   rāvaṇo rākṣaseśvaraḥ
   
sa tu tāraṃ vinirbʰartsya   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
puṣpakaṃ tat samāruhya   prayayau dakṣiṇārṇavam
   
puṣpakaṃ tat samāruhya   prayayau dakṣiṇa_arṇavam /10/

Verse: 11 
Halfverse: a    
tatra hemagiriprakʰyaṃ   taruṇārkanibʰānanam
   
tatra hema-giri-prakʰyaṃ   taruṇa_arka-nibʰa_ānanam /
Halfverse: c    
rāvaṇo vālinaṃ dr̥ṣṭvā   saṃdʰyopāsanatatparam
   
rāvaṇo vālinaṃ dr̥ṣṭvā   saṃdʰyā_upāsana-tat-param /11/

Verse: 12 
Halfverse: a    
puṣpakād avaruhyātʰa   rāvaṇo 'ñjanasaṃnibʰaḥ
   
puṣpakād avaruhya_atʰa   rāvaṇo_añjana-saṃnibʰaḥ /
Halfverse: c    
grahītuṃ vālinaṃ tūrṇaṃ   niḥśabdapadam ādravat
   
grahītuṃ vālinaṃ tūrṇaṃ   niḥśabda-padam ādravat /12/

Verse: 13 
Halfverse: a    
yadr̥ccʰayonmīlayatā   vālināpi sa rāvaṇaḥ
   
yadr̥ccʰayā_unmīlayatā   vālinā_api sa rāvaṇaḥ /
Halfverse: c    
pāpābʰiprāyavān dr̥ṣṭaś   cakāra na ca saṃbʰramam
   
pāpa_abʰiprāyavān dr̥ṣṭaś   cakāra na ca saṃbʰramam /13/

Verse: 14 
Halfverse: a    
śaśam ālakṣya siṃho    pannagaṃ garuḍo yatʰā
   
śaśam ālakṣya siṃho    pannagaṃ garuḍo yatʰā /
Halfverse: c    
na cintayati taṃ vālī   rāvaṇaṃ pāpaniścayam
   
na cintayati taṃ vālī   rāvaṇaṃ pāpa-niścayam /14/

Verse: 15 
Halfverse: a    
jigʰr̥kṣamāṇam adyainaṃ   rāvaṇaṃ pāpabuddʰinam
   
jigʰr̥kṣamāṇam adya_enaṃ   rāvaṇaṃ pāpa-buddʰinam /
Halfverse: c    
kakṣāvalambinaṃ kr̥tvā   gamiṣyāmi mahārṇavān
   
kakṣa_avalambinaṃ kr̥tvā   gamiṣyāmi mahā_arṇavān /15/

Verse: 16 
Halfverse: a    
drakṣyanty ariṃ mamāṅkastʰaṃ   sraṃsitorukarāmbaram
   
drakṣyanty ariṃ mama_aṅkastʰaṃ   sraṃsita_ūru-kara_ambaram /
Halfverse: c    
lambamānaṃ daśagrīvaṃ   garuḍasyeva pannagam
   
lambamānaṃ daśagrīvaṃ   garuḍasya_iva pannagam /16/

Verse: 17 
Halfverse: a    
ity evaṃ matim āstʰāya   vālī karṇam upāśritaḥ
   
ity evaṃ matim āstʰāya   vālī karṇam upāśritaḥ /
Halfverse: c    
japan vai naigamān mantrāṃs   tastʰau parvatarāḍ iva
   
japan vai naigamān mantrāṃs   tastʰau parvata-rāḍ iva /17/

Verse: 18 
Halfverse: a    
tāv anyonyaṃ jigʰr̥kṣantau   harirākṣasapārtʰivau
   
tāv anyonyaṃ jigʰr̥kṣantau   hari-rākṣasa-pārtʰivau /
Halfverse: c    
prayatnavantau tat karma   īhatur baladarpitau
   
prayatnavantau tat karma   īhatur bala-darpitau /18/

Verse: 19 
Halfverse: a    
hastagrāhyaṃ tu taṃ matvā   pādaśabdena rāvaṇam
   
hasta-grāhyaṃ tu taṃ matvā   pāda-śabdena rāvaṇam /
Halfverse: c    
parāṅmukʰo 'pi jagrāha   vālī sarpam ivāṇḍajaḥ
   
parāṅ-mukʰo_api jagrāha   vālī sarpam iva_aṇḍajaḥ /19/

Verse: 20 
Halfverse: a    
grahītukāmaṃ taṃ gr̥hya   rakṣasām īśvaraṃ hariḥ
   
grahītu-kāmaṃ taṃ gr̥hya   rakṣasām īśvaraṃ hariḥ /
Halfverse: c    
kʰam utpapāta vegena   kr̥tvā kakṣāvalambinam
   
kʰam utpapāta vegena   kr̥tvā kakṣa_avalambinam /20/

Verse: 21 
Halfverse: a    
sa taṃ pīḍdayamānas tu   vitudantaṃ nakʰair muhuḥ
   
sa taṃ pīḍdayamānas tu   vitudantaṃ nakʰair muhuḥ /
Halfverse: c    
jahāra rāvaṇaṃ vālī   pavanas toyadaṃ yatʰā
   
jahāra rāvaṇaṃ vālī   pavanas toyadaṃ yatʰā /21/

Verse: 22 
Halfverse: a    
atʰa te rākṣasāmātyā   hriyamāṇe daśānane
   
atʰa te rākṣasa_amātyā   hriyamāṇe daśa_ānane /
Halfverse: c    
mumokṣayiṣavo gʰorā   ravamāṇā hy abʰidravan
   
mumokṣayiṣavo gʰorā   ravamāṇā hy abʰidravan /22/

Verse: 23 
Halfverse: a    
anvīyamānas tair vālī   bʰrājate 'mbaramadʰyagaḥ
   
anvīyamānas tair vālī   bʰrājate_ambara-madʰyagaḥ /
Halfverse: c    
anvīyamāno megʰaugʰair   ambarastʰa ivāṃśumān
   
anvīyamāno megʰa_ogʰair   ambarastʰa iva_aṃśumān /23/

Verse: 24 
Halfverse: a    
te 'śaknuvantaḥ saṃprāptaṃ   vālinaṃ rākṣasottamāḥ
   
te_aśaknuvantaḥ saṃprāptaṃ   vālinaṃ rākṣasa_uttamāḥ /
Halfverse: c    
tasya bāhūruvegena   pariśrāntaḥ patanti ca
   
tasya bāhu_ūru-vegena   pariśrāntaḥ patanti ca /24/

Verse: 25 
Halfverse: a    
vālimārgād apākrāman   parvatendrā hi gaccʰataḥ
   
vāli-mārgād apākrāman   parvata_indrā hi gaccʰataḥ /25/ {ab only}

Verse: 26 
Halfverse: a    
apakṣigaṇasaṃpāto   vānarendro mahājavaḥ
   
apakṣi-gaṇa-saṃpāto   vānara_indro mahā-javaḥ /
Halfverse: c    
kramaśaḥ sāgarān sarvān   saṃdʰyākālam avandata
   
kramaśaḥ sāgarān sarvān   saṃdʰyā-kālam avandata /26/

Verse: 27 
Halfverse: a    
sabʰājyamāno bʰūtais tu   kʰecaraiḥ kʰecaro hariḥ
   
sabʰājyamāno bʰūtais tu   kʰe-caraiḥ kʰe-caro hariḥ /
Halfverse: c    
paścimaṃ sāgaraṃ vālī   ājagāma sarāvaṇaḥ
   
paścimaṃ sāgaraṃ vālī   ājagāma sarāvaṇaḥ /27/

Verse: 28 
Halfverse: a    
tatra saṃdʰyām upāsitvā   snātvā japtvā ca vānaraḥ
   
tatra saṃdʰyām upāsitvā   snātvā japtvā ca vānaraḥ /
Halfverse: c    
uttaraṃ sāgaraṃ prāyād   vahamāno daśānanam
   
uttaraṃ sāgaraṃ prāyād   vahamāno daśa_ānanam /28/

Verse: 29 
Halfverse: a    
uttare sāgare saṃdʰyām   upāsitvā daśānanam
   
uttare sāgare saṃdʰyām   upāsitvā daśa_ānanam /
Halfverse: c    
vahamāno 'gamad vālī   pūrvam ambumahānidʰim
   
vahamāno_agamad vālī   pūrvam ambu-mahā-nidʰim /29/

Verse: 30 
Halfverse: a    
tatrāpi saṃdʰyām anvāsya   vāsaviḥ sa harīśvaraḥ
   
tatra_api saṃdʰyām anvāsya   vāsaviḥ sa hari_īśvaraḥ /
Halfverse: c    
kiṣkindʰābʰimukʰo gr̥hya   rāvaṇaṃ punar āgamat
   
kiṣkindʰā_abʰimukʰo gr̥hya   rāvaṇaṃ punar āgamat /30/

Verse: 31 
Halfverse: a    
caturṣv api samudreṣu   saṃdʰyām anvāsya vānaraḥ
   
caturṣv api samudreṣu   saṃdʰyām anvāsya vānaraḥ /
Halfverse: c    
rāvaṇodvahanaśrāntaḥ   kiṣkindʰopavane 'patat
   
rāvaṇa_udvahana-śrāntaḥ   kiṣkindʰā_upavane_apatat /31/

Verse: 32 
Halfverse: a    
rāvaṇaṃ tu mumocātʰa   svakakṣāt kapisattamaḥ
   
rāvaṇaṃ tu mumoca_atʰa   sva-kakṣāt kapi-sattamaḥ /
Halfverse: c    
kutas tvam iti covāca   prahasan rāvaṇaṃ prati
   
kutas tvam iti ca_uvāca   prahasan rāvaṇaṃ prati /32/

Verse: 33 
Halfverse: a    
vismayaṃ tu mahad gatvā   śramalokanirīkṣaṇaḥ
   
vismayaṃ tu mahad gatvā   śrama-loka-nirīkṣaṇaḥ /
Halfverse: c    
rākṣaseśo harīśaṃ tam   idaṃ vacanam abravīt
   
rākṣasa_īśo hari_īśaṃ tam   idaṃ vacanam abravīt /33/

Verse: 34 
Halfverse: a    
vānarendra mahendrābʰa   rākṣasendro 'smi rāvaṇaḥ
   
vānara_indra mahā_indra_ābʰa   rākṣasa_indro_asmi rāvaṇaḥ /
Halfverse: c    
yuddʰepsur ahaṃ saṃprāptaḥ   sa cādyāsāditas tvayā
   
yuddʰa_īpsur ahaṃ saṃprāptaḥ   sa ca_adya_āsāditas tvayā /34/

Verse: 35 
Halfverse: a    
aho balam aho vīryam   aho gambʰīratā ca te
   
aho balam aho vīryam   aho gambʰīratā ca te /
Halfverse: c    
yenāhaṃ paśuvad gr̥hya   bʰrāmitaś caturo 'rṇavān
   
yena_ahaṃ paśuvad gr̥hya   bʰrāmitaś caturo_arṇavān /35/

Verse: 36 
Halfverse: a    
evam aśrāntavad vīra   śīgʰram eva ca vānara
   
evam aśrāntavad vīra   śīgʰram eva ca vānara /
Halfverse: c    
māṃ caivodvahamānas tu   ko 'nyo vīraḥ kramiṣyati
   
māṃ caiva_udvahamānas tu   ko_anyo vīraḥ kramiṣyati /36/

Verse: 37 
Halfverse: a    
trayāṇām eva bʰūtānāṃ   gatir eṣā plavaṃgama
   
trayāṇām eva bʰūtānāṃ   gatir eṣā plavaṃ-gama /
Halfverse: c    
mano'nilasuparṇānāṃ   tava nātra saṃśayaḥ
   
mano_anila-suparṇānāṃ   tava na_atra saṃśayaḥ /37/

Verse: 38 
Halfverse: a    
so 'haṃ dr̥ṣṭabalas tubʰyam   iccʰāmi haripuṃgava
   
so_ahaṃ dr̥ṣṭa-balas tubʰyam   iccʰāmi hari-puṃgava /
Halfverse: c    
tvayā saha ciraṃ sakʰyaṃ   susnigdʰaṃ pāvakāgrataḥ
   
tvayā saha ciraṃ sakʰyaṃ   susnigdʰaṃ pāvaka_agrataḥ /38/

Verse: 39 
Halfverse: a    
dārāḥ putrāḥ puraṃ rāṣṭraṃ   bʰogāccʰādanabʰojanam
   
dārāḥ putrāḥ puraṃ rāṣṭraṃ   bʰogāc-cʰādana-bʰojanam /
Halfverse: c    
sarvam evāvibʰaktaṃ nau   bʰaviṣyati harīśvara
   
sarvam eva_avibʰaktaṃ nau   bʰaviṣyati hari_īśvara /39/

Verse: 40 
Halfverse: a    
tataḥ prajvālayitvāgniṃ   tāv ubʰau harirākṣasau
   
tataḥ prajvālayitvā_agniṃ   tāv ubʰau hari-rākṣasau /
Halfverse: c    
bʰrātr̥tvam upasaṃpannau   pariṣvajya parasparam
   
bʰrātr̥tvam upasaṃpannau   pariṣvajya parasparam /40/

Verse: 41 
Halfverse: a    
anyonyaṃ lambitakarau   tatas tau harirākṣasau
   
anyonyaṃ lambita-karau   tatas tau hari-rākṣasau /
Halfverse: c    
kiṣkindʰāṃ viśatur hr̥ṣṭau   siṃhau giriguhām iva
   
kiṣkindʰāṃ viśatur hr̥ṣṭau   siṃhau giri-guhām iva /41/

Verse: 42 
Halfverse: a    
sa tatra māsam uṣitaḥ   sugrīva iva rāvaṇaḥ
   
sa tatra māsam uṣitaḥ   sugrīva iva rāvaṇaḥ /
Halfverse: c    
amātyair āgatair nīcas   trailokyotsādanārtʰibʰiḥ
   
amātyair āgatair nīcas   trailokya_utsādana_artʰibʰiḥ /42/

Verse: 43 
Halfverse: a    
evam etat purāvr̥ttaṃ   vālinā rāvaṇaḥ prabʰo
   
evam etat purā-vr̥ttaṃ   vālinā rāvaṇaḥ prabʰo /
Halfverse: c    
dʰarṣitaś ca kr̥taś cāpi   bʰrātā pāvakasaṃnidʰau
   
dʰarṣitaś ca kr̥taś ca_api   bʰrātā pāvaka-saṃnidʰau /43/

Verse: 44 
Halfverse: a    
balam apratimaṃ rāma   vālino 'bʰavad uttamam
   
balam apratimaṃ rāma   vālino_abʰavad uttamam /
Halfverse: c    
so 'pi tayā vinirdagdʰaḥ   śalabʰo vahninā yatʰā
   
so_api tayā vinirdagdʰaḥ   śalabʰo vahninā yatʰā /44/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.