TITUS
Ramayana
Part No. 541
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
arjunena
vimuktas
tu
rāvaṇo
rākṣasādʰipaḥ
arjunena
vimuktas
tu
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
cacāra
pr̥tʰivīṃ
sarvām
anirviṇṇas
tatʰā
kr̥taḥ
cacāra
pr̥tʰivīṃ
sarvām
anirviṇṇas
tatʰā
kr̥taḥ
/1/
Verse: 2
Halfverse: a
rākṣasaṃ
vā
manuṣyaṃ
vā
śr̥ṇute
yaṃ
balādʰikam
rākṣasaṃ
vā
manuṣyaṃ
vā
śr̥ṇute
yaṃ
bala
_adʰikam
/
Halfverse: c
rāvaṇas
taṃ
samāsādya
yuddʰe
hvayati
darpitaḥ
rāvaṇas
taṃ
samāsādya
yuddʰe
hvayati
darpitaḥ
/2/
Verse: 3
Halfverse: a
tataḥ
kadā
cit
kiṣkindʰāṃ
nagarīṃ
vālipālitām
tataḥ
kadācit
kiṣkindʰāṃ
nagarīṃ
vāli-pālitām
/
Halfverse: c
gatvāhvayati
yuddʰāya
vālinaṃ
hemamālinam
gatvā
_āhvayati
yuddʰāya
vālinaṃ
hema-mālinam
/3/
Verse: 4
Halfverse: a
tatas
taṃ
vānarāmātyas
tāras
tārāpitā
prabʰuḥ
tatas
taṃ
vānara
_amātyas
tāras
tārā-pitā
prabʰuḥ
/
Halfverse: c
uvāca
rāvaṇaṃ
vākyaṃ
yuddʰaprepsum
upāgatam
uvāca
rāvaṇaṃ
vākyaṃ
yuddʰa-prepsum
upāgatam
/4/
Verse: 5
Halfverse: a
rākṣasendra
gato
vālī
yas
te
pratibalo
bʰavet
rākṣasa
_indra
gato
vālī
yas
te
pratibalo
bʰavet
/
Halfverse: c
nānyaḥ
pramukʰataḥ
stʰātuṃ
tava
śaktaḥ
plavaṃgamaḥ
na
_anyaḥ
pramukʰataḥ
stʰātuṃ
tava
śaktaḥ
plavaṃ-gamaḥ
/5/
Verse: 6
Halfverse: a
caturbʰyo
'pi
samudrebʰyaḥ
saṃdʰyām
anvāsya
rāvaṇa
caturbʰyo
_api
samudrebʰyaḥ
saṃdʰyām
anvāsya
rāvaṇa
/
Halfverse: c
imaṃ
muhūrtam
āyāti
vālī
tiṣṭʰa
muhūrtakam
imaṃ
muhūrtam
āyāti
vālī
tiṣṭʰa
muhūrtakam
/6/
Verse: 7
Halfverse: a
etān
astʰicayān
paśya
ya
ete
śaṅkʰapāṇḍurāḥ
etān
astʰi-cayān
paśya
ya
ete
śaṅkʰa-pāṇḍurāḥ
/
Halfverse: c
yuddʰārtʰinām
ime
rājan
vānarādʰipatejasā
yuddʰa
_artʰinām
ime
rājan
vānara
_adʰipa-tejasā
/7/
Verse: 8
Halfverse: a
yad
vāmr̥tarasaḥ
pītas
tvayā
rāvaṇarākṣasa
yad
vā
_amr̥ta-rasaḥ
pītas
tvayā
rāvaṇa-rākṣasa
/
Halfverse: c
tatʰā
vālinam
āsādya
tadantaṃ
tava
jīvitam
tatʰā
vālinam
āsādya
tad-antaṃ
tava
jīvitam
/8/
Verse: 9
Halfverse: a
atʰa
vā
tvarase
martuṃ
gaccʰa
dakṣiṇasāgaram
atʰavā
tvarase
martuṃ
gaccʰa
dakṣiṇa-sāgaram
/
Halfverse: c
vālinaṃ
drakṣyase
tatra
bʰūmiṣṭʰam
iva
bʰāskaram
vālinaṃ
drakṣyase
tatra
bʰūmiṣṭʰam
iva
bʰāskaram
/9/
Verse: 10
Halfverse: a
sa
tu
tāraṃ
vinirbʰartsya
rāvaṇo
rākṣaseśvaraḥ
sa
tu
tāraṃ
vinirbʰartsya
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
puṣpakaṃ
tat
samāruhya
prayayau
dakṣiṇārṇavam
puṣpakaṃ
tat
samāruhya
prayayau
dakṣiṇa
_arṇavam
/10/
Verse: 11
Halfverse: a
tatra
hemagiriprakʰyaṃ
taruṇārkanibʰānanam
tatra
hema-giri-prakʰyaṃ
taruṇa
_arka-nibʰa
_ānanam
/
Halfverse: c
rāvaṇo
vālinaṃ
dr̥ṣṭvā
saṃdʰyopāsanatatparam
rāvaṇo
vālinaṃ
dr̥ṣṭvā
saṃdʰyā
_upāsana-tat-param
/11/
Verse: 12
Halfverse: a
puṣpakād
avaruhyātʰa
rāvaṇo
'ñjanasaṃnibʰaḥ
puṣpakād
avaruhya
_atʰa
rāvaṇo
_añjana-saṃnibʰaḥ
/
Halfverse: c
grahītuṃ
vālinaṃ
tūrṇaṃ
niḥśabdapadam
ādravat
grahītuṃ
vālinaṃ
tūrṇaṃ
niḥśabda-padam
ādravat
/12/
Verse: 13
Halfverse: a
yadr̥ccʰayonmīlayatā
vālināpi
sa
rāvaṇaḥ
yadr̥ccʰayā
_unmīlayatā
vālinā
_api
sa
rāvaṇaḥ
/
Halfverse: c
pāpābʰiprāyavān
dr̥ṣṭaś
cakāra
na
ca
saṃbʰramam
pāpa
_abʰiprāyavān
dr̥ṣṭaś
cakāra
na
ca
saṃbʰramam
/13/
Verse: 14
Halfverse: a
śaśam
ālakṣya
siṃho
vā
pannagaṃ
garuḍo
yatʰā
śaśam
ālakṣya
siṃho
vā
pannagaṃ
garuḍo
yatʰā
/
Halfverse: c
na
cintayati
taṃ
vālī
rāvaṇaṃ
pāpaniścayam
na
cintayati
taṃ
vālī
rāvaṇaṃ
pāpa-niścayam
/14/
Verse: 15
Halfverse: a
jigʰr̥kṣamāṇam
adyainaṃ
rāvaṇaṃ
pāpabuddʰinam
jigʰr̥kṣamāṇam
adya
_enaṃ
rāvaṇaṃ
pāpa-buddʰinam
/
Halfverse: c
kakṣāvalambinaṃ
kr̥tvā
gamiṣyāmi
mahārṇavān
kakṣa
_avalambinaṃ
kr̥tvā
gamiṣyāmi
mahā
_arṇavān
/15/
Verse: 16
Halfverse: a
drakṣyanty
ariṃ
mamāṅkastʰaṃ
sraṃsitorukarāmbaram
drakṣyanty
ariṃ
mama
_aṅkastʰaṃ
sraṃsita
_ūru-kara
_ambaram
/
Halfverse: c
lambamānaṃ
daśagrīvaṃ
garuḍasyeva
pannagam
lambamānaṃ
daśagrīvaṃ
garuḍasya
_iva
pannagam
/16/
Verse: 17
Halfverse: a
ity
evaṃ
matim
āstʰāya
vālī
karṇam
upāśritaḥ
ity
evaṃ
matim
āstʰāya
vālī
karṇam
upāśritaḥ
/
Halfverse: c
japan
vai
naigamān
mantrāṃs
tastʰau
parvatarāḍ
iva
japan
vai
naigamān
mantrāṃs
tastʰau
parvata-rāḍ
iva
/17/
Verse: 18
Halfverse: a
tāv
anyonyaṃ
jigʰr̥kṣantau
harirākṣasapārtʰivau
tāv
anyonyaṃ
jigʰr̥kṣantau
hari-rākṣasa-pārtʰivau
/
Halfverse: c
prayatnavantau
tat
karma
īhatur
baladarpitau
prayatnavantau
tat
karma
īhatur
bala-darpitau
/18/
Verse: 19
Halfverse: a
hastagrāhyaṃ
tu
taṃ
matvā
pādaśabdena
rāvaṇam
hasta-grāhyaṃ
tu
taṃ
matvā
pāda-śabdena
rāvaṇam
/
Halfverse: c
parāṅmukʰo
'pi
jagrāha
vālī
sarpam
ivāṇḍajaḥ
parāṅ-mukʰo
_api
jagrāha
vālī
sarpam
iva
_aṇḍajaḥ
/19/
Verse: 20
Halfverse: a
grahītukāmaṃ
taṃ
gr̥hya
rakṣasām
īśvaraṃ
hariḥ
grahītu-kāmaṃ
taṃ
gr̥hya
rakṣasām
īśvaraṃ
hariḥ
/
Halfverse: c
kʰam
utpapāta
vegena
kr̥tvā
kakṣāvalambinam
kʰam
utpapāta
vegena
kr̥tvā
kakṣa
_avalambinam
/20/
Verse: 21
Halfverse: a
sa
taṃ
pīḍdayamānas
tu
vitudantaṃ
nakʰair
muhuḥ
sa
taṃ
pīḍdayamānas
tu
vitudantaṃ
nakʰair
muhuḥ
/
Halfverse: c
jahāra
rāvaṇaṃ
vālī
pavanas
toyadaṃ
yatʰā
jahāra
rāvaṇaṃ
vālī
pavanas
toyadaṃ
yatʰā
/21/
Verse: 22
Halfverse: a
atʰa
te
rākṣasāmātyā
hriyamāṇe
daśānane
atʰa
te
rākṣasa
_amātyā
hriyamāṇe
daśa
_ānane
/
Halfverse: c
mumokṣayiṣavo
gʰorā
ravamāṇā
hy
abʰidravan
mumokṣayiṣavo
gʰorā
ravamāṇā
hy
abʰidravan
/22/
Verse: 23
Halfverse: a
anvīyamānas
tair
vālī
bʰrājate
'mbaramadʰyagaḥ
anvīyamānas
tair
vālī
bʰrājate
_ambara-madʰyagaḥ
/
Halfverse: c
anvīyamāno
megʰaugʰair
ambarastʰa
ivāṃśumān
anvīyamāno
megʰa
_ogʰair
ambarastʰa
iva
_aṃśumān
/23/
Verse: 24
Halfverse: a
te
'śaknuvantaḥ
saṃprāptaṃ
vālinaṃ
rākṣasottamāḥ
te
_aśaknuvantaḥ
saṃprāptaṃ
vālinaṃ
rākṣasa
_uttamāḥ
/
Halfverse: c
tasya
bāhūruvegena
pariśrāntaḥ
patanti
ca
tasya
bāhu
_ūru-vegena
pariśrāntaḥ
patanti
ca
/24/
Verse: 25
Halfverse: a
vālimārgād
apākrāman
parvatendrā
hi
gaccʰataḥ
vāli-mārgād
apākrāman
parvata
_indrā
hi
gaccʰataḥ
/25/
{ab
only}
Verse: 26
Halfverse: a
apakṣigaṇasaṃpāto
vānarendro
mahājavaḥ
apakṣi-gaṇa-saṃpāto
vānara
_indro
mahā-javaḥ
/
Halfverse: c
kramaśaḥ
sāgarān
sarvān
saṃdʰyākālam
avandata
kramaśaḥ
sāgarān
sarvān
saṃdʰyā-kālam
avandata
/26/
Verse: 27
Halfverse: a
sabʰājyamāno
bʰūtais
tu
kʰecaraiḥ
kʰecaro
hariḥ
sabʰājyamāno
bʰūtais
tu
kʰe-caraiḥ
kʰe-caro
hariḥ
/
Halfverse: c
paścimaṃ
sāgaraṃ
vālī
ājagāma
sarāvaṇaḥ
paścimaṃ
sāgaraṃ
vālī
ājagāma
sarāvaṇaḥ
/27/
Verse: 28
Halfverse: a
tatra
saṃdʰyām
upāsitvā
snātvā
japtvā
ca
vānaraḥ
tatra
saṃdʰyām
upāsitvā
snātvā
japtvā
ca
vānaraḥ
/
Halfverse: c
uttaraṃ
sāgaraṃ
prāyād
vahamāno
daśānanam
uttaraṃ
sāgaraṃ
prāyād
vahamāno
daśa
_ānanam
/28/
Verse: 29
Halfverse: a
uttare
sāgare
saṃdʰyām
upāsitvā
daśānanam
uttare
sāgare
saṃdʰyām
upāsitvā
daśa
_ānanam
/
Halfverse: c
vahamāno
'gamad
vālī
pūrvam
ambumahānidʰim
vahamāno
_agamad
vālī
pūrvam
ambu-mahā-nidʰim
/29/
Verse: 30
Halfverse: a
tatrāpi
saṃdʰyām
anvāsya
vāsaviḥ
sa
harīśvaraḥ
tatra
_api
saṃdʰyām
anvāsya
vāsaviḥ
sa
hari
_īśvaraḥ
/
Halfverse: c
kiṣkindʰābʰimukʰo
gr̥hya
rāvaṇaṃ
punar
āgamat
kiṣkindʰā
_abʰimukʰo
gr̥hya
rāvaṇaṃ
punar
āgamat
/30/
Verse: 31
Halfverse: a
caturṣv
api
samudreṣu
saṃdʰyām
anvāsya
vānaraḥ
caturṣv
api
samudreṣu
saṃdʰyām
anvāsya
vānaraḥ
/
Halfverse: c
rāvaṇodvahanaśrāntaḥ
kiṣkindʰopavane
'patat
rāvaṇa
_udvahana-śrāntaḥ
kiṣkindʰā
_upavane
_apatat
/31/
Verse: 32
Halfverse: a
rāvaṇaṃ
tu
mumocātʰa
svakakṣāt
kapisattamaḥ
rāvaṇaṃ
tu
mumoca
_atʰa
sva-kakṣāt
kapi-sattamaḥ
/
Halfverse: c
kutas
tvam
iti
covāca
prahasan
rāvaṇaṃ
prati
kutas
tvam
iti
ca
_uvāca
prahasan
rāvaṇaṃ
prati
/32/
Verse: 33
Halfverse: a
vismayaṃ
tu
mahad
gatvā
śramalokanirīkṣaṇaḥ
vismayaṃ
tu
mahad
gatvā
śrama-loka-nirīkṣaṇaḥ
/
Halfverse: c
rākṣaseśo
harīśaṃ
tam
idaṃ
vacanam
abravīt
rākṣasa
_īśo
hari
_īśaṃ
tam
idaṃ
vacanam
abravīt
/33/
Verse: 34
Halfverse: a
vānarendra
mahendrābʰa
rākṣasendro
'smi
rāvaṇaḥ
vānara
_indra
mahā
_indra
_ābʰa
rākṣasa
_indro
_asmi
rāvaṇaḥ
/
Halfverse: c
yuddʰepsur
ahaṃ
saṃprāptaḥ
sa
cādyāsāditas
tvayā
yuddʰa
_īpsur
ahaṃ
saṃprāptaḥ
sa
ca
_adya
_āsāditas
tvayā
/34/
Verse: 35
Halfverse: a
aho
balam
aho
vīryam
aho
gambʰīratā
ca
te
aho
balam
aho
vīryam
aho
gambʰīratā
ca
te
/
Halfverse: c
yenāhaṃ
paśuvad
gr̥hya
bʰrāmitaś
caturo
'rṇavān
yena
_ahaṃ
paśuvad
gr̥hya
bʰrāmitaś
caturo
_arṇavān
/35/
Verse: 36
Halfverse: a
evam
aśrāntavad
vīra
śīgʰram
eva
ca
vānara
evam
aśrāntavad
vīra
śīgʰram
eva
ca
vānara
/
Halfverse: c
māṃ
caivodvahamānas
tu
ko
'nyo
vīraḥ
kramiṣyati
māṃ
caiva
_udvahamānas
tu
ko
_anyo
vīraḥ
kramiṣyati
/36/
Verse: 37
Halfverse: a
trayāṇām
eva
bʰūtānāṃ
gatir
eṣā
plavaṃgama
trayāṇām
eva
bʰūtānāṃ
gatir
eṣā
plavaṃ-gama
/
Halfverse: c
mano'nilasuparṇānāṃ
tava
vā
nātra
saṃśayaḥ
mano
_anila-suparṇānāṃ
tava
vā
na
_atra
saṃśayaḥ
/37/
Verse: 38
Halfverse: a
so
'haṃ
dr̥ṣṭabalas
tubʰyam
iccʰāmi
haripuṃgava
so
_ahaṃ
dr̥ṣṭa-balas
tubʰyam
iccʰāmi
hari-puṃgava
/
Halfverse: c
tvayā
saha
ciraṃ
sakʰyaṃ
susnigdʰaṃ
pāvakāgrataḥ
tvayā
saha
ciraṃ
sakʰyaṃ
susnigdʰaṃ
pāvaka
_agrataḥ
/38/
Verse: 39
Halfverse: a
dārāḥ
putrāḥ
puraṃ
rāṣṭraṃ
bʰogāccʰādanabʰojanam
dārāḥ
putrāḥ
puraṃ
rāṣṭraṃ
bʰogāc-cʰādana-bʰojanam
/
Halfverse: c
sarvam
evāvibʰaktaṃ
nau
bʰaviṣyati
harīśvara
sarvam
eva
_avibʰaktaṃ
nau
bʰaviṣyati
hari
_īśvara
/39/
Verse: 40
Halfverse: a
tataḥ
prajvālayitvāgniṃ
tāv
ubʰau
harirākṣasau
tataḥ
prajvālayitvā
_agniṃ
tāv
ubʰau
hari-rākṣasau
/
Halfverse: c
bʰrātr̥tvam
upasaṃpannau
pariṣvajya
parasparam
bʰrātr̥tvam
upasaṃpannau
pariṣvajya
parasparam
/40/
Verse: 41
Halfverse: a
anyonyaṃ
lambitakarau
tatas
tau
harirākṣasau
anyonyaṃ
lambita-karau
tatas
tau
hari-rākṣasau
/
Halfverse: c
kiṣkindʰāṃ
viśatur
hr̥ṣṭau
siṃhau
giriguhām
iva
kiṣkindʰāṃ
viśatur
hr̥ṣṭau
siṃhau
giri-guhām
iva
/41/
Verse: 42
Halfverse: a
sa
tatra
māsam
uṣitaḥ
sugrīva
iva
rāvaṇaḥ
sa
tatra
māsam
uṣitaḥ
sugrīva
iva
rāvaṇaḥ
/
Halfverse: c
amātyair
āgatair
nīcas
trailokyotsādanārtʰibʰiḥ
amātyair
āgatair
nīcas
trailokya
_utsādana
_artʰibʰiḥ
/42/
Verse: 43
Halfverse: a
evam
etat
purāvr̥ttaṃ
vālinā
rāvaṇaḥ
prabʰo
evam
etat
purā-vr̥ttaṃ
vālinā
rāvaṇaḥ
prabʰo
/
Halfverse: c
dʰarṣitaś
ca
kr̥taś
cāpi
bʰrātā
pāvakasaṃnidʰau
dʰarṣitaś
ca
kr̥taś
ca
_api
bʰrātā
pāvaka-saṃnidʰau
/43/
Verse: 44
Halfverse: a
balam
apratimaṃ
rāma
vālino
'bʰavad
uttamam
balam
apratimaṃ
rāma
vālino
_abʰavad
uttamam
/
Halfverse: c
so
'pi
tayā
vinirdagdʰaḥ
śalabʰo
vahninā
yatʰā
so
_api
tayā
vinirdagdʰaḥ
śalabʰo
vahninā
yatʰā
/44/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.