TITUS
Ramayana
Part No. 542
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
apr̥ccʰata
tato
rāmo
dakṣiṇāśālayaṃ
munim
apr̥ccʰata
tato
rāmo
dakṣiṇa
_āśā
_ālayaṃ
munim
/
Halfverse: c
prāñjalir
vinayopeta
idam
āha
vaco
'rtʰavat
prāñjalir
vinaya
_upeta
idam
āha
vaco
_artʰavat
/1/
Verse: 2
Halfverse: a
atulaṃ
balam
etābʰyāṃ
vālino
rāvaṇasya
ca
atulaṃ
balam
etābʰyāṃ
vālino
rāvaṇasya
ca
/
Halfverse: c
na
tv
etau
hanumadvīryaiḥ
samāv
iti
matir
mama
na
tv
etau
hanumad-vīryaiḥ
samāv
iti
matir
mama
/2/
Verse: 3
Halfverse: a
śauryaṃ
dākṣyaṃ
balaṃ
dʰairyaṃ
prājñatā
nayasādʰanam
śauryaṃ
dākṣyaṃ
balaṃ
dʰairyaṃ
prājñatā
naya-sādʰanam
/
Halfverse: c
vikramaś
ca
prabʰāvaś
ca
hanūmati
kr̥tālayāḥ
vikramaś
ca
prabʰāvaś
ca
hanūmati
kr̥ta
_ālayāḥ
/3/
Verse: 4
Halfverse: a
dr̥ṣṭvodadʰiṃ
viṣīdantīṃ
tadaiṣa
kapivāhinīm
dr̥ṣṭvā
_udadʰiṃ
viṣīdantīṃ
tadā
_eṣa
kapi-vāhinīm
/
Halfverse: c
samāśvāsya
kapīn
bʰūyo
yojanānāṃ
śataṃ
plutaḥ
samāśvāsya
kapīn
bʰūyo
yojanānāṃ
śataṃ
plutaḥ
/4/
Verse: 5
Halfverse: a
dʰarṣayitvā
purīṃ
laṅkāṃ
rāvaṇāntaḥpuraṃ
tatʰā
dʰarṣayitvā
purīṃ
laṅkāṃ
rāvaṇa
_antaḥ-puraṃ
tatʰā
/
Halfverse: c
dr̥ṣṭvā
saṃbʰāṣitā
cāpi
sītā
viśvāsitā
tatʰā
dr̥ṣṭvā
saṃbʰāṣitā
ca
_api
sītā
viśvāsitā
tatʰā
/5/
Verse: 6
Halfverse: a
senāgragā
mantrisutāḥ
kiṃkarā
rāvaṇātmajaḥ
senā
_agragā
mantri-sutāḥ
kiṃkarā
rāvaṇa
_ātmajaḥ
/
Halfverse: c
ete
hanumatā
tatra
ekena
vinipātitāḥ
ete
hanumatā
tatra
ekena
vinipātitāḥ
/6/
Verse: 7
Halfverse: a
bʰūyo
bandʰād
vimuktena
saṃbʰāṣitvā
daśānanam
bʰūyo
bandʰād
vimuktena
saṃbʰāṣitvā
daśa
_ānanam
/
Halfverse: c
laṅkā
bʰasmīkr̥tā
tena
pāvakeneva
medinī
laṅkā
bʰasmī-kr̥tā
tena
pāvakena
_iva
medinī
/7/
Verse: 8
Halfverse: a
na
kālasya
na
śakrasya
na
viṣṇor
vittapasya
ca
na
kālasya
na
śakrasya
na
viṣṇor
vittapasya
ca
/
Halfverse: c
karmāṇi
tāni
śrūyante
yāni
yuddʰe
hanūmataḥ
karmāṇi
tāni
śrūyante
yāni
yuddʰe
hanūmataḥ
/8/
Verse: 9
Halfverse: a
etasya
bāhuvīryeṇa
laṅkā
sītā
ca
lakṣmaṇaḥ
etasya
bāhu-vīryeṇa
laṅkā
sītā
ca
lakṣmaṇaḥ
/
Halfverse: c
prāpto
mayā
jayaś
caiva
rājyaṃ
mitrāṇi
bāndʰavāḥ
prāpto
mayā
jayaś
caiva
rājyaṃ
mitrāṇi
bāndʰavāḥ
/9/
Verse: 10
Halfverse: a
hanūmān
yadi
me
na
syād
vānarādʰipateḥ
sakʰā
hanūmān
yadi
me
na
syād
vānara
_adʰipateḥ
sakʰā
/
Halfverse: c
pravr̥ttam
api
ko
vettuṃ
jānakyāḥ
śaktimān
bʰavet
pravr̥ttam
api
ko
vettuṃ
jānakyāḥ
śaktimān
bʰavet
/10/
Verse: 11
Halfverse: a
kimartʰaṃ
vālī
caitena
sugrīvapriyakāmyayā
kim-artʰaṃ
vālī
ca
_etena
sugrīva-priya-kāmyayā
/
Halfverse: c
tadā
vaire
samutpanne
na
dagdʰo
vīrudʰo
yatʰā
tadā
vaire
samutpanne
na
dagdʰo
vīrudʰo
yatʰā
/11/
Verse: 12
Halfverse: a
na
hi
veditavān
manye
hanūmān
ātmano
balam
na
hi
veditavān
manye
hanūmān
ātmano
balam
/
Halfverse: c
yad
dr̥ṣṭavāñ
jīviteṣṭaṃ
kliśyantaṃ
vānarādʰipam
yad
dr̥ṣṭavān
jīvita
_iṣṭaṃ
kliśyantaṃ
vānara
_adʰipam
/12/
Verse: 13
Halfverse: a
etan
me
bʰagavan
sarvaṃ
hanūmati
mahāmune
etan
me
bʰagavan
sarvaṃ
hanūmati
mahā-mune
/
Halfverse: c
vistareṇa
yatʰātattvaṃ
katʰayāmarapūjita
vistareṇa
yatʰā-tattvaṃ
katʰaya
_amara-pūjita
/13/
Verse: 14
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
hetuyuktam
r̥ṣis
tataḥ
rāgʰavasya
vacaḥ
śrutvā
hetu-yuktam
r̥ṣis
tataḥ
/
Halfverse: c
hanūmataḥ
samakṣaṃ
tam
idaṃ
vacanam
abravīt
hanūmataḥ
samakṣaṃ
tam
idaṃ
vacanam
abravīt
/14/
Verse: 15
Halfverse: a
satyam
etad
ragʰuśreṣṭʰa
yad
bravīṣi
hanūmataḥ
satyam
etad
ragʰu-śreṣṭʰa
yad
bravīṣi
hanūmataḥ
/
Halfverse: c
na
bale
vidyate
tulyo
na
gatau
na
matau
paraḥ
na
bale
vidyate
tulyo
na
gatau
na
matau
paraḥ
/15/
Verse: 16
Halfverse: a
amogʰaśāpaiḥ
śāpas
tu
datto
'sya
r̥ṣibʰiḥ
purā
amogʰa-śāpaiḥ
śāpas
tu
datto
_asya
r̥ṣibʰiḥ
purā
/
{Hiatus}
Halfverse: c
na
veditā
balaṃ
yena
balī
sann
arimardanaḥ
na
veditā
balaṃ
yena
balī
sann
ari-mardanaḥ
/16/
Verse: 17
Halfverse: a
bālye
'py
etena
yat
karma
kr̥taṃ
rāma
mahābala
bālye
_apy
etena
yat
karma
kr̥taṃ
rāma
mahā-bala
/
Halfverse: c
tan
na
varṇayituṃ
śakyam
atibālatayāsya
te
tan
na
varṇayituṃ
śakyam
atibālatayā
_asya
te
/17/
Verse: 18
Halfverse: a
yadi
vāsti
tv
abʰiprāyas
tac
cʰrotuṃ
tava
rāgʰava
yadi
vā
_asti
tv
abʰiprāyas
tat
śrotuṃ
tava
rāgʰava
/
Halfverse: c
samādʰāya
matiṃ
rāma
niśāmaya
vadāmy
aham
samādʰāya
matiṃ
rāma
niśāmaya
vadāmy
aham
/18/
Verse: 19
Halfverse: a
sūryadattavarasvarṇaḥ
sumerur
nāma
parvataḥ
sūrya-datta-vara-svarṇaḥ
sumerur
nāma
parvataḥ
/
Halfverse: c
yatra
rājyaṃ
praśāsty
asya
kesarī
nāma
vai
pitā
{!}
yatra
rājyaṃ
praśāsty
asya
kesarī
nāma
vai
pitā
/19/
{!}
Verse: 20
Halfverse: a
tasya
bʰāryā
babʰūveṣṭā
hy
añjaneti
pariśrutā
tasya
bʰāryā
babʰūva
_iṣṭā
hy
añjanā
_iti
pariśrutā
/
Halfverse: c
janayām
āsa
tasyāṃ
vai
vāyur
ātmajam
uttamam
janayām
āsa
tasyāṃ
vai
vāyur
ātmajam
uttamam
/20/
Verse: 21
Halfverse: a
śāliśūkasamābʰāsaṃ
prāsūtemaṃ
tadāñjanā
śāli-śūka-sama
_ābʰāsaṃ
prāsūta
_imaṃ
tadā
_añjanā
/
Halfverse: c
pʰalāny
āhartukāmā
vai
niṣkrāntā
gahane
carā
pʰalāny
āhartu-kāmā
vai
niṣkrāntā
gahane
carā
/21/
Verse: 22
Halfverse: a
eṣa
mātur
viyogāc
ca
kṣudʰayā
ca
bʰr̥śārditaḥ
eṣa
mātur
viyogāc
ca
kṣudʰayā
ca
bʰr̥śa
_arditaḥ
/
Halfverse: c
ruroda
śiśur
atyartʰaṃ
śiśuḥ
śarabʰarāḍ
iva
ruroda
śiśur
atyartʰaṃ
śiśuḥ
śarabʰa-rāḍ
iva
/22/
Verse: 23
Halfverse: a
tatodyantaṃ
vivasvantaṃ
japā
puṣpotkaropamam
tata
_udyantaṃ
vivasvantaṃ
japā
puṣpa
_utkara
_upamam
/
{saṃdhi}
Halfverse: c
dadr̥śe
pʰalalobʰāc
ca
utpapāta
raviṃ
prati
dadr̥śe
pʰala-lobʰāc
ca
utpapāta
raviṃ
prati
/23/
Verse: 24
Halfverse: a
bālārkābʰimukʰo
bālo
bālārka
iva
mūrtimān
bāla
_arka
_abʰimukʰo
bālo
bāla
_arka
iva
mūrtimān
/
Halfverse: c
grahītukāmo
bālārkaṃ
plavate
'mbaramadʰyagaḥ
grahītu-kāmo
bāla
_arkaṃ
plavate
_ambara-madʰyagaḥ
/24/
Verse: 25
Halfverse: a
etasmin
plavanāne
tu
śiśubʰāve
hanūmati
etasmin
plavanāne
tu
śiśu-bʰāve
hanūmati
/
Halfverse: c
devadānavasiddʰānāṃ
vismayaḥ
sumahān
abʰūt
deva-dānava-siddʰānāṃ
vismayaḥ
sumahān
abʰūt
/25/
Verse: 26
Halfverse: a
nāpy
evaṃ
vegavān
vāyur
garuḍo
na
manas
tatʰā
na
_apy
evaṃ
vegavān
vāyur
garuḍo
na
manas
tatʰā
/
Halfverse: c
yatʰāyaṃ
vāyuputras
tu
kramate
'mbaram
uttamam
yatʰā
_ayaṃ
vāyu-putras
tu
kramate
_ambaram
uttamam
/26/
Verse: 27
Halfverse: a
yadi
tāvac
cʰiśor
asya
īdr̥śau
gativikramau
yadi
tāvat
śiśor
asya
īdr̥śau
gati-vikramau
/
Halfverse: c
yauvanaṃ
balam
āsādya
katʰaṃ
vego
bʰaviṣyati
yauvanaṃ
balam
āsādya
katʰaṃ
vego
bʰaviṣyati
/27/
Verse: 28
Halfverse: a
tam
anuplavate
vāyuḥ
plavantaṃ
putram
ātmanaḥ
tam
anuplavate
vāyuḥ
plavantaṃ
putram
ātmanaḥ
/
Halfverse: c
sūryadāhabʰayād
rakṣaṃs
tuṣāracayaśītalaḥ
sūrya-dāha-bʰayād
rakṣaṃs
tuṣāra-caya-śītalaḥ
/28/
Verse: 29
Halfverse: a
bahuyojanasāhasraṃ
kramaty
eṣa
tato
'mbaram
bahu-yojana-sāhasraṃ
kramaty
eṣa
tato
_ambaram
/
Halfverse: c
pitur
balāc
ca
bālyāc
ca
bʰāskarābʰyāśam
āgataḥ
pitur
balāc
ca
bālyāc
ca
bʰāskara
_abʰyāśam
āgataḥ
/29/
Verse: 30
Halfverse: a
śiśur
eṣa
tv
adoṣajña
iti
matvā
divākaraḥ
śiśur
eṣa
tv
adoṣajña
iti
matvā
divā-karaḥ
/
Halfverse: c
kāryaṃ
cātra
samāyattam
ity
evaṃ
na
dadāha
saḥ
kāryaṃ
ca
_atra
samāyattam
ity
evaṃ
na
dadāha
saḥ
/30/
Verse: 31
Halfverse: a
yam
eva
divasaṃ
hy
eṣa
grahītuṃ
bʰāskaraṃ
plutaḥ
yam
eva
divasaṃ
hy
eṣa
grahītuṃ
bʰāskaraṃ
plutaḥ
/
Halfverse: c
tam
eva
divasaṃ
rāhur
jigʰr̥kṣati
divākaram
tam
eva
divasaṃ
rāhur
jigʰr̥kṣati
divā-karam
/31/
Verse: 32
Halfverse: a
anena
ca
parāmr̥ṣṭo
rāma
sūryaratʰopati
anena
ca
parāmr̥ṣṭo
rāma
sūrya-ratʰa
_upati
/
Halfverse: c
apakrāntas
tatas
trasto
rāhuś
candrārkamardanaḥ
apakrāntas
tatas
trasto
rāhuś
candra
_arka-mardanaḥ
/32/
{!}
Verse: 33
Halfverse: a
sa
indrabʰavanaṃ
gatvā
saroṣaḥ
siṃhikāsutaḥ
sa
indra-bʰavanaṃ
gatvā
saroṣaḥ
siṃhikā-sutaḥ
/
Halfverse: c
abravīd
bʰrukuṭīṃ
kr̥tvā
devaṃ
devagaṇair
vr̥tam
abravīd
bʰru-kuṭīṃ
kr̥tvā
devaṃ
deva-gaṇair
vr̥tam
/33/
Verse: 34
Halfverse: a
bubʰukṣāpanayaṃ
dattvā
candrārkau
mama
vāsava
bubʰukṣā
_apanayaṃ
dattvā
candra
_arkau
mama
vāsava
/
Halfverse: c
kim
idaṃ
tat
tvayā
dattam
anyasya
balavr̥trahan
kim
idaṃ
tat
tvayā
dattam
anyasya
bala-vr̥trahan
/34/
Verse: 35
Halfverse: a
adyāhaṃ
parvakāle
tu
jigʰr̥kṣuḥ
sūryam
āgataḥ
adya
_ahaṃ
parva-kāle
tu
jigʰr̥kṣuḥ
sūryam
āgataḥ
/
Halfverse: c
atʰānyo
rāhur
āsādya
jagrāha
sahasā
ravim
atʰa
_anyo
rāhur
āsādya
jagrāha
sahasā
ravim
/35/
Verse: 36
Halfverse: a
sa
rāhor
vacanaṃ
śrutvā
vāsavaḥ
saṃbʰramānvitaḥ
sa
rāhor
vacanaṃ
śrutvā
vāsavaḥ
saṃbʰrama
_anvitaḥ
/
Halfverse: c
utpapātāsanaṃ
hitvā
udvahan
kāñcanasrajam
utpapāta
_āsanaṃ
hitvā
udvahan
kāñcana-srajam
/36/
Verse: 37
Halfverse: a
tataḥ
kailāsakūṭābʰaṃ
caturdantaṃ
madasravam
tataḥ
kailāsa-kūṭa
_ābʰaṃ
catur-dantaṃ
mada-sravam
/
Halfverse: c
śr̥ṅgārakāriṇaṃ
prāṃṣuṃ
svarṇagʰaṇṭāṭṭahāsinam
śr̥ṅgāra-kāriṇaṃ
prāṃṣuṃ
svarṇa-gʰaṇṭā
_aṭṭa-hāsinam
/37/
Verse: 38
Halfverse: a
indraḥ
karīndram
āruhya
rāhuṃ
kr̥tvā
puraḥsaram
indraḥ
kari
_indram
āruhya
rāhuṃ
kr̥tvā
puraḥsaram
/
Halfverse: c
prāyād
yatrābʰavat
sūryaḥ
sahānena
hanūmatā
prāyād
yatra
_abʰavat
sūryaḥ
saha
_anena
hanūmatā
/38/
Verse: 39
Halfverse: a
atʰātirabʰasenāgād
rāhur
utsr̥jya
vāsavam
atʰa
_atirabʰasena
_āgād
rāhur
utsr̥jya
vāsavam
/
Halfverse: c
anena
ca
sa
vai
dr̥ṣṭa
ādʰāvañ
śailakūṭavat
anena
ca
sa
vai
dr̥ṣṭa
ādʰāvan
śaila-kūṭavat
/39/
Verse: 40
Halfverse: a
tataḥ
sūryaṃ
samutsr̥jya
rāhum
evam
avekṣya
ca
tataḥ
sūryaṃ
samutsr̥jya
rāhum
evam
avekṣya
ca
/
Halfverse: c
utpapāta
punar
vyoma
grahītuṃ
siṃhikā
sutam
utpapāta
punar
vyoma
grahītuṃ
siṃhikā
sutam
/40/
Verse: 41
Halfverse: a
utsr̥jyārkam
imaṃ
rāma
ādʰāvantaṃ
plavaṃgamam
utsr̥jya
_arkam
imaṃ
rāma
ādʰāvantaṃ
plavaṃ-gamam
/
Halfverse: c
dr̥ṣṭvā
rāhuḥ
parāvr̥tya
mukʰaśeṣaḥ
parāṅmukʰaḥ
dr̥ṣṭvā
rāhuḥ
parāvr̥tya
mukʰa-śeṣaḥ
parāṅ-mukʰaḥ
/41/
Verse: 42
Halfverse: a
indram
āśaṃsamānas
tu
trātāraṃ
siṃhikāsutaḥ
indram
āśaṃsamānas
tu
trātāraṃ
siṃhikā-sutaḥ
/
Halfverse: c
indra
indreti
saṃtrāsān
muhur
muhur
abʰāṣata
indra
indra
_iti
saṃtrāsān
muhur
muhur
abʰāṣata
/42/
Verse: 43
Halfverse: a
rāhor
vikrośamānasya
prāg
evālakṣitaḥ
svaraḥ
rāhor
vikrośamānasya
prāg
eva
_ālakṣitaḥ
svaraḥ
/
Halfverse: c
śrutvendrovāca
māṃ
bʰaiṣīr
ayam
enaṃ
nihanmy
aham
śrutvā
_indra
_uvāca
māṃ
bʰaiṣīr
ayam
enaṃ
nihanmy
aham
/43/
{saṃdhi}
Verse: 44
Halfverse: a
airāvataṃ
tato
dr̥ṣṭvā
mahat
tad
idam
ity
api
airāvataṃ
tato
dr̥ṣṭvā
mahat
tad
idam
ity
api
/
Halfverse: c
pʰalaṃ
taṃ
hastirājānam
abʰidudrāva
mārutiḥ
pʰalaṃ
taṃ
hasti-rājānam
abʰidudrāva
mārutiḥ
/44/
Verse: 45
Halfverse: a
tadāsya
dʰāvato
rūpam
airāvatajigʰr̥kṣayā
tadā
_asya
dʰāvato
rūpam
airāvata-jigʰr̥kṣayā
/
Halfverse: c
muhūrtam
abʰavad
gʰoram
indrāgnyor
iva
bʰāsvaram
muhūrtam
abʰavad
gʰoram
indra
_agnyor
iva
bʰāsvaram
/45/
Verse: 46
Halfverse: a
evam
ādʰāvamānaṃ
tu
nātikruddʰaḥ
śacīpatiḥ
evam
ādʰāvamānaṃ
tu
na
_atikruddʰaḥ
śacī-patiḥ
/
Halfverse: c
hastāntenātimuktena
kuliśenābʰyatāḍayat
hasta
_antena
_atimuktena
kuliśena
_abʰyatāḍayat
/46/
Verse: 47
Halfverse: a
tato
girau
papātaiṣa
indravajrābʰitāḍitaḥ
tato
girau
papāta
_eṣa
indra-vajra
_abʰitāḍitaḥ
/
Halfverse: c
patamānasya
caitasya
vāmo
hanur
abʰajyata
patamānasya
ca
_etasya
vāmo
hanur
abʰajyata
/47/
Verse: 48
Halfverse: a
tasmiṃs
tu
patite
bāle
vajratāḍanavihvale
tasmiṃs
tu
patite
bāle
vajra-tāḍana-vihvale
/
Halfverse: c
cukrodʰendrāya
pavanaḥ
prajānām
aśivāya
ca
cukrodʰa
_indrāya
pavanaḥ
prajānām
aśivāya
ca
/48/
Verse: 49
Halfverse: a
viṇmūtrāśayam
āvr̥tya
prajāsv
antargataḥ
prabʰuḥ
viṇ-mūtra
_āśayam
āvr̥tya
prajāsv
antar-gataḥ
prabʰuḥ
/
Halfverse: c
rurodʰa
sarvabʰūtāni
yatʰā
varṣāṇi
vāsavaḥ
rurodʰa
sarva-bʰūtāni
yatʰā
varṣāṇi
vāsavaḥ
/49/
Verse: 50
Halfverse: a
vāyuprakopād
bʰūtāni
niruccʰvāsāni
sarvataḥ
vāyu-prakopād
bʰūtāni
niruccʰvāsāni
sarvataḥ
/
Halfverse: c
saṃdʰibʰir
bʰajyamānāni
kāṣṭʰabʰūtāni
jajñire
saṃdʰibʰir
bʰajyamānāni
kāṣṭʰa-bʰūtāni
jajñire
/50/
Verse: 51
Halfverse: a
niḥsvadʰaṃ
nirvaṣaṭkāraṃ
niṣkriyaṃ
dʰarmavarjitam
niḥsvadʰaṃ
nirvaṣaṭ-kāraṃ
niṣkriyaṃ
dʰarma-varjitam
/
Halfverse: c
vāyuprakopāt
trailokyaṃ
nirayastʰam
ivābabʰau
vāyu-prakopāt
trailokyaṃ
nirayastʰam
iva
_ābabʰau
/51/
Verse: 52
Halfverse: a
tataḥ
prajāḥ
sagandʰarvāḥ
sadevāsuramānuṣāḥ
tataḥ
prajāḥ
sagandʰarvāḥ
sadeva
_asura-mānuṣāḥ
/
Halfverse: c
prajāpatiṃ
samādʰāvann
asukʰārtāḥ
sukʰaiṣiṇaḥ
prajāpatiṃ
samādʰāvann
asukʰa
_ārtāḥ
sukʰa
_eṣiṇaḥ
/52/
Verse: 53
Halfverse: a
ūcuḥ
prāñjalayo
devā
darodaranibʰodarāḥ
ūcuḥ
prāñjalayo
devā
dara
_udara-nibʰa
_udarāḥ
/
Halfverse: c
tvayā
sma
bʰagavan
sr̥ṣṭāḥ
prajānātʰa
caturvidʰāḥ
tvayā
sma
bʰagavan
sr̥ṣṭāḥ
prajā-nātʰa
caturvidʰāḥ
/53/
Verse: 54
Halfverse: a
tvayā
datto
'yam
asmākam
āyuṣaḥ
pavanaḥ
patiḥ
tvayā
datto
_ayam
asmākam
āyuṣaḥ
pavanaḥ
patiḥ
/
Halfverse: c
so
'smān
prāṇeśvaro
bʰūtvā
kasmād
eṣo
'dya
sattama
so
_asmān
prāṇa
_īśvaro
bʰūtvā
kasmād
eṣo
_adya
sattama
/54/
Verse: 55
Halfverse: a
rurodʰa
duḥkʰaṃ
janayann
antaḥpura
iva
striyaḥ
rurodʰa
duḥkʰaṃ
janayann
antaḥ-pura
iva
striyaḥ
/
Halfverse: c
tasmāt
tvāṃ
śaraṇaṃ
prāptā
vāyunopahatā
vibʰo
tasmāt
tvāṃ
śaraṇaṃ
prāptā
vāyunā
_upahatā
vibʰo
/55/
Verse: 56
Halfverse: a
vāyusaṃrodʰajaṃ
duḥkʰam
idaṃ
no
nuda
śatruhan
vāyu-saṃrodʰajaṃ
duḥkʰam
idaṃ
no
nuda
śatruhan
/56/
{ab
only}
Verse: 57
Halfverse: a
etat
prajānāṃ
śrutvā
tu
prajānātʰaḥ
prajāpatiḥ
etat
prajānāṃ
śrutvā
tu
prajā-nātʰaḥ
prajāpatiḥ
/
Halfverse: c
kāraṇād
iti
tān
uktvā
prajāḥ
punar
abʰāṣata
kāraṇād
iti
tān
uktvā
prajāḥ
punar
abʰāṣata
/57/
Verse: 58
Halfverse: a
yasmin
vaḥ
kāraṇe
vāyuś
cukrodʰa
ca
rurodʰa
ca
yasmin
vaḥ
kāraṇe
vāyuś
cukrodʰa
ca
rurodʰa
ca
/
Halfverse: c
prajāḥ
śr̥ṇudʰvaṃ
tat
sarvaṃ
śrotavyaṃ
cātmanaḥ
kṣamam
prajāḥ
śr̥ṇudʰvaṃ
tat
sarvaṃ
śrotavyaṃ
ca
_ātmanaḥ
kṣamam
/58/
Verse: 59
Halfverse: a
putras
tasyāmareśena
indreṇādya
nipātitaḥ
putras
tasya
_amara
_īśena
indreṇa
_adya
nipātitaḥ
/
Halfverse: c
rāhor
vacanam
ājñāya
rājñā
vaḥ
kopito
'nilaḥ
rāhor
vacanam
ājñāya
rājñā
vaḥ
kopito
_anilaḥ
/59/
Verse: 60
Halfverse: a
aśarīraḥ
śarīreṣu
vāyuś
carati
pālayan
aśarīraḥ
śarīreṣu
vāyuś
carati
pālayan
/
Halfverse: c
śarīraṃ
hi
vinā
vāyuṃ
samatāṃ
yāti
reṇubʰiḥ
śarīraṃ
hi
vinā
vāyuṃ
samatāṃ
yāti
reṇubʰiḥ
/60/
Verse: 61
Halfverse: a
vāyuḥ
prāṇāḥ
sukʰaṃ
vāyur
vāyuḥ
sarvam
idaṃ
jagat
vāyuḥ
prāṇāḥ
sukʰaṃ
vāyur
vāyuḥ
sarvam
idaṃ
jagat
/
Halfverse: c
vāyunā
saṃparityaktaṃ
na
sukʰaṃ
vindate
jagat
vāyunā
saṃparityaktaṃ
na
sukʰaṃ
vindate
jagat
/61/
Verse: 62
Halfverse: a
adyaiva
ca
parityaktaṃ
vāyunā
jagad
āyuṣā
adya
_eva
ca
parityaktaṃ
vāyunā
jagad
āyuṣā
/
Halfverse: c
adyaiveme
niruccʰvāsāḥ
kāṣṭʰakuḍyopamāḥ
stʰitāḥ
adya
_eva
_ime
niruccʰvāsāḥ
kāṣṭʰa-kuḍya
_upamāḥ
stʰitāḥ
/62/
Verse: 63
Halfverse: a
tad
yāmas
tatra
yatrāste
māruto
rukprado
hi
vaḥ
tad
yāmas
tatra
yatra
_āste
māruto
ruk-prado
hi
vaḥ
/
{?}
Halfverse: c
mā
vināśaṃ
gamiṣyāma
aprasādyāditeḥ
sutam
mā
vināśaṃ
gamiṣyāma
aprasādya
_aditeḥ
sutam
/63/
Verse: 64
Halfverse: a
tataḥ
prajābʰiḥ
sahitaḥ
prajāpatiḥ
tataḥ
prajābʰiḥ
sahitaḥ
prajāpatiḥ
tataḥ
prajābʰiḥ
sahitaḥ
prajāpatiḥ
tataḥ
prajābʰiḥ
sahitaḥ
prajāpatiḥ
/
{Gem}
Halfverse: b
sadevagandʰarvabʰujaṃgaguhyakaḥ
sadevagandʰarvabʰujaṃgaguhyakaḥ
sadeva-gandʰarva-bʰujaṃga-guhyakaḥ
sadeva-gandʰarva-bʰujaṃga-guhyakaḥ
/
{Gem}
Halfverse: c
jagāma
tatrāsyati
yatra
mārutaḥ
jagāma
tatrāsyati
yatra
mārutaḥ
jagāma
tatra
_asyati
yatra
mārutaḥ
jagāma
tatra
_asyati
yatra
mārutaḥ
/
{Gem}
Halfverse: d
sutaṃ
surendrābʰihataṃ
pragr̥hya
saḥ
sutaṃ
surendrābʰihataṃ
pragr̥hya
saḥ
sutaṃ
sura
_indra
_abʰihataṃ
pragr̥hya
saḥ
sutaṃ
sura
_indra
_abʰihataṃ
pragr̥hya
saḥ
/64/
{?}
{Gem}
Verse: 65
Halfverse: a
tato
'rkavaiśvānarakāñcanaprabʰaṃ
tato
'rkavaiśvānarakāñcanaprabʰaṃ
tato
_arka-vaiśvānara-kāñcana-prabʰaṃ
tato
_arka-vaiśvānara-kāñcana-prabʰaṃ
/
{Gem}
Halfverse: b
sutaṃ
tadotsaṅgagataṃ
sadā
gateḥ
sutaṃ
tadotsaṅgagataṃ
sadā
gateḥ
sutaṃ
tadā
_utsaṅga-gataṃ
sadā
gateḥ
sutaṃ
tadā
_utsaṅga-gataṃ
sadā
gateḥ
/
{Gem}
Halfverse: c
caturmukʰo
vīkṣya
kr̥pām
atʰākarot
caturmukʰo
vīkṣya
kr̥pām
atʰākarot
caturmukʰo
vīkṣya
kr̥pām
atʰa
_akarot
caturmukʰo
vīkṣya
kr̥pām
atʰa
_akarot
/
{Gem}
Halfverse: d
sadevasiddʰarṣibʰujaṃgarākṣasaḥ
sadevasiddʰarṣibʰujaṃgarākṣasaḥ
sadeva-siddʰa-r̥ṣi-bʰujaṃga-rākṣasaḥ
sadeva-siddʰa-r̥ṣi-bʰujaṃga-rākṣasaḥ
/65/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.