TITUS
Ramayana
Part No. 542
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    apr̥ccʰata tato rāmo   dakṣiṇāśālayaṃ munim
   
apr̥ccʰata tato rāmo   dakṣiṇa_āśā_ālayaṃ munim /
Halfverse: c    
prāñjalir vinayopeta   idam āha vaco 'rtʰavat
   
prāñjalir vinaya_upeta   idam āha vaco_artʰavat /1/

Verse: 2 
Halfverse: a    
atulaṃ balam etābʰyāṃ   vālino rāvaṇasya ca
   
atulaṃ balam etābʰyāṃ   vālino rāvaṇasya ca /
Halfverse: c    
na tv etau hanumadvīryaiḥ   samāv iti matir mama
   
na tv etau hanumad-vīryaiḥ   samāv iti matir mama /2/

Verse: 3 
Halfverse: a    
śauryaṃ dākṣyaṃ balaṃ dʰairyaṃ   prājñatā nayasādʰanam
   
śauryaṃ dākṣyaṃ balaṃ dʰairyaṃ   prājñatā naya-sādʰanam /
Halfverse: c    
vikramaś ca prabʰāvaś ca   hanūmati kr̥tālayāḥ
   
vikramaś ca prabʰāvaś ca   hanūmati kr̥ta_ālayāḥ /3/

Verse: 4 
Halfverse: a    
dr̥ṣṭvodadʰiṃ viṣīdantīṃ   tadaiṣa kapivāhinīm
   
dr̥ṣṭvā_udadʰiṃ viṣīdantīṃ   tadā_eṣa kapi-vāhinīm /
Halfverse: c    
samāśvāsya kapīn bʰūyo   yojanānāṃ śataṃ plutaḥ
   
samāśvāsya kapīn bʰūyo   yojanānāṃ śataṃ plutaḥ /4/

Verse: 5 
Halfverse: a    
dʰarṣayitvā purīṃ laṅkāṃ   rāvaṇāntaḥpuraṃ tatʰā
   
dʰarṣayitvā purīṃ laṅkāṃ   rāvaṇa_antaḥ-puraṃ tatʰā /
Halfverse: c    
dr̥ṣṭvā saṃbʰāṣitā cāpi   sītā viśvāsitā tatʰā
   
dr̥ṣṭvā saṃbʰāṣitā ca_api   sītā viśvāsitā tatʰā /5/

Verse: 6 
Halfverse: a    
senāgragā mantrisutāḥ   kiṃkarā rāvaṇātmajaḥ
   
senā_agragā mantri-sutāḥ   kiṃkarā rāvaṇa_ātmajaḥ /
Halfverse: c    
ete hanumatā tatra   ekena vinipātitāḥ
   
ete hanumatā tatra   ekena vinipātitāḥ /6/

Verse: 7 
Halfverse: a    
bʰūyo bandʰād vimuktena   saṃbʰāṣitvā daśānanam
   
bʰūyo bandʰād vimuktena   saṃbʰāṣitvā daśa_ānanam /
Halfverse: c    
laṅkā bʰasmīkr̥tā tena   pāvakeneva medinī
   
laṅkā bʰasmī-kr̥tā tena   pāvakena_iva medinī /7/

Verse: 8 
Halfverse: a    
na kālasya na śakrasya   na viṣṇor vittapasya ca
   
na kālasya na śakrasya   na viṣṇor vittapasya ca /
Halfverse: c    
karmāṇi tāni śrūyante   yāni yuddʰe hanūmataḥ
   
karmāṇi tāni śrūyante   yāni yuddʰe hanūmataḥ /8/

Verse: 9 
Halfverse: a    
etasya bāhuvīryeṇa   laṅkā sītā ca lakṣmaṇaḥ
   
etasya bāhu-vīryeṇa   laṅkā sītā ca lakṣmaṇaḥ /
Halfverse: c    
prāpto mayā jayaś caiva   rājyaṃ mitrāṇi bāndʰavāḥ
   
prāpto mayā jayaś caiva   rājyaṃ mitrāṇi bāndʰavāḥ /9/

Verse: 10 
Halfverse: a    
hanūmān yadi me na syād   vānarādʰipateḥ sakʰā
   
hanūmān yadi me na syād   vānara_adʰipateḥ sakʰā /
Halfverse: c    
pravr̥ttam api ko vettuṃ   jānakyāḥ śaktimān bʰavet
   
pravr̥ttam api ko vettuṃ   jānakyāḥ śaktimān bʰavet /10/

Verse: 11 
Halfverse: a    
kimartʰaṃ vālī caitena   sugrīvapriyakāmyayā
   
kim-artʰaṃ vālī ca_etena   sugrīva-priya-kāmyayā /
Halfverse: c    
tadā vaire samutpanne   na dagdʰo vīrudʰo yatʰā
   
tadā vaire samutpanne   na dagdʰo vīrudʰo yatʰā /11/

Verse: 12 
Halfverse: a    
na hi veditavān manye   hanūmān ātmano balam
   
na hi veditavān manye   hanūmān ātmano balam /
Halfverse: c    
yad dr̥ṣṭavāñ jīviteṣṭaṃ   kliśyantaṃ vānarādʰipam
   
yad dr̥ṣṭavān jīvita_iṣṭaṃ   kliśyantaṃ vānara_adʰipam /12/

Verse: 13 
Halfverse: a    
etan me bʰagavan sarvaṃ   hanūmati mahāmune
   
etan me bʰagavan sarvaṃ   hanūmati mahā-mune /
Halfverse: c    
vistareṇa yatʰātattvaṃ   katʰayāmarapūjita
   
vistareṇa yatʰā-tattvaṃ   katʰaya_amara-pūjita /13/

Verse: 14 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   hetuyuktam r̥ṣis tataḥ
   
rāgʰavasya vacaḥ śrutvā   hetu-yuktam r̥ṣis tataḥ /
Halfverse: c    
hanūmataḥ samakṣaṃ tam   idaṃ vacanam abravīt
   
hanūmataḥ samakṣaṃ tam   idaṃ vacanam abravīt /14/

Verse: 15 
Halfverse: a    
satyam etad ragʰuśreṣṭʰa   yad bravīṣi hanūmataḥ
   
satyam etad ragʰu-śreṣṭʰa   yad bravīṣi hanūmataḥ /
Halfverse: c    
na bale vidyate tulyo   na gatau na matau paraḥ
   
na bale vidyate tulyo   na gatau na matau paraḥ /15/

Verse: 16 
Halfverse: a    
amogʰaśāpaiḥ śāpas tu   datto 'sya r̥ṣibʰiḥ purā
   
amogʰa-śāpaiḥ śāpas tu   datto_asya r̥ṣibʰiḥ purā / {Hiatus}
Halfverse: c    
na veditā balaṃ yena   balī sann arimardanaḥ
   
na veditā balaṃ yena   balī sann ari-mardanaḥ /16/

Verse: 17 
Halfverse: a    
bālye 'py etena yat karma   kr̥taṃ rāma mahābala
   
bālye_apy etena yat karma   kr̥taṃ rāma mahā-bala /
Halfverse: c    
tan na varṇayituṃ śakyam   atibālatayāsya te
   
tan na varṇayituṃ śakyam   atibālatayā_asya te /17/

Verse: 18 
Halfverse: a    
yadi vāsti tv abʰiprāyas   tac cʰrotuṃ tava rāgʰava
   
yadi _asti tv abʰiprāyas   tat śrotuṃ tava rāgʰava /
Halfverse: c    
samādʰāya matiṃ rāma   niśāmaya vadāmy aham
   
samādʰāya matiṃ rāma   niśāmaya vadāmy aham /18/

Verse: 19 
Halfverse: a    
sūryadattavarasvarṇaḥ   sumerur nāma parvataḥ
   
sūrya-datta-vara-svarṇaḥ   sumerur nāma parvataḥ /
Halfverse: c    
yatra rājyaṃ praśāsty asya   kesarī nāma vai pitā {!}
   
yatra rājyaṃ praśāsty asya   kesarī nāma vai pitā /19/ {!}

Verse: 20 
Halfverse: a    
tasya bʰāryā babʰūveṣṭā   hy añjaneti pariśrutā
   
tasya bʰāryā babʰūva_iṣṭā   hy añjanā_iti pariśrutā /
Halfverse: c    
janayām āsa tasyāṃ vai   vāyur ātmajam uttamam
   
janayām āsa tasyāṃ vai   vāyur ātmajam uttamam /20/

Verse: 21 
Halfverse: a    
śāliśūkasamābʰāsaṃ   prāsūtemaṃ tadāñjanā
   
śāli-śūka-sama_ābʰāsaṃ   prāsūta_imaṃ tadā_añjanā /
Halfverse: c    
pʰalāny āhartukāmā vai   niṣkrāntā gahane carā
   
pʰalāny āhartu-kāmā vai   niṣkrāntā gahane carā /21/

Verse: 22 
Halfverse: a    
eṣa mātur viyogāc ca   kṣudʰayā ca bʰr̥śārditaḥ
   
eṣa mātur viyogāc ca   kṣudʰayā ca bʰr̥śa_arditaḥ /
Halfverse: c    
ruroda śiśur atyartʰaṃ   śiśuḥ śarabʰarāḍ iva
   
ruroda śiśur atyartʰaṃ   śiśuḥ śarabʰa-rāḍ iva /22/

Verse: 23 
Halfverse: a    
tatodyantaṃ vivasvantaṃ   japā puṣpotkaropamam
   
tata_udyantaṃ vivasvantaṃ   japā puṣpa_utkara_upamam / {saṃdhi}
Halfverse: c    
dadr̥śe pʰalalobʰāc ca   utpapāta raviṃ prati
   
dadr̥śe pʰala-lobʰāc ca   utpapāta raviṃ prati /23/

Verse: 24 
Halfverse: a    
bālārkābʰimukʰo bālo   bālārka iva mūrtimān
   
bāla_arka_abʰimukʰo bālo   bāla_arka iva mūrtimān /
Halfverse: c    
grahītukāmo bālārkaṃ   plavate 'mbaramadʰyagaḥ
   
grahītu-kāmo bāla_arkaṃ   plavate_ambara-madʰyagaḥ /24/

Verse: 25 
Halfverse: a    
etasmin plavanāne tu   śiśubʰāve hanūmati
   
etasmin plavanāne tu   śiśu-bʰāve hanūmati /
Halfverse: c    
devadānavasiddʰānāṃ   vismayaḥ sumahān abʰūt
   
deva-dānava-siddʰānāṃ   vismayaḥ sumahān abʰūt /25/

Verse: 26 
Halfverse: a    
nāpy evaṃ vegavān vāyur   garuḍo na manas tatʰā
   
na_apy evaṃ vegavān vāyur   garuḍo na manas tatʰā /
Halfverse: c    
yatʰāyaṃ vāyuputras tu   kramate 'mbaram uttamam
   
yatʰā_ayaṃ vāyu-putras tu   kramate_ambaram uttamam /26/

Verse: 27 
Halfverse: a    
yadi tāvac cʰiśor asya   īdr̥śau gativikramau
   
yadi tāvat śiśor asya   īdr̥śau gati-vikramau /
Halfverse: c    
yauvanaṃ balam āsādya   katʰaṃ vego bʰaviṣyati
   
yauvanaṃ balam āsādya   katʰaṃ vego bʰaviṣyati /27/

Verse: 28 
Halfverse: a    
tam anuplavate vāyuḥ   plavantaṃ putram ātmanaḥ
   
tam anuplavate vāyuḥ   plavantaṃ putram ātmanaḥ /
Halfverse: c    
sūryadāhabʰayād rakṣaṃs   tuṣāracayaśītalaḥ
   
sūrya-dāha-bʰayād rakṣaṃs   tuṣāra-caya-śītalaḥ /28/

Verse: 29 
Halfverse: a    
bahuyojanasāhasraṃ   kramaty eṣa tato 'mbaram
   
bahu-yojana-sāhasraṃ   kramaty eṣa tato_ambaram /
Halfverse: c    
pitur balāc ca bālyāc ca   bʰāskarābʰyāśam āgataḥ
   
pitur balāc ca bālyāc ca   bʰāskara_abʰyāśam āgataḥ /29/

Verse: 30 
Halfverse: a    
śiśur eṣa tv adoṣajña   iti matvā divākaraḥ
   
śiśur eṣa tv adoṣajña   iti matvā divā-karaḥ /
Halfverse: c    
kāryaṃ cātra samāyattam   ity evaṃ na dadāha saḥ
   
kāryaṃ ca_atra samāyattam   ity evaṃ na dadāha saḥ /30/

Verse: 31 
Halfverse: a    
yam eva divasaṃ hy eṣa   grahītuṃ bʰāskaraṃ plutaḥ
   
yam eva divasaṃ hy eṣa   grahītuṃ bʰāskaraṃ plutaḥ /
Halfverse: c    
tam eva divasaṃ rāhur   jigʰr̥kṣati divākaram
   
tam eva divasaṃ rāhur   jigʰr̥kṣati divā-karam /31/

Verse: 32 
Halfverse: a    
anena ca parāmr̥ṣṭo   rāma sūryaratʰopati
   
anena ca parāmr̥ṣṭo   rāma sūrya-ratʰa_upati /
Halfverse: c    
apakrāntas tatas trasto   rāhuś candrārkamardanaḥ
   
apakrāntas tatas trasto   rāhuś candra_arka-mardanaḥ /32/ {!}

Verse: 33 
Halfverse: a    
sa indrabʰavanaṃ gatvā   saroṣaḥ siṃhikāsutaḥ
   
sa indra-bʰavanaṃ gatvā   saroṣaḥ siṃhikā-sutaḥ /
Halfverse: c    
abravīd bʰrukuṭīṃ kr̥tvā   devaṃ devagaṇair vr̥tam
   
abravīd bʰru-kuṭīṃ kr̥tvā   devaṃ deva-gaṇair vr̥tam /33/

Verse: 34 
Halfverse: a    
bubʰukṣāpanayaṃ dattvā   candrārkau mama vāsava
   
bubʰukṣā_apanayaṃ dattvā   candra_arkau mama vāsava /
Halfverse: c    
kim idaṃ tat tvayā dattam   anyasya balavr̥trahan
   
kim idaṃ tat tvayā dattam   anyasya bala-vr̥trahan /34/

Verse: 35 
Halfverse: a    
adyāhaṃ parvakāle tu   jigʰr̥kṣuḥ sūryam āgataḥ
   
adya_ahaṃ parva-kāle tu   jigʰr̥kṣuḥ sūryam āgataḥ /
Halfverse: c    
atʰānyo rāhur āsādya   jagrāha sahasā ravim
   
atʰa_anyo rāhur āsādya   jagrāha sahasā ravim /35/

Verse: 36 
Halfverse: a    
sa rāhor vacanaṃ śrutvā   vāsavaḥ saṃbʰramānvitaḥ
   
sa rāhor vacanaṃ śrutvā   vāsavaḥ saṃbʰrama_anvitaḥ /
Halfverse: c    
utpapātāsanaṃ hitvā   udvahan kāñcanasrajam
   
utpapāta_āsanaṃ hitvā   udvahan kāñcana-srajam /36/

Verse: 37 
Halfverse: a    
tataḥ kailāsakūṭābʰaṃ   caturdantaṃ madasravam
   
tataḥ kailāsa-kūṭa_ābʰaṃ   catur-dantaṃ mada-sravam /
Halfverse: c    
śr̥ṅgārakāriṇaṃ prāṃṣuṃ   svarṇagʰaṇṭāṭṭahāsinam
   
śr̥ṅgāra-kāriṇaṃ prāṃṣuṃ   svarṇa-gʰaṇṭā_aṭṭa-hāsinam /37/

Verse: 38 
Halfverse: a    
indraḥ karīndram āruhya   rāhuṃ kr̥tvā puraḥsaram
   
indraḥ kari_indram āruhya   rāhuṃ kr̥tvā puraḥsaram /
Halfverse: c    
prāyād yatrābʰavat sūryaḥ   sahānena hanūmatā
   
prāyād yatra_abʰavat sūryaḥ   saha_anena hanūmatā /38/

Verse: 39 
Halfverse: a    
atʰātirabʰasenāgād   rāhur utsr̥jya vāsavam
   
atʰa_atirabʰasena_āgād   rāhur utsr̥jya vāsavam /
Halfverse: c    
anena ca sa vai dr̥ṣṭa   ādʰāvañ śailakūṭavat
   
anena ca sa vai dr̥ṣṭa   ādʰāvan śaila-kūṭavat /39/

Verse: 40 
Halfverse: a    
tataḥ sūryaṃ samutsr̥jya   rāhum evam avekṣya ca
   
tataḥ sūryaṃ samutsr̥jya   rāhum evam avekṣya ca /
Halfverse: c    
utpapāta punar vyoma   grahītuṃ siṃhikā sutam
   
utpapāta punar vyoma   grahītuṃ siṃhikā sutam /40/

Verse: 41 
Halfverse: a    
utsr̥jyārkam imaṃ rāma   ādʰāvantaṃ plavaṃgamam
   
utsr̥jya_arkam imaṃ rāma   ādʰāvantaṃ plavaṃ-gamam /
Halfverse: c    
dr̥ṣṭvā rāhuḥ parāvr̥tya   mukʰaśeṣaḥ parāṅmukʰaḥ
   
dr̥ṣṭvā rāhuḥ parāvr̥tya   mukʰa-śeṣaḥ parāṅ-mukʰaḥ /41/

Verse: 42 
Halfverse: a    
indram āśaṃsamānas tu   trātāraṃ siṃhikāsutaḥ
   
indram āśaṃsamānas tu   trātāraṃ siṃhikā-sutaḥ /
Halfverse: c    
indra indreti saṃtrāsān   muhur muhur abʰāṣata
   
indra indra_iti saṃtrāsān   muhur muhur abʰāṣata /42/

Verse: 43 
Halfverse: a    
rāhor vikrośamānasya   prāg evālakṣitaḥ svaraḥ
   
rāhor vikrośamānasya   prāg eva_ālakṣitaḥ svaraḥ /
Halfverse: c    
śrutvendrovāca māṃ bʰaiṣīr   ayam enaṃ nihanmy aham
   
śrutvā_indra_uvāca māṃ bʰaiṣīr   ayam enaṃ nihanmy aham /43/ {saṃdhi}

Verse: 44 
Halfverse: a    
airāvataṃ tato dr̥ṣṭvā   mahat tad idam ity api
   
airāvataṃ tato dr̥ṣṭvā   mahat tad idam ity api /
Halfverse: c    
pʰalaṃ taṃ hastirājānam   abʰidudrāva mārutiḥ
   
pʰalaṃ taṃ hasti-rājānam   abʰidudrāva mārutiḥ /44/

Verse: 45 
Halfverse: a    
tadāsya dʰāvato rūpam   airāvatajigʰr̥kṣayā
   
tadā_asya dʰāvato rūpam   airāvata-jigʰr̥kṣayā /
Halfverse: c    
muhūrtam abʰavad gʰoram   indrāgnyor iva bʰāsvaram
   
muhūrtam abʰavad gʰoram   indra_agnyor iva bʰāsvaram /45/

Verse: 46 
Halfverse: a    
evam ādʰāvamānaṃ tu   nātikruddʰaḥ śacīpatiḥ
   
evam ādʰāvamānaṃ tu   na_atikruddʰaḥ śacī-patiḥ /
Halfverse: c    
hastāntenātimuktena   kuliśenābʰyatāḍayat
   
hasta_antena_atimuktena   kuliśena_abʰyatāḍayat /46/

Verse: 47 
Halfverse: a    
tato girau papātaiṣa   indravajrābʰitāḍitaḥ
   
tato girau papāta_eṣa   indra-vajra_abʰitāḍitaḥ /
Halfverse: c    
patamānasya caitasya   vāmo hanur abʰajyata
   
patamānasya ca_etasya   vāmo hanur abʰajyata /47/

Verse: 48 
Halfverse: a    
tasmiṃs tu patite bāle   vajratāḍanavihvale
   
tasmiṃs tu patite bāle   vajra-tāḍana-vihvale /
Halfverse: c    
cukrodʰendrāya pavanaḥ   prajānām aśivāya ca
   
cukrodʰa_indrāya pavanaḥ   prajānām aśivāya ca /48/

Verse: 49 
Halfverse: a    
viṇmūtrāśayam āvr̥tya   prajāsv antargataḥ prabʰuḥ
   
viṇ-mūtra_āśayam āvr̥tya   prajāsv antar-gataḥ prabʰuḥ /
Halfverse: c    
rurodʰa sarvabʰūtāni   yatʰā varṣāṇi vāsavaḥ
   
rurodʰa sarva-bʰūtāni   yatʰā varṣāṇi vāsavaḥ /49/

Verse: 50 
Halfverse: a    
vāyuprakopād bʰūtāni   niruccʰvāsāni sarvataḥ
   
vāyu-prakopād bʰūtāni   niruccʰvāsāni sarvataḥ /
Halfverse: c    
saṃdʰibʰir bʰajyamānāni   kāṣṭʰabʰūtāni jajñire
   
saṃdʰibʰir bʰajyamānāni   kāṣṭʰa-bʰūtāni jajñire /50/

Verse: 51 
Halfverse: a    
niḥsvadʰaṃ nirvaṣaṭkāraṃ   niṣkriyaṃ dʰarmavarjitam
   
niḥsvadʰaṃ nirvaṣaṭ-kāraṃ   niṣkriyaṃ dʰarma-varjitam /
Halfverse: c    
vāyuprakopāt trailokyaṃ   nirayastʰam ivābabʰau
   
vāyu-prakopāt trailokyaṃ   nirayastʰam iva_ābabʰau /51/

Verse: 52 
Halfverse: a    
tataḥ prajāḥ sagandʰarvāḥ   sadevāsuramānuṣāḥ
   
tataḥ prajāḥ sagandʰarvāḥ   sadeva_asura-mānuṣāḥ /
Halfverse: c    
prajāpatiṃ samādʰāvann   asukʰārtāḥ sukʰaiṣiṇaḥ
   
prajāpatiṃ samādʰāvann   asukʰa_ārtāḥ sukʰa_eṣiṇaḥ /52/

Verse: 53 
Halfverse: a    
ūcuḥ prāñjalayo devā   darodaranibʰodarāḥ
   
ūcuḥ prāñjalayo devā   dara_udara-nibʰa_udarāḥ /
Halfverse: c    
tvayā sma bʰagavan sr̥ṣṭāḥ   prajānātʰa caturvidʰāḥ
   
tvayā sma bʰagavan sr̥ṣṭāḥ   prajā-nātʰa caturvidʰāḥ /53/

Verse: 54 
Halfverse: a    
tvayā datto 'yam asmākam   āyuṣaḥ pavanaḥ patiḥ
   
tvayā datto_ayam asmākam   āyuṣaḥ pavanaḥ patiḥ /
Halfverse: c    
so 'smān prāṇeśvaro bʰūtvā   kasmād eṣo 'dya sattama
   
so_asmān prāṇa_īśvaro bʰūtvā   kasmād eṣo_adya sattama /54/

Verse: 55 
Halfverse: a    
rurodʰa duḥkʰaṃ janayann   antaḥpura iva striyaḥ
   
rurodʰa duḥkʰaṃ janayann   antaḥ-pura iva striyaḥ /
Halfverse: c    
tasmāt tvāṃ śaraṇaṃ prāptā   vāyunopahatā vibʰo
   
tasmāt tvāṃ śaraṇaṃ prāptā   vāyunā_upahatā vibʰo /55/

Verse: 56 
Halfverse: a    
vāyusaṃrodʰajaṃ duḥkʰam   idaṃ no nuda śatruhan
   
vāyu-saṃrodʰajaṃ duḥkʰam   idaṃ no nuda śatruhan /56/ {ab only}

Verse: 57 
Halfverse: a    
etat prajānāṃ śrutvā tu   prajānātʰaḥ prajāpatiḥ
   
etat prajānāṃ śrutvā tu   prajā-nātʰaḥ prajāpatiḥ /
Halfverse: c    
kāraṇād iti tān uktvā   prajāḥ punar abʰāṣata
   
kāraṇād iti tān uktvā   prajāḥ punar abʰāṣata /57/

Verse: 58 
Halfverse: a    
yasmin vaḥ kāraṇe vāyuś   cukrodʰa ca rurodʰa ca
   
yasmin vaḥ kāraṇe vāyuś   cukrodʰa ca rurodʰa ca /
Halfverse: c    
prajāḥ śr̥ṇudʰvaṃ tat sarvaṃ   śrotavyaṃ cātmanaḥ kṣamam
   
prajāḥ śr̥ṇudʰvaṃ tat sarvaṃ   śrotavyaṃ ca_ātmanaḥ kṣamam /58/

Verse: 59 
Halfverse: a    
putras tasyāmareśena   indreṇādya nipātitaḥ
   
putras tasya_amara_īśena   indreṇa_adya nipātitaḥ /
Halfverse: c    
rāhor vacanam ājñāya   rājñā vaḥ kopito 'nilaḥ
   
rāhor vacanam ājñāya   rājñā vaḥ kopito_anilaḥ /59/

Verse: 60 
Halfverse: a    
aśarīraḥ śarīreṣu   vāyuś carati pālayan
   
aśarīraḥ śarīreṣu   vāyuś carati pālayan /
Halfverse: c    
śarīraṃ hi vinā vāyuṃ   samatāṃ yāti reṇubʰiḥ
   
śarīraṃ hi vinā vāyuṃ   samatāṃ yāti reṇubʰiḥ /60/

Verse: 61 
Halfverse: a    
vāyuḥ prāṇāḥ sukʰaṃ vāyur   vāyuḥ sarvam idaṃ jagat
   
vāyuḥ prāṇāḥ sukʰaṃ vāyur   vāyuḥ sarvam idaṃ jagat /
Halfverse: c    
vāyunā saṃparityaktaṃ   na sukʰaṃ vindate jagat
   
vāyunā saṃparityaktaṃ   na sukʰaṃ vindate jagat /61/

Verse: 62 
Halfverse: a    
adyaiva ca parityaktaṃ   vāyunā jagad āyuṣā
   
adya_eva ca parityaktaṃ   vāyunā jagad āyuṣā /
Halfverse: c    
adyaiveme niruccʰvāsāḥ   kāṣṭʰakuḍyopamāḥ stʰitāḥ
   
adya_eva_ime niruccʰvāsāḥ   kāṣṭʰa-kuḍya_upamāḥ stʰitāḥ /62/

Verse: 63 
Halfverse: a    
tad yāmas tatra yatrāste   māruto rukprado hi vaḥ
   
tad yāmas tatra yatra_āste   māruto ruk-prado hi vaḥ / {?}
Halfverse: c    
vināśaṃ gamiṣyāma   aprasādyāditeḥ sutam
   
vināśaṃ gamiṣyāma   aprasādya_aditeḥ sutam /63/

Verse: 64 


Halfverse: a    
tataḥ prajābʰiḥ sahitaḥ prajāpatiḥ    tataḥ prajābʰiḥ sahitaḥ prajāpatiḥ
   
tataḥ prajābʰiḥ sahitaḥ prajāpatiḥ    tataḥ prajābʰiḥ sahitaḥ prajāpatiḥ / {Gem}
Halfverse: b    
sadevagandʰarvabʰujaṃgaguhyakaḥ    sadevagandʰarvabʰujaṃgaguhyakaḥ
   
sadeva-gandʰarva-bʰujaṃga-guhyakaḥ    sadeva-gandʰarva-bʰujaṃga-guhyakaḥ / {Gem}
Halfverse: c    
jagāma tatrāsyati yatra mārutaḥ    jagāma tatrāsyati yatra mārutaḥ
   
jagāma tatra_asyati yatra mārutaḥ    jagāma tatra_asyati yatra mārutaḥ / {Gem}
Halfverse: d    
sutaṃ surendrābʰihataṃ pragr̥hya saḥ    sutaṃ surendrābʰihataṃ pragr̥hya saḥ
   
sutaṃ sura_indra_abʰihataṃ pragr̥hya saḥ    sutaṃ sura_indra_abʰihataṃ pragr̥hya saḥ /64/ {?} {Gem}

Verse: 65 
Halfverse: a    
tato 'rkavaiśvānarakāñcanaprabʰaṃ    tato 'rkavaiśvānarakāñcanaprabʰaṃ
   
tato_arka-vaiśvānara-kāñcana-prabʰaṃ    tato_arka-vaiśvānara-kāñcana-prabʰaṃ / {Gem}
Halfverse: b    
sutaṃ tadotsaṅgagataṃ sadā gateḥ    sutaṃ tadotsaṅgagataṃ sadā gateḥ
   
sutaṃ tadā_utsaṅga-gataṃ sadā gateḥ    sutaṃ tadā_utsaṅga-gataṃ sadā gateḥ / {Gem}
Halfverse: c    
caturmukʰo vīkṣya kr̥pām atʰākarot    caturmukʰo vīkṣya kr̥pām atʰākarot
   
caturmukʰo vīkṣya kr̥pām atʰa_akarot    caturmukʰo vīkṣya kr̥pām atʰa_akarot / {Gem}
Halfverse: d    
sadevasiddʰarṣibʰujaṃgarākṣasaḥ    sadevasiddʰarṣibʰujaṃgarākṣasaḥ
   
sadeva-siddʰa-r̥ṣi-bʰujaṃga-rākṣasaḥ    sadeva-siddʰa-r̥ṣi-bʰujaṃga-rākṣasaḥ /65/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.