TITUS
Ramayana
Part No. 551
Chapter: 44
Adhyāya
44
Verse: 1
Halfverse: a
teṣāṃ
samupaviṣṭānāṃ
sarveṣāṃ
dīnacetasām
teṣāṃ
samupaviṣṭānāṃ
sarveṣāṃ
dīna-cetasām
/
Halfverse: c
uvāca
vākyaṃ
kākutstʰo
mukʰena
pariśuṣyatā
uvāca
vākyaṃ
kākutstʰo
mukʰena
pariśuṣyatā
/1/
Verse: 2
Halfverse: a
sarve
śr̥ṇuta
bʰadraṃ
vo
mā
kurudʰvaṃ
mano
'nyatʰā
sarve
śr̥ṇuta
bʰadraṃ
vo
mā
kurudʰvaṃ
mano
_anyatʰā
/
Halfverse: c
paurāṇāṃ
mama
sītāyāṃ
yādr̥śī
vartate
katʰā
paurāṇāṃ
mama
sītāyāṃ
yādr̥śī
vartate
katʰā
/2/
Verse: 3
Halfverse: a
paurāpavādaḥ
sumahāṃs
tatʰā
janapadasya
ca
paura
_apavādaḥ
sumahāṃs
tatʰā
jana-padasya
ca
/
Halfverse: c
vartate
mayi
bībʰatsaḥ
sa
me
marmāṇi
kr̥ntati
vartate
mayi
bībʰatsaḥ
sa
me
marmāṇi
kr̥ntati
/3/
Verse: 4
Halfverse: a
ahaṃ
kila
kule
jata
ikṣvākūṇāṃ
mahātmanām
ahaṃ
kila
kule
jata
ikṣvākūṇāṃ
mahātmanām
/
Halfverse: c
sītāṃ
pāpasamācārām
ānayeyaṃ
katʰaṃ
pure
sītāṃ
pāpa-samācārām
ānayeyaṃ
katʰaṃ
pure
/4/
Verse: 5
Halfverse: a
jānāsi
hi
yatʰā
saumya
daṇḍake
vijane
vane
jānāsi
hi
yatʰā
saumya
daṇḍake
vijane
vane
/
Halfverse: c
rāvaṇena
hr̥tā
sītā
sa
ca
vidʰvaṃsito
mayā
rāvaṇena
hr̥tā
sītā
sa
ca
vidʰvaṃsito
mayā
/5/
Verse: 6
Halfverse: a
pratyakṣaṃ
tava
saumitre
devanāṃ
havyavāhanaḥ
pratyakṣaṃ
tava
saumitre
devanāṃ
havya-vāhanaḥ
/
Halfverse: c
apāpāṃ
maitʰilīm
āha
vāyuś
cākāśagocaraḥ
apāpāṃ
maitʰilīm
āha
vāyuś
ca
_ākāśa-gocaraḥ
/6/
Verse: 7
Halfverse: a
candrādityau
ca
śaṃsete
surāṇāṃ
saṃnidʰau
purā
candra
_ādityau
ca
śaṃsete
surāṇāṃ
saṃnidʰau
purā
/
Halfverse: c
r̥ṣīṇāṃ
caiva
sarveṣām
apāpāṃ
janakātmajām
r̥ṣīṇāṃ
caiva
sarveṣām
apāpāṃ
janaka
_ātmajām
/7/
Verse: 8
Halfverse: a
evaṃ
śuddʰa
samācārā
devagandʰarvasaṃnidʰau
evaṃ
śuddʰa
samācārā
deva-gandʰarva-saṃnidʰau
/
Halfverse: c
laṅkādvīpe
mahendreṇa
mama
haste
niveśitā
laṅkā-dvīpe
mahā
_indreṇa
mama
haste
niveśitā
/8/
Verse: 9
Halfverse: a
antarātmā
ca
me
vetti
sītāṃ
śuddʰāṃ
yaśasvinīm
antar-ātmā
ca
me
vetti
sītāṃ
śuddʰāṃ
yaśasvinīm
/
Halfverse: c
tato
gr̥hītvā
vaidehīm
ayodʰyām
aham
āgataḥ
tato
gr̥hītvā
vaidehīm
ayodʰyām
aham
āgataḥ
/9/
Verse: 10
Halfverse: a
ayaṃ
tu
me
mahān
vādaḥ
śokaś
ca
hr̥di
vartate
ayaṃ
tu
me
mahān
vādaḥ
śokaś
ca
hr̥di
vartate
/
Halfverse: c
paurāpavādaḥ
sumahāṃs
tatʰā
janapadasya
ca
paura
_apavādaḥ
sumahāṃs
tatʰā
jana-padasya
ca
/10/
Verse: 11
Halfverse: a
akīrtir
yasya
gīyeta
loke
bʰūtasya
kasya
cit
akīrtir
yasya
gīyeta
loke
bʰūtasya
kasyacit
/
Halfverse: c
pataty
evādʰamām̐l
lokān
yāvac
cʰabdaḥ
sa
kīrtyate
pataty
eva
_adʰamām̐l
lokān
yāvat
śabdaḥ
sa
kīrtyate
/11/
Verse: 12
Halfverse: a
akīrtir
nindyate
daivaiḥ
kīrtir
deveṣu
pūjyate
akīrtir
nindyate
daivaiḥ
kīrtir
deveṣu
pūjyate
/
Halfverse: c
kīrtyartʰaṃ
ca
samārambʰaḥ
sarva
eva
mahātmanām
kīrty-artʰaṃ
ca
samārambʰaḥ
sarva
eva
mahātmanām
/12/
Verse: 13
Halfverse: a
apy
ahaṃ
jīvitaṃ
jahyāṃ
yuṣmān
vā
puruṣarṣabʰāḥ
apy
ahaṃ
jīvitaṃ
jahyāṃ
yuṣmān
vā
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
apavādabʰayād
bʰītāḥ
kiṃ
punar
janakātmajām
apavāda-bʰayād
bʰītāḥ
kiṃ
punar
janaka
_ātmajām
/13/
Verse: 14
Halfverse: a
tasmād
bʰavantaḥ
paśyantu
patitaṃ
śokasāgare
tasmād
bʰavantaḥ
paśyantu
patitaṃ
śoka-sāgare
/
Halfverse: c
na
hi
paśyāmy
ahaṃ
bʰūyaḥ
kiṃ
cid
duḥkʰam
ato
'dʰikam
na
hi
paśyāmy
ahaṃ
bʰūyaḥ
kiṃcid
duḥkʰam
ato
_adʰikam
/14/
Verse: 15
Halfverse: a
śvas
tvaṃ
prabʰāte
saumitre
sumantrādʰiṣṭʰitaṃ
ratʰam
śvas
tvaṃ
prabʰāte
saumitre
sumantra
_adʰiṣṭʰitaṃ
ratʰam
/
Halfverse: c
āruhya
sītām
āropya
viṣayānte
samutsr̥ja
āruhya
sītām
āropya
viṣaya
_ante
samutsr̥ja
/15/
Verse: 16
Halfverse: a
gaṅgāyās
tu
pare
pāre
vālmīkeḥ
sumahātmanaḥ
gaṅgāyās
tu
pare
pāre
vālmīkeḥ
sumahātmanaḥ
/
Halfverse: c
āśramo
divyasaṃkāśas
tamasātīram
āśritaḥ
āśramo
divya-saṃkāśas
tamasā-tīram
āśritaḥ
/16/
Verse: 17
Halfverse: a
tatraināṃ
vijane
kakṣe
visr̥jya
ragʰunandana
tatra
_enāṃ
vijane
kakṣe
visr̥jya
ragʰu-nandana
/
Halfverse: c
śīgʰram
āgaccʰa
saumitre
kuruṣva
vacanaṃ
mama
śīgʰram
āgaccʰa
saumitre
kuruṣva
vacanaṃ
mama
/17/
Verse: 18
Halfverse: a
na
cāsmi
prativaktavyaḥ
sītāṃ
prati
katʰaṃ
cana
na
ca
_asmi
prativaktavyaḥ
sītāṃ
prati
katʰaṃcana
/
Halfverse: c
aprītiḥ
paramā
mahyaṃ
bʰavet
tu
prativārite
aprītiḥ
paramā
mahyaṃ
bʰavet
tu
prativārite
/18/
Verse: 19
Halfverse: a
śāpitāś
ca
mayā
yūyaṃ
bʰujābʰyāṃ
jīvitena
ca
śāpitāś
ca
mayā
yūyaṃ
bʰujābʰyāṃ
jīvitena
ca
/
Halfverse: c
ye
māṃ
vākyāntare
brūyur
anunetuṃ
katʰaṃ
cana
ye
māṃ
vākya
_antare
brūyur
anunetuṃ
katʰaṃcana
/19/
Verse: 20
Halfverse: a
mānayantu
bʰavanto
māṃ
yadi
maccʰāsane
stʰitāḥ
mānayantu
bʰavanto
māṃ
yadi
mat-śāsane
stʰitāḥ
/
Halfverse: c
ito
'dya
nīyatāṃ
sītā
kuruṣva
vacanaṃ
mama
ito
_adya
nīyatāṃ
sītā
kuruṣva
vacanaṃ
mama
/20/
Verse: 21
Halfverse: a
pūrvam
ukto
'ham
anayā
gaṅgātīre
mahāśramān
pūrvam
ukto
_aham
anayā
gaṅgā-tīre
mahā
_āśramān
/
Halfverse: c
paśyeyam
iti
tasyāś
ca
kāmaḥ
saṃvartyatām
ayam
paśyeyam
iti
tasyāś
ca
kāmaḥ
saṃvartyatām
ayam
/21/
Verse: 22
Halfverse: a
evam
uktvā
tu
kākutstʰo
bāṣpeṇa
pihitekṣaṇaḥ
evam
uktvā
tu
kākutstʰo
bāṣpeṇa
pihita
_īkṣaṇaḥ
/
Halfverse: c
praviveśa
sa
dʰarmātmā
bʰrātr̥bʰiḥ
parivāritaḥ
praviveśa
sa
dʰarma
_ātmā
bʰrātr̥bʰiḥ
parivāritaḥ
/22/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.