TITUS
Ramayana
Part No. 551
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1 
Halfverse: a    teṣāṃ samupaviṣṭānāṃ   sarveṣāṃ dīnacetasām
   
teṣāṃ samupaviṣṭānāṃ   sarveṣāṃ dīna-cetasām /
Halfverse: c    
uvāca vākyaṃ kākutstʰo   mukʰena pariśuṣyatā
   
uvāca vākyaṃ kākutstʰo   mukʰena pariśuṣyatā /1/

Verse: 2 
Halfverse: a    
sarve śr̥ṇuta bʰadraṃ vo    kurudʰvaṃ mano 'nyatʰā
   
sarve śr̥ṇuta bʰadraṃ vo    kurudʰvaṃ mano_anyatʰā /
Halfverse: c    
paurāṇāṃ mama sītāyāṃ   yādr̥śī vartate katʰā
   
paurāṇāṃ mama sītāyāṃ   yādr̥śī vartate katʰā /2/

Verse: 3 
Halfverse: a    
paurāpavādaḥ sumahāṃs   tatʰā janapadasya ca
   
paura_apavādaḥ sumahāṃs   tatʰā jana-padasya ca /
Halfverse: c    
vartate mayi bībʰatsaḥ   sa me marmāṇi kr̥ntati
   
vartate mayi bībʰatsaḥ   sa me marmāṇi kr̥ntati /3/

Verse: 4 
Halfverse: a    
ahaṃ kila kule jata   ikṣvākūṇāṃ mahātmanām
   
ahaṃ kila kule jata   ikṣvākūṇāṃ mahātmanām /
Halfverse: c    
sītāṃ pāpasamācārām   ānayeyaṃ katʰaṃ pure
   
sītāṃ pāpa-samācārām   ānayeyaṃ katʰaṃ pure /4/

Verse: 5 
Halfverse: a    
jānāsi hi yatʰā saumya   daṇḍake vijane vane
   
jānāsi hi yatʰā saumya   daṇḍake vijane vane /
Halfverse: c    
rāvaṇena hr̥tā sītā   sa ca vidʰvaṃsito mayā
   
rāvaṇena hr̥tā sītā   sa ca vidʰvaṃsito mayā /5/

Verse: 6 
Halfverse: a    
pratyakṣaṃ tava saumitre   devanāṃ havyavāhanaḥ
   
pratyakṣaṃ tava saumitre   devanāṃ havya-vāhanaḥ /
Halfverse: c    
apāpāṃ maitʰilīm āha   vāyuś cākāśagocaraḥ
   
apāpāṃ maitʰilīm āha   vāyuś ca_ākāśa-gocaraḥ /6/

Verse: 7 
Halfverse: a    
candrādityau ca śaṃsete   surāṇāṃ saṃnidʰau purā
   
candra_ādityau ca śaṃsete   surāṇāṃ saṃnidʰau purā /
Halfverse: c    
r̥ṣīṇāṃ caiva sarveṣām   apāpāṃ janakātmajām
   
r̥ṣīṇāṃ caiva sarveṣām   apāpāṃ janaka_ātmajām /7/

Verse: 8 
Halfverse: a    
evaṃ śuddʰa samācārā   devagandʰarvasaṃnidʰau
   
evaṃ śuddʰa samācārā   deva-gandʰarva-saṃnidʰau /
Halfverse: c    
laṅkādvīpe mahendreṇa   mama haste niveśitā
   
laṅkā-dvīpe mahā_indreṇa   mama haste niveśitā /8/

Verse: 9 
Halfverse: a    
antarātmā ca me vetti   sītāṃ śuddʰāṃ yaśasvinīm
   
antar-ātmā ca me vetti   sītāṃ śuddʰāṃ yaśasvinīm /
Halfverse: c    
tato gr̥hītvā vaidehīm   ayodʰyām aham āgataḥ
   
tato gr̥hītvā vaidehīm   ayodʰyām aham āgataḥ /9/

Verse: 10 
Halfverse: a    
ayaṃ tu me mahān vādaḥ   śokaś ca hr̥di vartate
   
ayaṃ tu me mahān vādaḥ   śokaś ca hr̥di vartate /
Halfverse: c    
paurāpavādaḥ sumahāṃs   tatʰā janapadasya ca
   
paura_apavādaḥ sumahāṃs   tatʰā jana-padasya ca /10/

Verse: 11 
Halfverse: a    
akīrtir yasya gīyeta   loke bʰūtasya kasya cit
   
akīrtir yasya gīyeta   loke bʰūtasya kasyacit /
Halfverse: c    
pataty evādʰamām̐l lokān   yāvac cʰabdaḥ sa kīrtyate
   
pataty eva_adʰamām̐l lokān   yāvat śabdaḥ sa kīrtyate /11/

Verse: 12 
Halfverse: a    
akīrtir nindyate daivaiḥ   kīrtir deveṣu pūjyate
   
akīrtir nindyate daivaiḥ   kīrtir deveṣu pūjyate /
Halfverse: c    
kīrtyartʰaṃ ca samārambʰaḥ   sarva eva mahātmanām
   
kīrty-artʰaṃ ca samārambʰaḥ   sarva eva mahātmanām /12/

Verse: 13 
Halfverse: a    
apy ahaṃ jīvitaṃ jahyāṃ   yuṣmān puruṣarṣabʰāḥ
   
apy ahaṃ jīvitaṃ jahyāṃ   yuṣmān puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
apavādabʰayād bʰītāḥ   kiṃ punar janakātmajām
   
apavāda-bʰayād bʰītāḥ   kiṃ punar janaka_ātmajām /13/

Verse: 14 
Halfverse: a    
tasmād bʰavantaḥ paśyantu   patitaṃ śokasāgare
   
tasmād bʰavantaḥ paśyantu   patitaṃ śoka-sāgare /
Halfverse: c    
na hi paśyāmy ahaṃ bʰūyaḥ   kiṃ cid duḥkʰam ato 'dʰikam
   
na hi paśyāmy ahaṃ bʰūyaḥ   kiṃcid duḥkʰam ato_adʰikam /14/

Verse: 15 
Halfverse: a    
śvas tvaṃ prabʰāte saumitre   sumantrādʰiṣṭʰitaṃ ratʰam
   
śvas tvaṃ prabʰāte saumitre   sumantra_adʰiṣṭʰitaṃ ratʰam /
Halfverse: c    
āruhya sītām āropya   viṣayānte samutsr̥ja
   
āruhya sītām āropya   viṣaya_ante samutsr̥ja /15/

Verse: 16 
Halfverse: a    
gaṅgāyās tu pare pāre   vālmīkeḥ sumahātmanaḥ
   
gaṅgāyās tu pare pāre   vālmīkeḥ sumahātmanaḥ /
Halfverse: c    
āśramo divyasaṃkāśas   tamasātīram āśritaḥ
   
āśramo divya-saṃkāśas   tamasā-tīram āśritaḥ /16/

Verse: 17 
Halfverse: a    
tatraināṃ vijane kakṣe   visr̥jya ragʰunandana
   
tatra_enāṃ vijane kakṣe   visr̥jya ragʰu-nandana /
Halfverse: c    
śīgʰram āgaccʰa saumitre   kuruṣva vacanaṃ mama
   
śīgʰram āgaccʰa saumitre   kuruṣva vacanaṃ mama /17/

Verse: 18 
Halfverse: a    
na cāsmi prativaktavyaḥ   sītāṃ prati katʰaṃ cana
   
na ca_asmi prativaktavyaḥ   sītāṃ prati katʰaṃcana /
Halfverse: c    
aprītiḥ paramā mahyaṃ   bʰavet tu prativārite
   
aprītiḥ paramā mahyaṃ   bʰavet tu prativārite /18/

Verse: 19 
Halfverse: a    
śāpitāś ca mayā yūyaṃ   bʰujābʰyāṃ jīvitena ca
   
śāpitāś ca mayā yūyaṃ   bʰujābʰyāṃ jīvitena ca /
Halfverse: c    
ye māṃ vākyāntare brūyur   anunetuṃ katʰaṃ cana
   
ye māṃ vākya_antare brūyur   anunetuṃ katʰaṃcana /19/

Verse: 20 
Halfverse: a    
mānayantu bʰavanto māṃ   yadi maccʰāsane stʰitāḥ
   
mānayantu bʰavanto māṃ   yadi mat-śāsane stʰitāḥ /
Halfverse: c    
ito 'dya nīyatāṃ sītā   kuruṣva vacanaṃ mama
   
ito_adya nīyatāṃ sītā   kuruṣva vacanaṃ mama /20/

Verse: 21 
Halfverse: a    
pūrvam ukto 'ham anayā   gaṅgātīre mahāśramān
   
pūrvam ukto_aham anayā   gaṅgā-tīre mahā_āśramān /
Halfverse: c    
paśyeyam iti tasyāś ca   kāmaḥ saṃvartyatām ayam
   
paśyeyam iti tasyāś ca   kāmaḥ saṃvartyatām ayam /21/

Verse: 22 
Halfverse: a    
evam uktvā tu kākutstʰo   bāṣpeṇa pihitekṣaṇaḥ
   
evam uktvā tu kākutstʰo   bāṣpeṇa pihita_īkṣaṇaḥ /
Halfverse: c    
praviveśa sa dʰarmātmā   bʰrātr̥bʰiḥ parivāritaḥ
   
praviveśa sa dʰarma_ātmā   bʰrātr̥bʰiḥ parivāritaḥ /22/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.