TITUS
Ramayana
Part No. 557
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    tatʰā saṃcoditaḥ sūto   lakṣmaṇena mahātmanā
   
tatʰā saṃcoditaḥ sūto   lakṣmaṇena mahātmanā /
Halfverse: c    
tad vākyam r̥ṣiṇā proktaṃ   vyāhartum upacakrame
   
tad vākyam r̥ṣiṇā proktaṃ   vyāhartum upacakrame /1/

Verse: 2 
Halfverse: a    
purā nāmnā hi durvāsā   atreḥ putro mahāmuniḥ
   
purā nāmnā hi durvāsā   atreḥ putro mahā-muniḥ /
Halfverse: c    
vasiṣṭʰasyāśrame puṇye   sa vārṣikyam uvāsa ha
   
vasiṣṭʰasya_āśrame puṇye   sa vārṣikyam uvāsa ha /2/

Verse: 3 
Halfverse: a    
tam āśramaṃ mahātejāḥ   pitā te sumahāyaśāḥ
   
tam āśramaṃ mahā-tejāḥ   pitā te sumahā-yaśāḥ /
Halfverse: c    
purodʰasaṃ mahātmānaṃ   didr̥kṣur agamat svayam
   
purodʰasaṃ mahātmānaṃ   didr̥kṣur agamat svayam /3/

Verse: 4 
Halfverse: a    
sa dr̥ṣṭvā sūryasaṃkāśaṃ   jvalantam iva tejasā
   
sa dr̥ṣṭvā sūrya-saṃkāśaṃ   jvalantam iva tejasā /
Halfverse: c    
upaviṣṭaṃ vasiṣṭʰasya   savye pārśve mahāmunim
   
upaviṣṭaṃ vasiṣṭʰasya   savye pārśve mahā-munim /
Halfverse: e    
tau munī tāpasa śreṣṭʰau   vinītas tv abʰyavādayat
   
tau munī tāpasa śreṣṭʰau   vinītas tv abʰyavādayat /4/

Verse: 5 
Halfverse: a    
sa tābʰyāṃ pūjito rājā   svāgatenāsanena ca
   
sa tābʰyāṃ pūjito rājā   svāgatena_āsanena ca /
Halfverse: c    
pādyena pʰalamūlaiś ca   so 'py āste munibʰiḥ saha
   
pādyena pʰala-mūlaiś ca   so_apy āste munibʰiḥ saha /5/

Verse: 6 
Halfverse: a    
teṣāṃ tatropaviṣṭānāṃ   tās tāḥ sumadʰurāḥ katʰāḥ
   
teṣāṃ tatra_upaviṣṭānāṃ   tās tāḥ sumadʰurāḥ katʰāḥ /
Halfverse: c    
babʰūvuḥ paramarṣīṇāṃ   madʰyādityagate 'hani
   
babʰūvuḥ parama-r̥ṣīṇāṃ   madʰya_āditya-gate_ahani /6/

Verse: 7 
Halfverse: a    
tataḥ katʰāyāṃ kasyāṃ cit   prāñjaliḥ pragraho nr̥paḥ
   
tataḥ katʰāyāṃ kasyāṃcit   prāñjaliḥ pragraho nr̥paḥ /
Halfverse: c    
uvāca taṃ mahātmānam   atreḥ putraṃ tapodʰanam
   
uvāca taṃ mahātmānam   atreḥ putraṃ tapo-dʰanam /7/

Verse: 8 
Halfverse: a    
bʰagavan kiṃ pramāṇena   mama vaṃśo bʰaviṣyati
   
bʰagavan kiṃ pramāṇena   mama vaṃśo bʰaviṣyati /
Halfverse: c    
kimāyuś ca hi me rāmaḥ   putrāś cānye kimāyuṣaḥ
   
kim-āyuś ca hi me rāmaḥ   putrāś ca_anye kim-āyuṣaḥ /8/

Verse: 9 
Halfverse: a    
rāmasya ca sutā ye syus   teṣām āyuḥ kiyad bʰavet
   
rāmasya ca sutā ye syus   teṣām āyuḥ kiyad bʰavet /
Halfverse: c    
kāmyayā bʰagavan brūhi   vaṃśasyāsya gatiṃ mama
   
kāmyayā bʰagavan brūhi   vaṃśasya_asya gatiṃ mama /9/

Verse: 10 
Halfverse: a    
tac cʰrutvā vyāhr̥taṃ vākyaṃ   rājño daśaratʰasya tu
   
tat śrutvā vyāhr̥taṃ vākyaṃ   rājño daśaratʰasya tu /
Halfverse: c    
durvāsāḥ sumahātejā   vyāhartum upacakrame
   
durvāsāḥ sumahā-tejā   vyāhartum upacakrame /10/

Verse: 11 
Halfverse: a    
ayodʰyāyāḥ patī rāmo   dīrgʰakālaṃ bʰaviṣyati
   
ayodʰyāyāḥ patī rāmo   dīrgʰa-kālaṃ bʰaviṣyati /
Halfverse: c    
sukʰinaś ca samr̥ddʰāś ca   bʰaviṣyanty asya cānujāḥ
   
sukʰinaś ca samr̥ddʰāś ca   bʰaviṣyanty asya ca_anujāḥ /11/

Verse: 12 
Halfverse: a    
kasmiṃś cit karaṇe tvāṃ ca   maitʰilīṃ ca yaśasvinīm
   
kasmiṃścit karaṇe tvāṃ ca   maitʰilīṃ ca yaśasvinīm /
Halfverse: c    
saṃtyajiṣyati dʰarmātmā   kālena mahatā kila
   
saṃtyajiṣyati dʰarma_ātmā   kālena mahatā kila /12/

Verse: 13 
Halfverse: a    
daśavarṣasahasraṇi   daśavarṣaśatāni ca
   
daśa-varṣa-sahasraṇi   daśa-varṣa-śatāni ca /
Halfverse: c    
rāmo rājyam upāsitvā   brahmalokaṃ gamiṣyati
   
rāmo rājyam upāsitvā   brahma-lokaṃ gamiṣyati /13/

Verse: 14 
Halfverse: a    
samr̥ddʰair hayamedʰaiś ca   iṣṭvā parapuraṃjayaḥ
   
samr̥ddʰair haya-medʰaiś ca   iṣṭvā para-puraṃ-jayaḥ /
Halfverse: c    
rājavaṃśāṃś ca kākutstʰo   bahūn saṃstʰāpayiṣyati
   
rāja-vaṃśāṃś ca kākutstʰo   bahūn saṃstʰāpayiṣyati /14/

Verse: 15 
Halfverse: a    
sa sarvam akʰilaṃ rājño   vaṃśasyāsya gatāgatam
   
sa sarvam akʰilaṃ rājño   vaṃśasya_asya gata_agatam /
Halfverse: c    
ākʰyāya sumahātejās   tūṣṇīm āsīn mahādyutiḥ
   
ākʰyāya sumahā-tejās   tūṣṇīm āsīn mahā-dyutiḥ /15/

Verse: 16 
Halfverse: a    
tūṣṇīṃbʰūte munau tasmin   rājā daśaratʰas tadā
   
tūṣṇīṃ-bʰūte munau tasmin   rājā daśaratʰas tadā /
Halfverse: c    
abʰivādya mahātmānau   punar āyāt purottamam
   
abʰivādya mahātmānau   punar āyāt pura_uttamam /16/

Verse: 17 
Halfverse: a    
etad vaco mayā tatra   muninā vyāhr̥taṃ purā
   
etad vaco mayā tatra   muninā vyāhr̥taṃ purā /
Halfverse: c    
śrutaṃ hr̥di ca nikṣiptaṃ   nānyatʰā tad bʰaviṣyati
   
śrutaṃ hr̥di ca nikṣiptaṃ   na_anyatʰā tad bʰaviṣyati /17/

Verse: 18 
Halfverse: a    
evaṃgate na saṃtāpaṃ   gantum arhasi rāgʰava
   
evaṃ-gate na saṃtāpaṃ   gantum arhasi rāgʰava /
Halfverse: c    
sītārtʰe rāgʰavārtʰe    dr̥ḍʰo bʰava narottama
   
sītā_artʰe rāgʰava_artʰe    dr̥ḍʰo bʰava nara_uttama /18/

Verse: 19 
Halfverse: a    
tac cʰrutvā vyāhr̥taṃ vākyaṃ   sūtasya paramādbʰutam
   
tat śrutvā vyāhr̥taṃ vākyaṃ   sūtasya parama_adbʰutam /
Halfverse: c    
praharṣam atulaṃ lebʰe   sādʰu sādʰv iti cābravīt
   
praharṣam atulaṃ lebʰe   sādʰu sādʰv iti ca_abravīt /19/

Verse: 20 
Halfverse: a    
tayoḥ saṃvadator evaṃ   sūtalakṣmaṇayoḥ patʰi
   
tayoḥ saṃvadator evaṃ   sūta-lakṣmaṇayoḥ patʰi /
Halfverse: c    
astam arko gato vāsaṃ   gomatyāṃ tāv atʰoṣatuḥ
   
astam arko gato vāsaṃ   gomatyāṃ tāv atʰa_ūṣatuḥ /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.