TITUS
Ramayana
Part No. 557
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
tatʰā
saṃcoditaḥ
sūto
lakṣmaṇena
mahātmanā
tatʰā
saṃcoditaḥ
sūto
lakṣmaṇena
mahātmanā
/
Halfverse: c
tad
vākyam
r̥ṣiṇā
proktaṃ
vyāhartum
upacakrame
tad
vākyam
r̥ṣiṇā
proktaṃ
vyāhartum
upacakrame
/1/
Verse: 2
Halfverse: a
purā
nāmnā
hi
durvāsā
atreḥ
putro
mahāmuniḥ
purā
nāmnā
hi
durvāsā
atreḥ
putro
mahā-muniḥ
/
Halfverse: c
vasiṣṭʰasyāśrame
puṇye
sa
vārṣikyam
uvāsa
ha
vasiṣṭʰasya
_āśrame
puṇye
sa
vārṣikyam
uvāsa
ha
/2/
Verse: 3
Halfverse: a
tam
āśramaṃ
mahātejāḥ
pitā
te
sumahāyaśāḥ
tam
āśramaṃ
mahā-tejāḥ
pitā
te
sumahā-yaśāḥ
/
Halfverse: c
purodʰasaṃ
mahātmānaṃ
didr̥kṣur
agamat
svayam
purodʰasaṃ
mahātmānaṃ
didr̥kṣur
agamat
svayam
/3/
Verse: 4
Halfverse: a
sa
dr̥ṣṭvā
sūryasaṃkāśaṃ
jvalantam
iva
tejasā
sa
dr̥ṣṭvā
sūrya-saṃkāśaṃ
jvalantam
iva
tejasā
/
Halfverse: c
upaviṣṭaṃ
vasiṣṭʰasya
savye
pārśve
mahāmunim
upaviṣṭaṃ
vasiṣṭʰasya
savye
pārśve
mahā-munim
/
Halfverse: e
tau
munī
tāpasa
śreṣṭʰau
vinītas
tv
abʰyavādayat
tau
munī
tāpasa
śreṣṭʰau
vinītas
tv
abʰyavādayat
/4/
Verse: 5
Halfverse: a
sa
tābʰyāṃ
pūjito
rājā
svāgatenāsanena
ca
sa
tābʰyāṃ
pūjito
rājā
svāgatena
_āsanena
ca
/
Halfverse: c
pādyena
pʰalamūlaiś
ca
so
'py
āste
munibʰiḥ
saha
pādyena
pʰala-mūlaiś
ca
so
_apy
āste
munibʰiḥ
saha
/5/
Verse: 6
Halfverse: a
teṣāṃ
tatropaviṣṭānāṃ
tās
tāḥ
sumadʰurāḥ
katʰāḥ
teṣāṃ
tatra
_upaviṣṭānāṃ
tās
tāḥ
sumadʰurāḥ
katʰāḥ
/
Halfverse: c
babʰūvuḥ
paramarṣīṇāṃ
madʰyādityagate
'hani
babʰūvuḥ
parama-r̥ṣīṇāṃ
madʰya
_āditya-gate
_ahani
/6/
Verse: 7
Halfverse: a
tataḥ
katʰāyāṃ
kasyāṃ
cit
prāñjaliḥ
pragraho
nr̥paḥ
tataḥ
katʰāyāṃ
kasyāṃcit
prāñjaliḥ
pragraho
nr̥paḥ
/
Halfverse: c
uvāca
taṃ
mahātmānam
atreḥ
putraṃ
tapodʰanam
uvāca
taṃ
mahātmānam
atreḥ
putraṃ
tapo-dʰanam
/7/
Verse: 8
Halfverse: a
bʰagavan
kiṃ
pramāṇena
mama
vaṃśo
bʰaviṣyati
bʰagavan
kiṃ
pramāṇena
mama
vaṃśo
bʰaviṣyati
/
Halfverse: c
kimāyuś
ca
hi
me
rāmaḥ
putrāś
cānye
kimāyuṣaḥ
kim-āyuś
ca
hi
me
rāmaḥ
putrāś
ca
_anye
kim-āyuṣaḥ
/8/
Verse: 9
Halfverse: a
rāmasya
ca
sutā
ye
syus
teṣām
āyuḥ
kiyad
bʰavet
rāmasya
ca
sutā
ye
syus
teṣām
āyuḥ
kiyad
bʰavet
/
Halfverse: c
kāmyayā
bʰagavan
brūhi
vaṃśasyāsya
gatiṃ
mama
kāmyayā
bʰagavan
brūhi
vaṃśasya
_asya
gatiṃ
mama
/9/
Verse: 10
Halfverse: a
tac
cʰrutvā
vyāhr̥taṃ
vākyaṃ
rājño
daśaratʰasya
tu
tat
śrutvā
vyāhr̥taṃ
vākyaṃ
rājño
daśaratʰasya
tu
/
Halfverse: c
durvāsāḥ
sumahātejā
vyāhartum
upacakrame
durvāsāḥ
sumahā-tejā
vyāhartum
upacakrame
/10/
Verse: 11
Halfverse: a
ayodʰyāyāḥ
patī
rāmo
dīrgʰakālaṃ
bʰaviṣyati
ayodʰyāyāḥ
patī
rāmo
dīrgʰa-kālaṃ
bʰaviṣyati
/
Halfverse: c
sukʰinaś
ca
samr̥ddʰāś
ca
bʰaviṣyanty
asya
cānujāḥ
sukʰinaś
ca
samr̥ddʰāś
ca
bʰaviṣyanty
asya
ca
_anujāḥ
/11/
Verse: 12
Halfverse: a
kasmiṃś
cit
karaṇe
tvāṃ
ca
maitʰilīṃ
ca
yaśasvinīm
kasmiṃścit
karaṇe
tvāṃ
ca
maitʰilīṃ
ca
yaśasvinīm
/
Halfverse: c
saṃtyajiṣyati
dʰarmātmā
kālena
mahatā
kila
saṃtyajiṣyati
dʰarma
_ātmā
kālena
mahatā
kila
/12/
Verse: 13
Halfverse: a
daśavarṣasahasraṇi
daśavarṣaśatāni
ca
daśa-varṣa-sahasraṇi
daśa-varṣa-śatāni
ca
/
Halfverse: c
rāmo
rājyam
upāsitvā
brahmalokaṃ
gamiṣyati
rāmo
rājyam
upāsitvā
brahma-lokaṃ
gamiṣyati
/13/
Verse: 14
Halfverse: a
samr̥ddʰair
hayamedʰaiś
ca
iṣṭvā
parapuraṃjayaḥ
samr̥ddʰair
haya-medʰaiś
ca
iṣṭvā
para-puraṃ-jayaḥ
/
Halfverse: c
rājavaṃśāṃś
ca
kākutstʰo
bahūn
saṃstʰāpayiṣyati
rāja-vaṃśāṃś
ca
kākutstʰo
bahūn
saṃstʰāpayiṣyati
/14/
Verse: 15
Halfverse: a
sa
sarvam
akʰilaṃ
rājño
vaṃśasyāsya
gatāgatam
sa
sarvam
akʰilaṃ
rājño
vaṃśasya
_asya
gata
_agatam
/
Halfverse: c
ākʰyāya
sumahātejās
tūṣṇīm
āsīn
mahādyutiḥ
ākʰyāya
sumahā-tejās
tūṣṇīm
āsīn
mahā-dyutiḥ
/15/
Verse: 16
Halfverse: a
tūṣṇīṃbʰūte
munau
tasmin
rājā
daśaratʰas
tadā
tūṣṇīṃ-bʰūte
munau
tasmin
rājā
daśaratʰas
tadā
/
Halfverse: c
abʰivādya
mahātmānau
punar
āyāt
purottamam
abʰivādya
mahātmānau
punar
āyāt
pura
_uttamam
/16/
Verse: 17
Halfverse: a
etad
vaco
mayā
tatra
muninā
vyāhr̥taṃ
purā
etad
vaco
mayā
tatra
muninā
vyāhr̥taṃ
purā
/
Halfverse: c
śrutaṃ
hr̥di
ca
nikṣiptaṃ
nānyatʰā
tad
bʰaviṣyati
śrutaṃ
hr̥di
ca
nikṣiptaṃ
na
_anyatʰā
tad
bʰaviṣyati
/17/
Verse: 18
Halfverse: a
evaṃgate
na
saṃtāpaṃ
gantum
arhasi
rāgʰava
evaṃ-gate
na
saṃtāpaṃ
gantum
arhasi
rāgʰava
/
Halfverse: c
sītārtʰe
rāgʰavārtʰe
vā
dr̥ḍʰo
bʰava
narottama
sītā
_artʰe
rāgʰava
_artʰe
vā
dr̥ḍʰo
bʰava
nara
_uttama
/18/
Verse: 19
Halfverse: a
tac
cʰrutvā
vyāhr̥taṃ
vākyaṃ
sūtasya
paramādbʰutam
tat
śrutvā
vyāhr̥taṃ
vākyaṃ
sūtasya
parama
_adbʰutam
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
sādʰu
sādʰv
iti
cābravīt
praharṣam
atulaṃ
lebʰe
sādʰu
sādʰv
iti
ca
_abravīt
/19/
Verse: 20
Halfverse: a
tayoḥ
saṃvadator
evaṃ
sūtalakṣmaṇayoḥ
patʰi
tayoḥ
saṃvadator
evaṃ
sūta-lakṣmaṇayoḥ
patʰi
/
Halfverse: c
astam
arko
gato
vāsaṃ
gomatyāṃ
tāv
atʰoṣatuḥ
astam
arko
gato
vāsaṃ
gomatyāṃ
tāv
atʰa
_ūṣatuḥ
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.