TITUS
Ramayana
Part No. 559
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    tataḥ sumantras tv āgamya   rāgʰavaṃ vākyam abravīt
   
tataḥ sumantras tv āgamya   rāgʰavaṃ vākyam abravīt /
Halfverse: c    
ete nivāritā rājan   dvāri tiṣṭʰanti tāpasāḥ
   
ete nivāritā rājan   dvāri tiṣṭʰanti tāpasāḥ /1/

Verse: 2 
Halfverse: a    
bʰārgavaṃ cyavanaṃ nāma   puraskr̥tya maharṣayaḥ
   
bʰārgavaṃ cyavanaṃ nāma   puras-kr̥tya mahar̥ṣayaḥ /
Halfverse: c    
darśanaṃ te mahārāja   codayanti kr̥tatvarāḥ
   
darśanaṃ te mahā-rāja   codayanti kr̥ta-tvarāḥ /
Halfverse: e    
prīyamāṇā naravyāgʰra   yamunātīravāsinaḥ
   
prīyamāṇā nara-vyāgʰra   yamunā-tīra-vāsinaḥ /2/

Verse: 3 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rāmaḥ provāca dʰarmavit
   
tasya tad-vacanaṃ śrutvā   rāmaḥ provāca dʰarmavit /
Halfverse: c    
praveśyantāṃ mahātmāno   bʰārgavapramukʰā dvijāḥ
   
praveśyantāṃ mahātmāno   bʰārgava-pramukʰā dvijāḥ /3/

Verse: 4 
Halfverse: a    
rājñas tv ājñāṃ puraskr̥tya   dvāḥstʰo mūrdʰni kr̥tāñjaliḥ
   
rājñas tv ājñāṃ puras-kr̥tya   dvāḥstʰo mūrdʰni kr̥ta_añjaliḥ /
Halfverse: c    
praveśayām āsa tatas   tāpasān saṃmatān bahūn
   
praveśayām āsa tatas   tāpasān saṃmatān bahūn /4/

Verse: 5 
Halfverse: a    
śataṃ samadʰikaṃ tatra   dīpyamānaṃ svatejasā
   
śataṃ samadʰikaṃ tatra   dīpyamānaṃ sva-tejasā /
Halfverse: c    
praviṣṭaṃ rājabʰavanaṃ   tāpasānāṃ mahātmanām
   
praviṣṭaṃ rāja-bʰavanaṃ   tāpasānāṃ mahātmanām /5/

Verse: 6 
Halfverse: a    
te dvijāḥ pūrṇakalaśaiḥ   sarvatīrtʰāmbusatkr̥tam
   
te dvijāḥ pūrṇa-kalaśaiḥ   sarva-tīrtʰa_ambu-satkr̥tam /
Halfverse: c    
gr̥hītvā pʰalamūlaṃ ca   rāmasyābʰyāharan bahu
   
gr̥hītvā pʰala-mūlaṃ ca   rāmasya_abʰyāharan bahu /6/

Verse: 7 
Halfverse: a    
pratigr̥hya tu tat sarvaṃ   rāmaḥ prītipuraskr̥taḥ
   
pratigr̥hya tu tat sarvaṃ   rāmaḥ prīti-puras-kr̥taḥ /
Halfverse: c    
tīrtʰodakāni sarvāṇi   pʰalāni vividʰāni ca
   
tīrtʰa_udakāni sarvāṇi   pʰalāni vividʰāni ca /7/

Verse: 8 
Halfverse: a    
uvāca ca mahābāhuḥ   sarvān eva mahāmunīn
   
uvāca ca mahā-bāhuḥ   sarvān eva mahā-munīn /
Halfverse: c    
imāny āsanamukʰyāni   yatʰārham upaviśyatām
   
imāny āsana-mukʰyāni   yatʰā_arham upaviśyatām /8/

Verse: 9 
Halfverse: a    
rāmasya bʰāṣitaṃ śrutvā   sarva eva maharṣayaḥ
   
rāmasya bʰāṣitaṃ śrutvā   sarva eva maharṣayaḥ /
Halfverse: c    
br̥sīṣu rucirākʰyāsu   niṣeduḥ kāñcanīṣu te
   
br̥sīṣu rucira_ākʰyāsu   niṣeduḥ kāñcanīṣu te /9/ {!}

Verse: 10 
Halfverse: a    
upaviṣṭān r̥ṣīṃs tatra   dr̥ṣṭvā parapuraṃjayaḥ
   
upaviṣṭān r̥ṣīṃs tatra   dr̥ṣṭvā para-puraṃ-jayaḥ /
Halfverse: c    
prayataḥ prāñjalir bʰūtvā   rāgʰavo vākyam abravīt
   
prayataḥ prāñjalir bʰūtvā   rāgʰavo vākyam abravīt /10/

Verse: 11 
Halfverse: a    
kim āgamanakaryaṃ vaḥ   kiṃ karomi tapodʰanāḥ
   
kim āgamana-karyaṃ vaḥ   kiṃ karomi tapo-dʰanāḥ /
Halfverse: c    
ājñāpyo 'haṃ maharṣīṇāṃ   sarvakāmakaraḥ sukʰam
   
ājñāpyo_ahaṃ maharṣīṇāṃ   sarva-kāma-karaḥ sukʰam /11/

Verse: 12 
Halfverse: a    
idaṃ rājyaṃ ca sakalaṃ   jīvitaṃ ca hr̥di stʰitam
   
idaṃ rājyaṃ ca sakalaṃ   jīvitaṃ ca hr̥di stʰitam /
Halfverse: c    
sarvam etad dvijārtʰaṃ me   satyam etad bravīmi vaḥ
   
sarvam etad dvija_artʰaṃ me   satyam etad bravīmi vaḥ /12/

Verse: 13 
Halfverse: a    
tasya tadvacanaṃ śrutvā   sādʰuvādo mahān abʰūt
   
tasya tad-vacanaṃ śrutvā   sādʰu-vādo mahān abʰūt /
Halfverse: c    
r̥ṣīṇām ugratapasāṃ   yamunātīravāsinām
   
r̥ṣīṇām ugra-tapasāṃ   yamunā-tīra-vāsinām /13/

Verse: 14 
Halfverse: a    
ūcuś ca te mahātmāno   harṣeṇa mahatānvitāḥ
   
ūcuś ca te mahātmāno   harṣeṇa mahatā_anvitāḥ /
Halfverse: c    
upapannaṃ naraśreṣṭʰa   tavaiva bʰuvi nānyataḥ
   
upapannaṃ nara-śreṣṭʰa   tava_eva bʰuvi na_anyataḥ /14/

Verse: 15 
Halfverse: a    
bahavaḥ pārtʰivā rājann   atikrāntā mahābalāḥ
   
bahavaḥ pārtʰivā rājann   atikrāntā mahā-balāḥ /
Halfverse: c    
kāryagauravam aśrutvā   pratijñāṃ nābʰyarocayan
   
kārya-gauravam aśrutvā   pratijñāṃ na_abʰyarocayan /15/

Verse: 16 


Halfverse: a    
tvayā punar brāhmaṇa gauravād iyaṃ    tvayā punar brāhmaṇa gauravād iyaṃ
   
tvayā punar brāhmaṇa gauravād iyaṃ    tvayā punar brāhmaṇa gauravād iyaṃ / {Gem}
Halfverse: b    
kr̥tvā pratijñā hy anavekṣya kāraṇam    kr̥tvā pratijñā hy anavekṣya kāraṇam
   
kr̥tvā pratijñā hy anavekṣya kāraṇam    kr̥tvā pratijñā hy anavekṣya kāraṇam / {Gem}
Halfverse: c    
kuruṣva kartā hy asi nātra saṃśayo    kuruṣva kartā hy asi nātra saṃśayo
   
kuruṣva kartā hy asi na_atra saṃśayo    kuruṣva kartā hy asi na_atra saṃśayo / {Gem}
Halfverse: d    
mahābʰayāt trātum r̥ṣīṃs tvam arhasi    mahābʰayāt trātum r̥ṣīṃs tvam arhasi
   
mahā-bʰayāt trātum r̥ṣīṃs tvam arhasi    mahā-bʰayāt trātum r̥ṣīṃs tvam arhasi /16/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.