TITUS
Ramayana
Part No. 559
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
tataḥ
sumantras
tv
āgamya
rāgʰavaṃ
vākyam
abravīt
tataḥ
sumantras
tv
āgamya
rāgʰavaṃ
vākyam
abravīt
/
Halfverse: c
ete
nivāritā
rājan
dvāri
tiṣṭʰanti
tāpasāḥ
ete
nivāritā
rājan
dvāri
tiṣṭʰanti
tāpasāḥ
/1/
Verse: 2
Halfverse: a
bʰārgavaṃ
cyavanaṃ
nāma
puraskr̥tya
maharṣayaḥ
bʰārgavaṃ
cyavanaṃ
nāma
puras-kr̥tya
mahar̥ṣayaḥ
/
Halfverse: c
darśanaṃ
te
mahārāja
codayanti
kr̥tatvarāḥ
darśanaṃ
te
mahā-rāja
codayanti
kr̥ta-tvarāḥ
/
Halfverse: e
prīyamāṇā
naravyāgʰra
yamunātīravāsinaḥ
prīyamāṇā
nara-vyāgʰra
yamunā-tīra-vāsinaḥ
/2/
Verse: 3
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāmaḥ
provāca
dʰarmavit
tasya
tad-vacanaṃ
śrutvā
rāmaḥ
provāca
dʰarmavit
/
Halfverse: c
praveśyantāṃ
mahātmāno
bʰārgavapramukʰā
dvijāḥ
praveśyantāṃ
mahātmāno
bʰārgava-pramukʰā
dvijāḥ
/3/
Verse: 4
Halfverse: a
rājñas
tv
ājñāṃ
puraskr̥tya
dvāḥstʰo
mūrdʰni
kr̥tāñjaliḥ
rājñas
tv
ājñāṃ
puras-kr̥tya
dvāḥstʰo
mūrdʰni
kr̥ta
_añjaliḥ
/
Halfverse: c
praveśayām
āsa
tatas
tāpasān
saṃmatān
bahūn
praveśayām
āsa
tatas
tāpasān
saṃmatān
bahūn
/4/
Verse: 5
Halfverse: a
śataṃ
samadʰikaṃ
tatra
dīpyamānaṃ
svatejasā
śataṃ
samadʰikaṃ
tatra
dīpyamānaṃ
sva-tejasā
/
Halfverse: c
praviṣṭaṃ
rājabʰavanaṃ
tāpasānāṃ
mahātmanām
praviṣṭaṃ
rāja-bʰavanaṃ
tāpasānāṃ
mahātmanām
/5/
Verse: 6
Halfverse: a
te
dvijāḥ
pūrṇakalaśaiḥ
sarvatīrtʰāmbusatkr̥tam
te
dvijāḥ
pūrṇa-kalaśaiḥ
sarva-tīrtʰa
_ambu-satkr̥tam
/
Halfverse: c
gr̥hītvā
pʰalamūlaṃ
ca
rāmasyābʰyāharan
bahu
gr̥hītvā
pʰala-mūlaṃ
ca
rāmasya
_abʰyāharan
bahu
/6/
Verse: 7
Halfverse: a
pratigr̥hya
tu
tat
sarvaṃ
rāmaḥ
prītipuraskr̥taḥ
pratigr̥hya
tu
tat
sarvaṃ
rāmaḥ
prīti-puras-kr̥taḥ
/
Halfverse: c
tīrtʰodakāni
sarvāṇi
pʰalāni
vividʰāni
ca
tīrtʰa
_udakāni
sarvāṇi
pʰalāni
vividʰāni
ca
/7/
Verse: 8
Halfverse: a
uvāca
ca
mahābāhuḥ
sarvān
eva
mahāmunīn
uvāca
ca
mahā-bāhuḥ
sarvān
eva
mahā-munīn
/
Halfverse: c
imāny
āsanamukʰyāni
yatʰārham
upaviśyatām
imāny
āsana-mukʰyāni
yatʰā
_arham
upaviśyatām
/8/
Verse: 9
Halfverse: a
rāmasya
bʰāṣitaṃ
śrutvā
sarva
eva
maharṣayaḥ
rāmasya
bʰāṣitaṃ
śrutvā
sarva
eva
maharṣayaḥ
/
Halfverse: c
br̥sīṣu
rucirākʰyāsu
niṣeduḥ
kāñcanīṣu
te
br̥sīṣu
rucira
_ākʰyāsu
niṣeduḥ
kāñcanīṣu
te
/9/
{!}
Verse: 10
Halfverse: a
upaviṣṭān
r̥ṣīṃs
tatra
dr̥ṣṭvā
parapuraṃjayaḥ
upaviṣṭān
r̥ṣīṃs
tatra
dr̥ṣṭvā
para-puraṃ-jayaḥ
/
Halfverse: c
prayataḥ
prāñjalir
bʰūtvā
rāgʰavo
vākyam
abravīt
prayataḥ
prāñjalir
bʰūtvā
rāgʰavo
vākyam
abravīt
/10/
Verse: 11
Halfverse: a
kim
āgamanakaryaṃ
vaḥ
kiṃ
karomi
tapodʰanāḥ
kim
āgamana-karyaṃ
vaḥ
kiṃ
karomi
tapo-dʰanāḥ
/
Halfverse: c
ājñāpyo
'haṃ
maharṣīṇāṃ
sarvakāmakaraḥ
sukʰam
ājñāpyo
_ahaṃ
maharṣīṇāṃ
sarva-kāma-karaḥ
sukʰam
/11/
Verse: 12
Halfverse: a
idaṃ
rājyaṃ
ca
sakalaṃ
jīvitaṃ
ca
hr̥di
stʰitam
idaṃ
rājyaṃ
ca
sakalaṃ
jīvitaṃ
ca
hr̥di
stʰitam
/
Halfverse: c
sarvam
etad
dvijārtʰaṃ
me
satyam
etad
bravīmi
vaḥ
sarvam
etad
dvija
_artʰaṃ
me
satyam
etad
bravīmi
vaḥ
/12/
Verse: 13
Halfverse: a
tasya
tadvacanaṃ
śrutvā
sādʰuvādo
mahān
abʰūt
tasya
tad-vacanaṃ
śrutvā
sādʰu-vādo
mahān
abʰūt
/
Halfverse: c
r̥ṣīṇām
ugratapasāṃ
yamunātīravāsinām
r̥ṣīṇām
ugra-tapasāṃ
yamunā-tīra-vāsinām
/13/
Verse: 14
Halfverse: a
ūcuś
ca
te
mahātmāno
harṣeṇa
mahatānvitāḥ
ūcuś
ca
te
mahātmāno
harṣeṇa
mahatā
_anvitāḥ
/
Halfverse: c
upapannaṃ
naraśreṣṭʰa
tavaiva
bʰuvi
nānyataḥ
upapannaṃ
nara-śreṣṭʰa
tava
_eva
bʰuvi
na
_anyataḥ
/14/
Verse: 15
Halfverse: a
bahavaḥ
pārtʰivā
rājann
atikrāntā
mahābalāḥ
bahavaḥ
pārtʰivā
rājann
atikrāntā
mahā-balāḥ
/
Halfverse: c
kāryagauravam
aśrutvā
pratijñāṃ
nābʰyarocayan
kārya-gauravam
aśrutvā
pratijñāṃ
na
_abʰyarocayan
/15/
Verse: 16
Halfverse: a
tvayā
punar
brāhmaṇa
gauravād
iyaṃ
tvayā
punar
brāhmaṇa
gauravād
iyaṃ
tvayā
punar
brāhmaṇa
gauravād
iyaṃ
tvayā
punar
brāhmaṇa
gauravād
iyaṃ
/
{Gem}
Halfverse: b
kr̥tvā
pratijñā
hy
anavekṣya
kāraṇam
kr̥tvā
pratijñā
hy
anavekṣya
kāraṇam
kr̥tvā
pratijñā
hy
anavekṣya
kāraṇam
kr̥tvā
pratijñā
hy
anavekṣya
kāraṇam
/
{Gem}
Halfverse: c
kuruṣva
kartā
hy
asi
nātra
saṃśayo
kuruṣva
kartā
hy
asi
nātra
saṃśayo
kuruṣva
kartā
hy
asi
na
_atra
saṃśayo
kuruṣva
kartā
hy
asi
na
_atra
saṃśayo
/
{Gem}
Halfverse: d
mahābʰayāt
trātum
r̥ṣīṃs
tvam
arhasi
mahābʰayāt
trātum
r̥ṣīṃs
tvam
arhasi
mahā-bʰayāt
trātum
r̥ṣīṃs
tvam
arhasi
mahā-bʰayāt
trātum
r̥ṣīṃs
tvam
arhasi
/16/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.