TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 726
Previous part

Hymn: 3_(715) 
Verse: 1 
Halfverse: a    eṣá devó ámartyaḥ parṇavī́r iva dīyati /
   
eṣá devó ámartyaḥ
   
eṣá deváḥ ámartyaḥ
   
eṣá devó ámartiyaḥ

Halfverse: b    
parṇavī́r iva dīyati /
   
parṇavī́ḥ iva dīyati /
   
parṇavī́r iva dīyati /

Halfverse: c    
abʰí dróṇāny āsádam //
   
abʰí dróṇāny āsádam //
   
abʰí dróṇāni āsádam //
   
abʰí dróṇāni āsádam //


Verse: 2 
Halfverse: a    
eṣá devó vipā́ kr̥tó 'ti hvárāṃsi dʰāvati /
   
eṣá devó vipā́ kr̥tó
   
eṣá deváḥ vipā́ kr̥táḥ
   
eṣá devó vipā́ kr̥tó

Halfverse: b    
'ti hvárāṃsi dʰāvati /
   
áti hvárāṃsi dʰāvati /
   
áti hvárāṃsi dʰāvati /

Halfverse: c    
pávamāno ádābʰyaḥ //
   
pávamāno ádābʰyaḥ //
   
pávamānaḥ ádābʰyaḥ //
   
pávamāno ádābʰiyaḥ //


Verse: 3 
Halfverse: a    
eṣá devó vipanyúbʰiḥ pávamāna r̥tāyúbʰiḥ /
   
eṣá devó vipanyúbʰiḥ
   
eṣá deváḥ vipanyúbʰiḥ
   
eṣá devó vipanyúbʰiḥ

Halfverse: b    
pávamāna r̥tāyúbʰiḥ /
   
pávamānaḥ r̥tāyúbʰiḥ /
   
pávamāna r̥tāyúbʰiḥ /

Halfverse: c    
hárir vā́jāya mr̥jyate //
   
hárir vā́jāya mr̥jyate //
   
háriḥ vā́jāya mr̥jyate //
   
hárir vā́jāya mr̥jyate //


Verse: 4 
Halfverse: a    
eṣá víśvāni vā́ryā śū́ro yánn iva sátvabʰiḥ /
   
eṣá víśvāni vā́ryā
   
eṣá víśvāni vā́ryā
   
eṣá víśvāni vā́riyā

Halfverse: b    
śū́ro yánn iva sátvabʰiḥ /
   
śū́raḥ yán iva sátvabʰiḥ /
   
śū́ro yánn iva sátvabʰiḥ /

Halfverse: c    
pávamānaḥ siṣāsati //
   
pávamānaḥ siṣāsati //
   
pávamānaḥ siṣāsati //
   
pávamānaḥ siṣāsati //


Verse: 5 
Halfverse: a    
eṣá devó ratʰaryati pávamāno daśasyati /
   
eṣá devó ratʰaryati
   
eṣá deváḥ ratʰaryati
   
eṣá devó ratʰaryati

Halfverse: b    
pávamāno daśasyati /
   
pávamānaḥ daśasyati /
   
pávamāno daśasyati /

Halfverse: c    
āvíṣ kr̥ṇoti vagvanúm //
   
āvíṣ kr̥ṇoti vagvanúm //
   
āvíḥ kr̥ṇoti vagvanúm //
   
āvíṣ kr̥ṇoti vagvanúm //


Verse: 6 
Halfverse: a    
eṣá víprair abʰíṣṭuto 'pó devó gāhate /
   
eṣá víprair abʰíṣṭuto
   
eṣá vípraiḥ abʰíṣṭutaḥ
   
eṣá víprair abʰíṣṭuto

Halfverse: b    
'pó devó gāhate /
   
apáḥ deváḥ gāhate /
   
apó devó gāhate /

Halfverse: c    
dádʰad rátnāni dāśúṣe //
   
dádʰad rátnāni dāśúṣe //
   
dádʰat rátnāni dāśúṣe //
   
dádʰad rátnāni dāśúṣe //


Verse: 7 
Halfverse: a    
eṣá dívaṃ dʰāvati tiró rájāṃsi dʰā́rayā /
   
eṣá dívaṃ dʰāvati
   
eṣá dívam dʰāvati
   
eṣá dívaṃ dʰāvati

Halfverse: b    
tiró rájāṃsi dʰā́rayā /
   
tiráḥ rájāṃsi dʰā́rayā /
   
tiró rájāṃsi dʰā́rayā /

Halfverse: c    
pávamānaḥ kánikradat //
   
pávamānaḥ kánikradat //
   
pávamānaḥ kánikradat //
   
pávamānaḥ kánikradat //


Verse: 8 
Halfverse: a    
eṣá dívaṃ vy ā́sarat tiró rájām̐sy áspr̥taḥ /
   
eṣá dívaṃ vy ā́sarat
   
eṣá dívam ā́ asarat
   
eṣá dívaṃ ā́sarat

Halfverse: b    
tiró rájām̐sy áspr̥taḥ /
   
tiráḥ rájāṃsi áspr̥taḥ /
   
tiró rájāṃsi áspr̥taḥ /

Halfverse: c    
pávamānaḥ svadʰvaráḥ //
   
pávamānaḥ svadʰvaráḥ //
   
pávamānaḥ svadʰvaráḥ //
   
pávamānaḥ suadʰvaráḥ //


Verse: 9 
Halfverse: a    
eṣá pratnéna jánmanā devó devébʰyaḥ sutáḥ /
   
eṣá pratnéna jánmanā
   
eṣá pratnéna jánmanā
   
eṣá pratnéna jánmanā

Halfverse: b    
devó devébʰyaḥ sutáḥ /
   
deváḥ devébʰyaḥ sutáḥ /
   
devó devébʰiyaḥ sutáḥ /

Halfverse: c    
háriḥ pavítre arṣati //
   
háriḥ pavítre arṣati //
   
háriḥ pavítre arṣati //
   
háriḥ pavítre arṣati //


Verse: 10 
Halfverse: a    
eṣá u syá puruvrató jajñānó janáyann íṣaḥ /
   
eṣá u syá puruvrató
   
eṣáḥ \!\ u syá puruvratáḥ
   
eṣá u syá puruvrató

Halfverse: b    
jajñānó janáyann íṣaḥ /
   
jajñānáḥ janáyan íṣaḥ /
   
jajñānó janáyann íṣaḥ /

Halfverse: c    
dʰā́rayā pavate sutáḥ //
   
dʰā́rayā pavate sutáḥ //
   
dʰā́rayā pavate sutáḥ //
   
dʰā́rayā pavate sutáḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.