TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 726
Hymn: 3_(715)
Verse: 1
Halfverse: a
eṣá
devó
ámartyaḥ
parṇavī́r
iva
dīyati
/
eṣá
devó
ámartyaḥ
eṣá
deváḥ
ámartyaḥ
eṣá
devó
ámartiyaḥ
Halfverse: b
parṇavī́r
iva
dīyati
/
parṇavī́ḥ
iva
dīyati
/
parṇavī́r
iva
dīyati
/
Halfverse: c
abʰí
dróṇāny
āsádam
//
abʰí
dróṇāny
āsádam
//
abʰí
dróṇāni
āsádam
//
abʰí
dróṇāni
āsádam
//
Verse: 2
Halfverse: a
eṣá
devó
vipā́
kr̥tó
'ti
hvárāṃsi
dʰāvati
/
eṣá
devó
vipā́
kr̥tó
eṣá
deváḥ
vipā́
kr̥táḥ
eṣá
devó
vipā́
kr̥tó
Halfverse: b
'ti
hvárāṃsi
dʰāvati
/
áti
hvárāṃsi
dʰāvati
/
áti
hvárāṃsi
dʰāvati
/
Halfverse: c
pávamāno
ádābʰyaḥ
//
pávamāno
ádābʰyaḥ
//
pávamānaḥ
ádābʰyaḥ
//
pávamāno
ádābʰiyaḥ
//
Verse: 3
Halfverse: a
eṣá
devó
vipanyúbʰiḥ
pávamāna
r̥tāyúbʰiḥ
/
eṣá
devó
vipanyúbʰiḥ
eṣá
deváḥ
vipanyúbʰiḥ
eṣá
devó
vipanyúbʰiḥ
Halfverse: b
pávamāna
r̥tāyúbʰiḥ
/
pávamānaḥ
r̥tāyúbʰiḥ
/
pávamāna
r̥tāyúbʰiḥ
/
Halfverse: c
hárir
vā́jāya
mr̥jyate
//
hárir
vā́jāya
mr̥jyate
//
háriḥ
vā́jāya
mr̥jyate
//
hárir
vā́jāya
mr̥jyate
//
Verse: 4
Halfverse: a
eṣá
víśvāni
vā́ryā
śū́ro
yánn
iva
sátvabʰiḥ
/
eṣá
víśvāni
vā́ryā
eṣá
víśvāni
vā́ryā
eṣá
víśvāni
vā́riyā
Halfverse: b
śū́ro
yánn
iva
sátvabʰiḥ
/
śū́raḥ
yán
iva
sátvabʰiḥ
/
śū́ro
yánn
iva
sátvabʰiḥ
/
Halfverse: c
pávamānaḥ
siṣāsati
//
pávamānaḥ
siṣāsati
//
pávamānaḥ
siṣāsati
//
pávamānaḥ
siṣāsati
//
Verse: 5
Halfverse: a
eṣá
devó
ratʰaryati
pávamāno
daśasyati
/
eṣá
devó
ratʰaryati
eṣá
deváḥ
ratʰaryati
eṣá
devó
ratʰaryati
Halfverse: b
pávamāno
daśasyati
/
pávamānaḥ
daśasyati
/
pávamāno
daśasyati
/
Halfverse: c
āvíṣ
kr̥ṇoti
vagvanúm
//
āvíṣ
kr̥ṇoti
vagvanúm
//
āvíḥ
kr̥ṇoti
vagvanúm
//
āvíṣ
kr̥ṇoti
vagvanúm
//
Verse: 6
Halfverse: a
eṣá
víprair
abʰíṣṭuto
'pó
devó
ví
gāhate
/
eṣá
víprair
abʰíṣṭuto
eṣá
vípraiḥ
abʰíṣṭutaḥ
eṣá
víprair
abʰíṣṭuto
Halfverse: b
'pó
devó
ví
gāhate
/
apáḥ
deváḥ
ví
gāhate
/
apó
devó
ví
gāhate
/
Halfverse: c
dádʰad
rátnāni
dāśúṣe
//
dádʰad
rátnāni
dāśúṣe
//
dádʰat
rátnāni
dāśúṣe
//
dádʰad
rátnāni
dāśúṣe
//
Verse: 7
Halfverse: a
eṣá
dívaṃ
ví
dʰāvati
tiró
rájāṃsi
dʰā́rayā
/
eṣá
dívaṃ
ví
dʰāvati
eṣá
dívam
ví
dʰāvati
eṣá
dívaṃ
ví
dʰāvati
Halfverse: b
tiró
rájāṃsi
dʰā́rayā
/
tiráḥ
rájāṃsi
dʰā́rayā
/
tiró
rájāṃsi
dʰā́rayā
/
Halfverse: c
pávamānaḥ
kánikradat
//
pávamānaḥ
kánikradat
//
pávamānaḥ
kánikradat
//
pávamānaḥ
kánikradat
//
Verse: 8
Halfverse: a
eṣá
dívaṃ
vy
ā́sarat
tiró
rájām̐sy
áspr̥taḥ
/
eṣá
dívaṃ
vy
ā́sarat
eṣá
dívam
ví
ā́
asarat
eṣá
dívaṃ
ví
ā́sarat
Halfverse: b
tiró
rájām̐sy
áspr̥taḥ
/
tiráḥ
rájāṃsi
áspr̥taḥ
/
tiró
rájāṃsi
áspr̥taḥ
/
Halfverse: c
pávamānaḥ
svadʰvaráḥ
//
pávamānaḥ
svadʰvaráḥ
//
pávamānaḥ
svadʰvaráḥ
//
pávamānaḥ
suadʰvaráḥ
//
Verse: 9
Halfverse: a
eṣá
pratnéna
jánmanā
devó
devébʰyaḥ
sutáḥ
/
eṣá
pratnéna
jánmanā
eṣá
pratnéna
jánmanā
eṣá
pratnéna
jánmanā
Halfverse: b
devó
devébʰyaḥ
sutáḥ
/
deváḥ
devébʰyaḥ
sutáḥ
/
devó
devébʰiyaḥ
sutáḥ
/
Halfverse: c
háriḥ
pavítre
arṣati
//
háriḥ
pavítre
arṣati
//
háriḥ
pavítre
arṣati
//
háriḥ
pavítre
arṣati
//
Verse: 10
Halfverse: a
eṣá
u
syá
puruvrató
jajñānó
janáyann
íṣaḥ
/
eṣá
u
syá
puruvrató
eṣáḥ
\!\
u
syá
puruvratáḥ
eṣá
u
syá
puruvrató
Halfverse: b
jajñānó
janáyann
íṣaḥ
/
jajñānáḥ
janáyan
íṣaḥ
/
jajñānó
janáyann
íṣaḥ
/
Halfverse: c
dʰā́rayā
pavate
sutáḥ
//
dʰā́rayā
pavate
sutáḥ
//
dʰā́rayā
pavate
sutáḥ
//
dʰā́rayā
pavate
sutáḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.