TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 727
Hymn: 4_(716)
Verse: 1
Halfverse: a
sánā
ca
soma
jéṣi
ca
pávamāna
máhi
śrávaḥ
/
sánā
ca
soma
jéṣi
ca
sána+
ca
soma
jéṣi
ca
sánā
ca
soma
jéṣi
ca
Halfverse: b
pávamāna
máhi
śrávaḥ
/
pávamāna
máhi
śrávaḥ
/
pávamāna
máhi
śrávaḥ
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 2
Halfverse: a
sánā
jyótiḥ
sánā
svàr
víśvā
ca
soma
saúbʰagā
/
sánā
jyótiḥ
sánā
svàr
sána+
jyótiḥ
sána+
svàr
sánā
jyótiḥ
sánā
súvar
Halfverse: b
víśvā
ca
soma
saúbʰagā
/
víśvā
ca
soma
saúbʰagā
/
víśvā
ca
soma
saúbʰagā
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 3
Halfverse: a
sánā
dákṣam
utá
krátum
ápa
soma
mŕ̥dʰo
jahi
/
sánā
dákṣam
utá
krátum
sána+
dákṣam
utá
krátum
sánā
dákṣam
utá
krátum
Halfverse: b
ápa
soma
mŕ̥dʰo
jahi
/
ápa
soma
mŕ̥dʰaḥ
jahi
/
ápa
soma
mŕ̥dʰo
jahi
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 4
Halfverse: a
pávītāraḥ
punītána
sómam
índrāya
pā́tave
/
pávītāraḥ
punītána
pávītāraḥ
punītána
pávītāraḥ
punītána
Halfverse: b
sómam
índrāya
pā́tave
/
sómam
índrāya
pā́tave
/
sómam
índrāya
pā́tave
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 5
Halfverse: a
tváṃ
sū́rye
na
ā́
bʰaja
táva
krátvā
távotíbʰiḥ
/
tváṃ
sū́rye
na
ā́
bʰaja
tvám
sū́rye
naḥ
ā́
bʰaja
tváṃ
sū́riye
na
ā́
bʰaja
Halfverse: b
táva
krátvā
távotíbʰiḥ
/
táva
krátvā
táva
ūtíbʰiḥ
/
táva
krátvā
távotíbʰiḥ
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 6
Halfverse: a
táva
krátvā
távotíbʰir
jyók
paśyema
sū́ryam
/
táva
krátvā
távotíbʰir
táva
krátvā
táva
ūtíbʰiḥ
táva
krátvā
távotíbʰir
Halfverse: b
jyók
paśyema
sū́ryam
/
jyók
paśyema
sū́ryam
/
jiyók
paśyema
sū́riyam
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 7
Halfverse: a
abʰy
àrṣa
svāyudʰa
sóma
dvibárhasaṃ
rayím
/
abʰy
àrṣa
svāyudʰa
abʰí
arṣa
svāyudʰa
abʰí
arṣa
suāyudʰa
Halfverse: b
sóma
dvibárhasaṃ
rayím
\!\ /
sóma
dvibárhasam
rayím
/
sóma
dvibárhasaṃ
rayím
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 8
Halfverse: a
abʰy
àrṣā́napacyuto
rayíṃ
samátsu
sāsahíḥ
/
abʰy
àrṣā́napacyuto
abʰí
arṣa
ánapacyutaḥ
abʰí
arṣā́napacyuto
Halfverse: b
rayíṃ
samátsu
sāsahíḥ
/
rayím
samátsu
sāsahíḥ
/
rayíṃ
samátsu
sāsahíḥ
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 9
Halfverse: a
tvā́ṃ
yajñaír
avīvr̥dʰan
pávamāna
vídʰarmaṇi
/
tvā́ṃ
yajñaír
avīvr̥dʰan
tvā́m
yajñaíḥ
avīvr̥dʰan
tuvā́ṃ
yajñaír
avīvr̥dʰan
Halfverse: b
pávamāna
vídʰarmaṇi
/
pávamāna
vídʰarmaṇi
/
pávamāna
vídʰarmaṇi
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
Verse: 10
Halfverse: a
rayíṃ
naś
citrám
aśvínam
índo
viśvā́yum
ā́
bʰara
/
rayíṃ
naś
citrám
aśvínam
rayím
naḥ
citrám
aśvínam
rayíṃ
naś
citrám
aśvínam
Halfverse: b
índo
viśvā́yum
ā́
bʰara
/
índo
viśvā́yum
ā́
bʰara
/
índo
viśvā́yum
ā́
bʰara
/
Halfverse: c
átʰā
no
vásyasas
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
átʰa+
naḥ
vásyasaḥ
kr̥dʰi
//
átʰā
no
vásyasas
kr̥dʰi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.