TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 728
Hymn: 5_(717)
Verse: 1
Halfverse: a
sámiddʰo
viśvátas
pátiḥ
pávamāno
ví
rājati
/
sámiddʰo
viśvátas
pátiḥ
sámiddʰaḥ
viśvátaḥ
pátiḥ
sámiddʰo
viśvátas
pátiḥ
Halfverse: b
pávamāno
ví
rājati
/
pávamānaḥ
ví
rājati
/
pávamāno
ví
rājati
/
Halfverse: c
prīṇán
vŕ̥ṣā
kánikradat
//
prīṇán
vŕ̥ṣā
kánikradat
//
prīṇán
vŕ̥ṣā
kánikradat
//
prīṇán
vŕ̥ṣā
kánikradat
//
Verse: 2
Halfverse: a
tánūnápāt
pávamānaḥ
śŕ̥ṅge
śíśāno
arṣati
/
tánūnápāt
pávamānaḥ
tánūnápāt
pávamānaḥ
tánūnápāt
pávamānaḥ
Halfverse: b
śŕ̥ṅge
śíśāno
arṣati
/
śŕ̥ṅge
śíśānaḥ
arṣati
/
śŕ̥ṅge
śíśāno
arṣati
/
Halfverse: c
antárikṣeṇa
rā́rajat
//
antárikṣeṇa
rā́rajat
//
antárikṣeṇa
rā́rajat
//
antárikṣeṇa
rā́rajat
//
Verse: 3
Halfverse: a
īḷényaḥ
pávamāno
rayír
ví
rājati
dyumā́n
/
īḷényaḥ
pávamāno
īḷényaḥ
pávamānaḥ
īḷéniyaḥ
pávamāno
Halfverse: b
rayír
ví
rājati
dyumā́n
/
rayíḥ
ví
rājati
dyumā́n
/
rayír
ví
rājati
dyumā́n
/
Halfverse: c
mádʰor
dʰā́rābʰir
ójasā
//
mádʰor
dʰā́rābʰir
ójasā
//
mádʰoḥ
dʰā́rābʰiḥ
ójasā
//
mádʰor
dʰā́rābʰir
ójasā
//
Verse: 4
Halfverse: a
barhíḥ
prācī́nam
ójasā
pávamāna
str̥ṇán
háriḥ
/
barhíḥ
prācī́nam
ójasā
barhíḥ
prācī́nam
ójasā
barhíḥ
prācī́nam
ójasā
Halfverse: b
pávamāna
str̥ṇán
háriḥ
/
pávamānaḥ
str̥ṇán
háriḥ
/
pávamāna
str̥ṇán
háriḥ
/
Halfverse: c
devéṣu
devá
īyate
//
devéṣu
devá
īyate
//
devéṣu
deváḥ
īyate
//
devéṣu
devá
īyate
//
Verse: 5
Halfverse: a
úd
ā́tair
jihate
br̥hád
dvā́ro
devī́r
hiraṇyáyīḥ
/
úd
ā́tair
jihate
br̥hád
út
ā́taiḥ
jihate
br̥hát
úd
ā́tair
jihate
br̥hád
Halfverse: b
dvā́ro
devī́r
hiraṇyáyīḥ
/
dvā́raḥ
devī́ḥ
hiraṇyáyīḥ
/
dvā́ro
devī́r
hiraṇyáyīḥ
/
Halfverse: c
pávamānena
súṣṭutāḥ
//
pávamānena
súṣṭutāḥ
//
pávamānena
súṣṭutāḥ
//
pávamānena
súṣṭutāḥ
//
Verse: 6
Halfverse: a
suśilpé
br̥hatī́
mahī́
pávamāno
vr̥ṣaṇyati
/
suśilpé
br̥hatī́
mahī́
suśilpé
br̥hatī́
mahī́
suśilpé
br̥hatī́
mahī́
Halfverse: b
pávamāno
vr̥ṣaṇyati
/
pávamānaḥ
vr̥ṣaṇyati
/
pávamāno
vr̥ṣaṇyati
/
Halfverse: c
náktoṣā́sā
ná
darśaté
//
náktoṣā́sā
ná
darśaté
//
náktoṣā́sā
ná
darśaté
//
náktoṣā́sā
ná
darśaté
//
Verse: 7
Halfverse: a
ubʰā́
devā́
nr̥cákṣasā
hótārā
daívyā
huve
/
ubʰā́
devā́
nr̥cákṣasā
ubʰā́
devā́
nr̥cákṣasā
ubʰā́
devā́
nr̥cákṣasā
Halfverse: b
hótārā
daívyā
huve
/
hótārā
daívyā
huve
/
hótārā
daíviyā
huve
/
Halfverse: c
pávamāna
índro
vŕ̥ṣā
//
pávamāna
índro
vŕ̥ṣā
//
pávamānaḥ
índraḥ
vŕ̥ṣā
//
pávamāna
índro
vŕ̥ṣā
//
Verse: 8
Halfverse: a
bʰā́ratī
pávamānasya
sárasvatī́ḷā
mahī́
/
bʰā́ratī
pávamānasya
bʰā́ratī
pávamānasya
bʰā́ratī
pávamānasya
Halfverse: b
sárasvatī́ḷā
mahī́
/
sárasvatī
íḷā
mahī́
/
sárasvatī
íḷā
mahī́
/
Halfverse: c
imáṃ
no
yajñám
ā́
gaman
tisró
devī́ḥ
supéśasaḥ
//
imáṃ
no
yajñám
ā́
gaman
imám
naḥ
yajñám
ā́
gaman
imáṃ
no
yajñám
ā́
gaman
Halfverse: d
tisró
devī́ḥ
supéśasaḥ
//
tisráḥ
devī́ḥ
supéśasaḥ
//
tisró
devī́ḥ
supéśasaḥ
//
Verse: 9
Halfverse: a
tváṣṭāram
agrajā́ṃ
gopā́m
puroyā́vānam
ā́
huve
/
tváṣṭāram
agrajā́ṃ
gopā́m
tváṣṭāram
agrajā́m
gopā́m
tváṣṭāram
agrajā́ṃ
gopā́m
Halfverse: b
puroyā́vānam
ā́
huve
/
puroyā́vānam
ā́
huve
/
puroyā́vānam
ā́
huve
/
Halfverse: c
índur
índro
vŕ̥ṣā
háriḥ
pávamānaḥ
prajā́patiḥ
//
índur
índro
vŕ̥ṣā
háriḥ
índuḥ
índraḥ
vŕ̥ṣā
háriḥ
índur
índro
vŕ̥ṣā
háriḥ
Halfverse: d
pávamānaḥ
prajā́patiḥ
//
pávamānaḥ
prajā́patiḥ
//
pávamānaḥ
prajā́patiḥ
//
Verse: 10
Halfverse: a
vánaspátim
pavamāna
mádʰvā
sám
aṅgdʰi
dʰā́rayā
/
vánaspátim
pavamāna
vánaspátim
pavamāna
vánaspátim
pavamāna
Halfverse: b
mádʰvā
sám
aṅgdʰi
dʰā́rayā
/
mádʰvā
sám
aṅgdʰi
dʰā́rayā
/
mádʰvā
sám
aṅgdʰi
dʰā́rayā
/
Halfverse: c
sahásravalśaṃ
háritam
bʰrā́jamānaṃ
hiraṇyáyam
//
sahásravalśaṃ
háritam
sahásravalśam
háritam
sahásravalśaṃ
háritam
Halfverse: d
bʰrā́jamānaṃ
hiraṇyáyam
//
bʰrā́jamānam
hiraṇyáyam
//
bʰrā́jamānaṃ
hiraṇyáyam
//
Verse: 11
Halfverse: a
víśve
devāḥ
svā́hākr̥tim
pávamānasyā́
gata
/
víśve
devāḥ
svā́hākr̥tim
víśve
devāḥ
svā́hākr̥tim
víśve
devāḥ
svā́hākr̥tim
Halfverse: b
pávamānasyā́
gata
/
pávamānasya
ā́
gata
/
pávamānasya
ā́
gata
/
Halfverse: c
vāyúr
bŕ̥haspátiḥ
sū́ryo
'gnír
índraḥ
sajóṣasaḥ
//
vāyúr
bŕ̥haspátiḥ
sū́ryo
vāyúḥ
bŕ̥haspátiḥ
sū́ryaḥ
vāyúr
bŕ̥haspátiḥ
sū́ryo
Halfverse: d
'gnír
índraḥ
sajóṣasaḥ
//
agníḥ
índraḥ
sajóṣasaḥ
//
agnír
índraḥ
sajóṣasaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.