TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 728
Previous part

Hymn: 5_(717) 
Verse: 1 
Halfverse: a    sámiddʰo viśvátas pátiḥ pávamāno rājati /
   
sámiddʰo viśvátas pátiḥ
   
sámiddʰaḥ viśvátaḥ pátiḥ
   
sámiddʰo viśvátas pátiḥ

Halfverse: b    
pávamāno rājati /
   
pávamānaḥ rājati /
   
pávamāno rājati /

Halfverse: c    
prīṇán vŕ̥ṣā kánikradat //
   
prīṇán vŕ̥ṣā kánikradat //
   
prīṇán vŕ̥ṣā kánikradat //
   
prīṇán vŕ̥ṣā kánikradat //


Verse: 2 
Halfverse: a    
tánūnápāt pávamānaḥ śŕ̥ṅge śíśāno arṣati /
   
tánūnápāt pávamānaḥ
   
tánūnápāt pávamānaḥ
   
tánūnápāt pávamānaḥ

Halfverse: b    
śŕ̥ṅge śíśāno arṣati /
   
śŕ̥ṅge śíśānaḥ arṣati /
   
śŕ̥ṅge śíśāno arṣati /

Halfverse: c    
antárikṣeṇa rā́rajat //
   
antárikṣeṇa rā́rajat //
   
antárikṣeṇa rā́rajat //
   
antárikṣeṇa rā́rajat //


Verse: 3 
Halfverse: a    
īḷényaḥ pávamāno rayír rājati dyumā́n /
   
īḷényaḥ pávamāno
   
īḷényaḥ pávamānaḥ
   
īḷéniyaḥ pávamāno

Halfverse: b    
rayír rājati dyumā́n /
   
rayíḥ rājati dyumā́n /
   
rayír rājati dyumā́n /

Halfverse: c    
mádʰor dʰā́rābʰir ójasā //
   
mádʰor dʰā́rābʰir ójasā //
   
mádʰoḥ dʰā́rābʰiḥ ójasā //
   
mádʰor dʰā́rābʰir ójasā //


Verse: 4 
Halfverse: a    
barhíḥ prācī́nam ójasā pávamāna str̥ṇán háriḥ /
   
barhíḥ prācī́nam ójasā
   
barhíḥ prācī́nam ójasā
   
barhíḥ prācī́nam ójasā

Halfverse: b    
pávamāna str̥ṇán háriḥ /
   
pávamānaḥ str̥ṇán háriḥ /
   
pávamāna str̥ṇán háriḥ /

Halfverse: c    
devéṣu devá īyate //
   
devéṣu devá īyate //
   
devéṣu deváḥ īyate //
   
devéṣu devá īyate //


Verse: 5 
Halfverse: a    
úd ā́tair jihate br̥hád dvā́ro devī́r hiraṇyáyīḥ /
   
úd ā́tair jihate br̥hád
   
út ā́taiḥ jihate br̥hát
   
úd ā́tair jihate br̥hád

Halfverse: b    
dvā́ro devī́r hiraṇyáyīḥ /
   
dvā́raḥ devī́ḥ hiraṇyáyīḥ /
   
dvā́ro devī́r hiraṇyáyīḥ /

Halfverse: c    
pávamānena súṣṭutāḥ //
   
pávamānena súṣṭutāḥ //
   
pávamānena súṣṭutāḥ //
   
pávamānena súṣṭutāḥ //


Verse: 6 
Halfverse: a    
suśilpé br̥hatī́ mahī́ pávamāno vr̥ṣaṇyati /
   
suśilpé br̥hatī́ mahī́
   
suśilpé br̥hatī́ mahī́
   
suśilpé br̥hatī́ mahī́

Halfverse: b    
pávamāno vr̥ṣaṇyati /
   
pávamānaḥ vr̥ṣaṇyati /
   
pávamāno vr̥ṣaṇyati /

Halfverse: c    
náktoṣā́sā darśaté //
   
náktoṣā́sā darśaté //
   
náktoṣā́sā darśaté //
   
náktoṣā́sā darśaté //


Verse: 7 
Halfverse: a    
ubʰā́ devā́ nr̥cákṣasā hótārā daívyā huve /
   
ubʰā́ devā́ nr̥cákṣasā
   
ubʰā́ devā́ nr̥cákṣasā
   
ubʰā́ devā́ nr̥cákṣasā

Halfverse: b    
hótārā daívyā huve /
   
hótārā daívyā huve /
   
hótārā daíviyā huve /

Halfverse: c    
pávamāna índro vŕ̥ṣā //
   
pávamāna índro vŕ̥ṣā //
   
pávamānaḥ índraḥ vŕ̥ṣā //
   
pávamāna índro vŕ̥ṣā //


Verse: 8 
Halfverse: a    
bʰā́ratī pávamānasya sárasvatī́ḷā mahī́ /
   
bʰā́ratī pávamānasya
   
bʰā́ratī pávamānasya
   
bʰā́ratī pávamānasya

Halfverse: b    
sárasvatī́ḷā mahī́ /
   
sárasvatī íḷā mahī́ /
   
sárasvatī íḷā mahī́ /

Halfverse: c    
imáṃ no yajñám ā́ gaman tisró devī́ḥ supéśasaḥ //
   
imáṃ no yajñám ā́ gaman
   
imám naḥ yajñám ā́ gaman
   
imáṃ no yajñám ā́ gaman

Halfverse: d    
tisró devī́ḥ supéśasaḥ //
   
tisráḥ devī́ḥ supéśasaḥ //
   
tisró devī́ḥ supéśasaḥ //


Verse: 9 
Halfverse: a    
tváṣṭāram agrajā́ṃ gopā́m puroyā́vānam ā́ huve /
   
tváṣṭāram agrajā́ṃ gopā́m
   
tváṣṭāram agrajā́m gopā́m
   
tváṣṭāram agrajā́ṃ gopā́m

Halfverse: b    
puroyā́vānam ā́ huve /
   
puroyā́vānam ā́ huve /
   
puroyā́vānam ā́ huve /

Halfverse: c    
índur índro vŕ̥ṣā háriḥ pávamānaḥ prajā́patiḥ //
   
índur índro vŕ̥ṣā háriḥ
   
índuḥ índraḥ vŕ̥ṣā háriḥ
   
índur índro vŕ̥ṣā háriḥ

Halfverse: d    
pávamānaḥ prajā́patiḥ //
   
pávamānaḥ prajā́patiḥ //
   
pávamānaḥ prajā́patiḥ //


Verse: 10 
Halfverse: a    
vánaspátim pavamāna mádʰvā sám aṅgdʰi dʰā́rayā /
   
vánaspátim pavamāna
   
vánaspátim pavamāna
   
vánaspátim pavamāna

Halfverse: b    
mádʰvā sám aṅgdʰi dʰā́rayā /
   
mádʰvā sám aṅgdʰi dʰā́rayā /
   
mádʰvā sám aṅgdʰi dʰā́rayā /

Halfverse: c    
sahásravalśaṃ háritam bʰrā́jamānaṃ hiraṇyáyam //
   
sahásravalśaṃ háritam
   
sahásravalśam háritam
   
sahásravalśaṃ háritam

Halfverse: d    
bʰrā́jamānaṃ hiraṇyáyam //
   
bʰrā́jamānam hiraṇyáyam //
   
bʰrā́jamānaṃ hiraṇyáyam //


Verse: 11 
Halfverse: a    
víśve devāḥ svā́hākr̥tim pávamānasyā́ gata /
   
víśve devāḥ svā́hākr̥tim
   
víśve devāḥ svā́hākr̥tim
   
víśve devāḥ svā́hākr̥tim

Halfverse: b    
pávamānasyā́ gata /
   
pávamānasya ā́ gata /
   
pávamānasya ā́ gata /

Halfverse: c    
vāyúr bŕ̥haspátiḥ sū́ryo 'gnír índraḥ sajóṣasaḥ //
   
vāyúr bŕ̥haspátiḥ sū́ryo
   
vāyúḥ bŕ̥haspátiḥ sū́ryaḥ
   
vāyúr bŕ̥haspátiḥ sū́ryo

Halfverse: d    
'gnír índraḥ sajóṣasaḥ //
   
agníḥ índraḥ sajóṣasaḥ //
   
agnír índraḥ sajóṣasaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.