TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 729
Previous part

Hymn: 6_(718) 
Verse: 1 
Halfverse: a    mandráyā soma dʰā́rayā vŕ̥ṣā pavasva devayúḥ /
   
mandráyā soma dʰā́rayā
   
mandráyā soma dʰā́rayā
   
mandráyā soma dʰā́rayā

Halfverse: b    
vŕ̥ṣā pavasva devayúḥ /
   
vŕ̥ṣā pavasva devayúḥ /
   
vŕ̥ṣā pavasva devayúḥ /

Halfverse: c    
ávyo vā́reṣv asmayúḥ //
   
ávyo vā́reṣv asmayúḥ //
   
ávyaḥ vā́reṣu asmayúḥ //
   
ávyo vā́reṣu asmayúḥ //


Verse: 2 
Halfverse: a    
abʰí tyám mádyam mádam índav índra íti kṣara /
   
abʰí tyám mádyam mádam
   
abʰí tyám mádyam mádam
   
abʰí tyám mádiyam mádam

Halfverse: b    
índav índra íti kṣara /
   
índo índraḥ íti kṣara /
   
índav índra íti kṣara /

Halfverse: c    
abʰí vājíno árvataḥ //
   
abʰí vājíno árvataḥ //
   
abʰí vājínaḥ árvataḥ //
   
abʰí vājíno árvataḥ //


Verse: 3 
Halfverse: a    
abʰí tyám pūrvyám mádaṃ suvānó arṣa pavítra ā́ /
   
abʰí tyám pūrvyám mádaṃ
   
abʰí tyám pūrvyám mádam
   
abʰí tyám pūrviyám mádaṃ

Halfverse: b    
suvānó arṣa pavítra ā́ /
   
suvānáḥ arṣa pavítre ā́ /
   
svānó ՙ arṣa pavítra ā́ /

Halfverse: c    
abʰí vā́jam utá śrávaḥ //
   
abʰí vā́jam utá śrávaḥ //
   
abʰí vā́jam utá śrávaḥ //
   
abʰí vā́jam utá śrávaḥ //


Verse: 4 
Halfverse: a    
ánu drapsā́sa índava ā́po pravátāsaran /
   
ánu drapsā́sa índava
   
ánu drapsā́saḥ índavaḥ
   
ánu drapsā́sa índava

Halfverse: b    
ā́po pravátāsaran /
   
ā́paḥ pravátā asaran /
   
ā́po pravátāsaran /

Halfverse: c    
punānā́ índram āśata //
   
punānā́ índram āśata //
   
punānā́ḥ índram āśata //
   
punānā́ índram āśata //


Verse: 5 
Halfverse: a    
yám átyam iva vājínam mr̥jánti yóṣaṇo dáśa /
   
yám átyam iva vājínam
   
yám átyam iva vājínam
   
yám átyam iva vājínam

Halfverse: b    
mr̥jánti yóṣaṇo dáśa /
   
mr̥jánti yóṣaṇaḥ dáśa /
   
mr̥jánti yóṣaṇo dáśa /

Halfverse: c    
váne krī́ḷantam átyavim //
   
váne krī́ḷantam átyavim //
   
váne krī́ḷantam átyavim //
   
váne krī́ḷantam átyavim //


Verse: 6 
Halfverse: a    
táṃ góbʰir vŕ̥ṣaṇaṃ rásam mádāya devávītaye /
   
táṃ góbʰir vŕ̥ṣaṇaṃ rásam
   
tám góbʰiḥ vŕ̥ṣaṇam rásam
   
táṃ góbʰir vŕ̥ṣaṇaṃ rásam

Halfverse: b    
mádāya devávītaye /
   
mádāya devávītaye /
   
mádāya devávītaye /

Halfverse: c    
sutám bʰárāya sáṃ sr̥ja //
   
sutám bʰárāya sáṃ sr̥ja //
   
sutám bʰárāya sám sr̥ja //
   
sutám bʰárāya sáṃ sr̥ja //


Verse: 7 
Halfverse: a    
devó devā́ya dʰā́rayéndrāya pavate sutáḥ /
   
devó devā́ya dʰā́rayā_
   
deváḥ devā́ya dʰā́rayā
   
devó devā́ya dʰā́rayā

Halfverse: b    
_índrāya pavate sutáḥ /
   
índrāya pavate sutáḥ /
   
índrāya pavate sutáḥ /

Halfverse: c    
páyo yád asya pīpáyat //
   
páyo yád asya pīpáyat //
   
páyaḥ yát asya pīpáyat //
   
páyo yád asya pīpáyat //


Verse: 8 
Halfverse: a    
ātmā́ yajñásya ráṃhyā suṣvāṇáḥ pavate sutáḥ /
   
ātmā́ yajñásya ráṃhyā
   
ātmā́ yajñásya ráṃhyā
   
ātmā́ yajñásya ráṃhiyā

Halfverse: b    
suṣvāṇáḥ pavate sutáḥ /
   
suṣvāṇáḥ pavate sutáḥ /
   
suṣvāṇáḥ pavate sutáḥ /

Halfverse: c    
pratnáṃ pāti kā́vyam //
   
pratnáṃ pāti kā́vyam //
   
pratnám pāti kā́vyam //
   
pratnáṃ pāti kā́viyam //


Verse: 9 
Halfverse: a    
evā́ punāná indrayúr mádam madiṣṭʰa vītáye /
   
evā́ punāná indrayúr
   
evá+ punānáḥ indrayúḥ
   
evā́ punāná indrayúr

Halfverse: b    
mádam madiṣṭʰa vītáye /
   
mádam madiṣṭʰa vītáye /
   
mádam madiṣṭʰa vītáye /

Halfverse: c    
gúhā cid dadʰiṣe gíraḥ //
   
gúhā cid dadʰiṣe gíraḥ //
   
gúhā cit dadʰiṣe gíraḥ //
   
gúhā cid dadʰiṣe gíraḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.