TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 729
Hymn: 6_(718)
Verse: 1
Halfverse: a
mandráyā
soma
dʰā́rayā
vŕ̥ṣā
pavasva
devayúḥ
/
mandráyā
soma
dʰā́rayā
mandráyā
soma
dʰā́rayā
mandráyā
soma
dʰā́rayā
Halfverse: b
vŕ̥ṣā
pavasva
devayúḥ
/
vŕ̥ṣā
pavasva
devayúḥ
/
vŕ̥ṣā
pavasva
devayúḥ
/
Halfverse: c
ávyo
vā́reṣv
asmayúḥ
//
ávyo
vā́reṣv
asmayúḥ
//
ávyaḥ
vā́reṣu
asmayúḥ
//
ávyo
vā́reṣu
asmayúḥ
//
Verse: 2
Halfverse: a
abʰí
tyám
mádyam
mádam
índav
índra
íti
kṣara
/
abʰí
tyám
mádyam
mádam
abʰí
tyám
mádyam
mádam
abʰí
tyám
mádiyam
mádam
Halfverse: b
índav
índra
íti
kṣara
/
índo
índraḥ
íti
kṣara
/
índav
índra
íti
kṣara
/
Halfverse: c
abʰí
vājíno
árvataḥ
//
abʰí
vājíno
árvataḥ
//
abʰí
vājínaḥ
árvataḥ
//
abʰí
vājíno
árvataḥ
//
Verse: 3
Halfverse: a
abʰí
tyám
pūrvyám
mádaṃ
suvānó
arṣa
pavítra
ā́
/
abʰí
tyám
pūrvyám
mádaṃ
abʰí
tyám
pūrvyám
mádam
abʰí
tyám
pūrviyám
mádaṃ
Halfverse: b
suvānó
arṣa
pavítra
ā́
/
suvānáḥ
arṣa
pavítre
ā́
/
svānó
ՙ
arṣa
pavítra
ā́
/
Halfverse: c
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
abʰí
vā́jam
utá
śrávaḥ
//
Verse: 4
Halfverse: a
ánu
drapsā́sa
índava
ā́po
ná
pravátāsaran
/
ánu
drapsā́sa
índava
ánu
drapsā́saḥ
índavaḥ
ánu
drapsā́sa
índava
Halfverse: b
ā́po
ná
pravátāsaran
/
ā́paḥ
ná
pravátā
asaran
/
ā́po
ná
pravátāsaran
/
Halfverse: c
punānā́
índram
āśata
//
punānā́
índram
āśata
//
punānā́ḥ
índram
āśata
//
punānā́
índram
āśata
//
Verse: 5
Halfverse: a
yám
átyam
iva
vājínam
mr̥jánti
yóṣaṇo
dáśa
/
yám
átyam
iva
vājínam
yám
átyam
iva
vājínam
yám
átyam
iva
vājínam
Halfverse: b
mr̥jánti
yóṣaṇo
dáśa
/
mr̥jánti
yóṣaṇaḥ
dáśa
/
mr̥jánti
yóṣaṇo
dáśa
/
Halfverse: c
váne
krī́ḷantam
átyavim
//
váne
krī́ḷantam
átyavim
//
váne
krī́ḷantam
átyavim
//
váne
krī́ḷantam
átyavim
//
Verse: 6
Halfverse: a
táṃ
góbʰir
vŕ̥ṣaṇaṃ
rásam
mádāya
devávītaye
/
táṃ
góbʰir
vŕ̥ṣaṇaṃ
rásam
tám
góbʰiḥ
vŕ̥ṣaṇam
rásam
táṃ
góbʰir
vŕ̥ṣaṇaṃ
rásam
Halfverse: b
mádāya
devávītaye
/
mádāya
devávītaye
/
mádāya
devávītaye
/
Halfverse: c
sutám
bʰárāya
sáṃ
sr̥ja
//
sutám
bʰárāya
sáṃ
sr̥ja
//
sutám
bʰárāya
sám
sr̥ja
//
sutám
bʰárāya
sáṃ
sr̥ja
//
Verse: 7
Halfverse: a
devó
devā́ya
dʰā́rayéndrāya
pavate
sutáḥ
/
devó
devā́ya
dʰā́rayā
_
deváḥ
devā́ya
dʰā́rayā
devó
devā́ya
dʰā́rayā
Halfverse: b
_índrāya
pavate
sutáḥ
/
índrāya
pavate
sutáḥ
/
índrāya
pavate
sutáḥ
/
Halfverse: c
páyo
yád
asya
pīpáyat
//
páyo
yád
asya
pīpáyat
//
páyaḥ
yát
asya
pīpáyat
//
páyo
yád
asya
pīpáyat
//
Verse: 8
Halfverse: a
ātmā́
yajñásya
ráṃhyā
suṣvāṇáḥ
pavate
sutáḥ
/
ātmā́
yajñásya
ráṃhyā
ātmā́
yajñásya
ráṃhyā
ātmā́
yajñásya
ráṃhiyā
Halfverse: b
suṣvāṇáḥ
pavate
sutáḥ
/
suṣvāṇáḥ
pavate
sutáḥ
/
suṣvāṇáḥ
pavate
sutáḥ
/
Halfverse: c
pratnáṃ
ní
pāti
kā́vyam
//
pratnáṃ
ní
pāti
kā́vyam
//
pratnám
ní
pāti
kā́vyam
//
pratnáṃ
ní
pāti
kā́viyam
//
Verse: 9
Halfverse: a
evā́
punāná
indrayúr
mádam
madiṣṭʰa
vītáye
/
evā́
punāná
indrayúr
evá+
punānáḥ
indrayúḥ
evā́
punāná
indrayúr
Halfverse: b
mádam
madiṣṭʰa
vītáye
/
mádam
madiṣṭʰa
vītáye
/
mádam
madiṣṭʰa
vītáye
/
Halfverse: c
gúhā
cid
dadʰiṣe
gíraḥ
//
gúhā
cid
dadʰiṣe
gíraḥ
//
gúhā
cit
dadʰiṣe
gíraḥ
//
gúhā
cid
dadʰiṣe
gíraḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.