TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 730
Previous part

Hymn: 7_(719) 
Verse: 1 
Halfverse: a    ásr̥gram índavaḥ patʰā́ dʰármann r̥tásya suśríyaḥ /
   
ásr̥gram índavaḥ patʰā́
   
ásr̥gram índavaḥ patʰā́
   
ásr̥gram índavaḥ patʰā́

Halfverse: b    
dʰármann r̥tásya suśríyaḥ /
   
dʰárman r̥tásya suśríyaḥ /
   
dʰármann r̥tásya suśríyaḥ /

Halfverse: c    
vidānā́ asya yójanam //
   
vidānā́ asya yójanam //
   
vidānā́ḥ asya yójanam //
   
vidānā́ asya yójanam //


Verse: 2 
Halfverse: a    
prá dʰā́rā mádʰvo agriyó mahī́r apó gāhate /
   
prá dʰā́rā mádʰvo agriyó
   
prá dʰā́rā mádʰvaḥ agriyáḥ
   
prá dʰā́rā mádʰvo agriyó

Halfverse: b    
mahī́r apó gāhate /
   
mahī́ḥ apáḥ gāhate /
   
mahī́r apó gāhate /

Halfverse: c    
havír havíṣṣu vándyaḥ //
   
havír havíṣṣu vándyaḥ //
   
havíḥ havíṣṣu vándyaḥ //
   
havír havíṣṣu vándiyaḥ //


Verse: 3 
Halfverse: a    
prá yujó vācó agriyó vŕ̥ṣā́va cakradad váne /
   
prá yujó vācó agriyó
   
prá yujáḥ vācáḥ agriyáḥ
   
prá yujó vācó agriyó

Halfverse: b    
vŕ̥ṣā́va cakradad váne /
   
vŕ̥ṣā áva cakradat váne /
   
vŕ̥ṣā́va cakradad váne /

Halfverse: c    
sádmābʰí satyó adʰvaráḥ //
   
sádmābʰí satyó adʰvaráḥ //
   
sádma abʰí satyáḥ adʰvaráḥ //
   
sádmābʰí satyó adʰvaráḥ //


Verse: 4 
Halfverse: a    
pári yát kā́vyā kavír nr̥mṇā́ vásāno árṣati /
   
pári yát kā́vyā kavír
   
pári yát kā́vyā kavíḥ
   
pári yát kā́viyā kavír

Halfverse: b    
nr̥mṇā́ vásāno árṣati /
   
nr̥mṇā́ vásānaḥ árṣati /
   
nr̥mṇā́ vásāno árṣati /

Halfverse: c    
svàr vājī́ siṣāsati //
   
svàr vājī́ siṣāsati //
   
svàr vājī́ siṣāsati //
   
súvar vājī́ siṣāsati //


Verse: 5 
Halfverse: a    
pávamāno abʰí spŕ̥dʰo víśo rā́jeva sīdati /
   
pávamāno abʰí spŕ̥dʰo
   
pávamānaḥ abʰí spŕ̥dʰaḥ
   
pávamāno abʰí spŕ̥dʰo

Halfverse: b    
víśo rā́jeva sīdati /
   
víśaḥ rā́jā iva sīdati /
   
víśo rā́jeva sīdati /

Halfverse: c    
yád īm r̥ṇvánti vedʰásaḥ //
   
yád īm r̥ṇvánti vedʰásaḥ //
   
yát īm r̥ṇvánti vedʰásaḥ //
   
yád īm r̥ṇvánti vedʰásaḥ //


Verse: 6 
Halfverse: a    
ávyo vā́re pári priyó hárir váneṣu sīdati /
   
ávyo vā́re pári priyó
   
ávyaḥ vā́re pári priyáḥ
   
ávyo vā́re pári priyó

Halfverse: b    
hárir váneṣu sīdati /
   
háriḥ váneṣu sīdati /
   
hárir váneṣu sīdati /

Halfverse: c    
rebʰó vanuṣyate matī́ //
   
rebʰó vanuṣyate matī́ //
   
rebʰáḥ vanuṣyate matī́ //
   
rebʰó vanuṣyate matī́ //


Verse: 7 
Halfverse: a    
vāyúm índram aśvínā sākám mádena gacʰati /
   
vāyúm índram aśvínā
   
vāyúm índram aśvínā
   
vāyúm índram aśvínā

Halfverse: b    
sākám mádena gacʰati /
   
sākám mádena gacʰati /
   
sākám mádena gacʰati /

Halfverse: c    
ráṇā asya dʰármabʰiḥ //
   
ráṇā asya dʰármabʰiḥ //
   
ráṇā ! yáḥ asya dʰármabʰiḥ //
   
ráṇā asya dʰármabʰiḥ //


Verse: 8 
Halfverse: a    
ā́ mitrā́váruṇā bʰágam mádʰvaḥ pavanta ūrmáyaḥ /
   
ā́ mitrā́váruṇā bʰágam
   
ā́ mitrā́váruṇā bʰágam
   
ā́ mitrā́váruṇā bʰágam

Halfverse: b    
mádʰvaḥ pavanta ūrmáyaḥ /
   
mádʰvaḥ pavante ūrmáyaḥ /
   
mádʰvaḥ pavanta ūrmáyaḥ /

Halfverse: c    
vidānā́ asya śákmabʰiḥ //
   
vidānā́ asya śákmabʰiḥ //
   
vidānā́ḥ asya śákmabʰiḥ //
   
vidānā́ asya śákmabʰiḥ //


Verse: 9 
Halfverse: a    
asmábʰyaṃ rodasī rayím mádʰvo vā́jasya sātáye /
   
asmábʰyaṃ rodasī rayím
   
asmábʰyam rodasī rayím
   
asmábʰyaṃ rodasī rayím

Halfverse: b    
mádʰvo vā́jasya sātáye /
   
mádʰvaḥ vā́jasya sātáye /
   
mádʰvo vā́jasya sātáye /

Halfverse: c    
śrávo vásūni sáṃ jitam //
   
śrávo vásūni sáṃ jitam //
   
śrávaḥ vásūni sám jitam //
   
śrávo vásūni sáṃ jitam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.