TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 730
Hymn: 7_(719)
Verse: 1
Halfverse: a
ásr̥gram
índavaḥ
patʰā́
dʰármann
r̥tásya
suśríyaḥ
/
ásr̥gram
índavaḥ
patʰā́
ásr̥gram
índavaḥ
patʰā́
ásr̥gram
índavaḥ
patʰā́
Halfverse: b
dʰármann
r̥tásya
suśríyaḥ
/
dʰárman
r̥tásya
suśríyaḥ
/
dʰármann
r̥tásya
suśríyaḥ
/
Halfverse: c
vidānā́
asya
yójanam
//
vidānā́
asya
yójanam
//
vidānā́ḥ
asya
yójanam
//
vidānā́
asya
yójanam
//
Verse: 2
Halfverse: a
prá
dʰā́rā
mádʰvo
agriyó
mahī́r
apó
ví
gāhate
/
prá
dʰā́rā
mádʰvo
agriyó
prá
dʰā́rā
mádʰvaḥ
agriyáḥ
prá
dʰā́rā
mádʰvo
agriyó
Halfverse: b
mahī́r
apó
ví
gāhate
/
mahī́ḥ
apáḥ
ví
gāhate
/
mahī́r
apó
ví
gāhate
/
Halfverse: c
havír
havíṣṣu
vándyaḥ
//
havír
havíṣṣu
vándyaḥ
//
havíḥ
havíṣṣu
vándyaḥ
//
havír
havíṣṣu
vándiyaḥ
//
Verse: 3
Halfverse: a
prá
yujó
vācó
agriyó
vŕ̥ṣā́va
cakradad
váne
/
prá
yujó
vācó
agriyó
prá
yujáḥ
vācáḥ
agriyáḥ
prá
yujó
vācó
agriyó
Halfverse: b
vŕ̥ṣā́va
cakradad
váne
/
vŕ̥ṣā
áva
cakradat
váne
/
vŕ̥ṣā́va
cakradad
váne
/
Halfverse: c
sádmābʰí
satyó
adʰvaráḥ
//
sádmābʰí
satyó
adʰvaráḥ
//
sádma
abʰí
satyáḥ
adʰvaráḥ
//
sádmābʰí
satyó
adʰvaráḥ
//
Verse: 4
Halfverse: a
pári
yát
kā́vyā
kavír
nr̥mṇā́
vásāno
árṣati
/
pári
yát
kā́vyā
kavír
pári
yát
kā́vyā
kavíḥ
pári
yát
kā́viyā
kavír
Halfverse: b
nr̥mṇā́
vásāno
árṣati
/
nr̥mṇā́
vásānaḥ
árṣati
/
nr̥mṇā́
vásāno
árṣati
/
Halfverse: c
svàr
vājī́
siṣāsati
//
svàr
vājī́
siṣāsati
//
svàr
vājī́
siṣāsati
//
súvar
vājī́
siṣāsati
//
Verse: 5
Halfverse: a
pávamāno
abʰí
spŕ̥dʰo
víśo
rā́jeva
sīdati
/
pávamāno
abʰí
spŕ̥dʰo
pávamānaḥ
abʰí
spŕ̥dʰaḥ
pávamāno
abʰí
spŕ̥dʰo
Halfverse: b
víśo
rā́jeva
sīdati
/
víśaḥ
rā́jā
iva
sīdati
/
víśo
rā́jeva
sīdati
/
Halfverse: c
yád
īm
r̥ṇvánti
vedʰásaḥ
//
yád
īm
r̥ṇvánti
vedʰásaḥ
//
yát
īm
r̥ṇvánti
vedʰásaḥ
//
yád
īm
r̥ṇvánti
vedʰásaḥ
//
Verse: 6
Halfverse: a
ávyo
vā́re
pári
priyó
hárir
váneṣu
sīdati
/
ávyo
vā́re
pári
priyó
ávyaḥ
vā́re
pári
priyáḥ
ávyo
vā́re
pári
priyó
Halfverse: b
hárir
váneṣu
sīdati
/
háriḥ
váneṣu
sīdati
/
hárir
váneṣu
sīdati
/
Halfverse: c
rebʰó
vanuṣyate
matī́
//
rebʰó
vanuṣyate
matī́
//
rebʰáḥ
vanuṣyate
matī́
//
rebʰó
vanuṣyate
matī́
//
Verse: 7
Halfverse: a
sá
vāyúm
índram
aśvínā
sākám
mádena
gacʰati
/
sá
vāyúm
índram
aśvínā
sá
vāyúm
índram
aśvínā
sá
vāyúm
índram
aśvínā
Halfverse: b
sākám
mádena
gacʰati
/
sākám
mádena
gacʰati
/
sākám
mádena
gacʰati
/
Halfverse: c
ráṇā
yó
asya
dʰármabʰiḥ
//
ráṇā
yó
asya
dʰármabʰiḥ
//
ráṇā
!
yáḥ
asya
dʰármabʰiḥ
//
ráṇā
yó
asya
dʰármabʰiḥ
//
Verse: 8
Halfverse: a
ā́
mitrā́váruṇā
bʰágam
mádʰvaḥ
pavanta
ūrmáyaḥ
/
ā́
mitrā́váruṇā
bʰágam
ā́
mitrā́váruṇā
bʰágam
ā́
mitrā́váruṇā
bʰágam
Halfverse: b
mádʰvaḥ
pavanta
ūrmáyaḥ
/
mádʰvaḥ
pavante
ūrmáyaḥ
/
mádʰvaḥ
pavanta
ūrmáyaḥ
/
Halfverse: c
vidānā́
asya
śákmabʰiḥ
//
vidānā́
asya
śákmabʰiḥ
//
vidānā́ḥ
asya
śákmabʰiḥ
//
vidānā́
asya
śákmabʰiḥ
//
Verse: 9
Halfverse: a
asmábʰyaṃ
rodasī
rayím
mádʰvo
vā́jasya
sātáye
/
asmábʰyaṃ
rodasī
rayím
asmábʰyam
rodasī
rayím
asmábʰyaṃ
rodasī
rayím
Halfverse: b
mádʰvo
vā́jasya
sātáye
/
mádʰvaḥ
vā́jasya
sātáye
/
mádʰvo
vā́jasya
sātáye
/
Halfverse: c
śrávo
vásūni
sáṃ
jitam
//
śrávo
vásūni
sáṃ
jitam
//
śrávaḥ
vásūni
sám
jitam
//
śrávo
vásūni
sáṃ
jitam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.