TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 731
Hymn: 8_(720)
Verse: 1
Halfverse: a
eté
sómā
abʰí
priyám
índrasya
kā́mam
akṣaran
/
eté
sómā
abʰí
priyám
eté
sómāḥ
abʰí
priyám
eté
sómā
abʰí
priyám
Halfverse: b
índrasya
kā́mam
akṣaran
/
índrasya
kā́mam
akṣaran
/
índrasya
kā́mam
akṣaran
/
Halfverse: c
várdʰanto
asya
vīryàm
//
várdʰanto
asya
vīryàm
//
várdʰantaḥ
asya
vīryàm
//
várdʰanto
asya
vīríyam
//
Verse: 2
Halfverse: a
punānā́saś
camūṣádo
gácʰanto
vāyúm
aśvínā
/
punānā́saś
camūṣádo
punānā́saḥ
camūṣádaḥ
punānā́saś
camūṣádo
Halfverse: b
gácʰanto
vāyúm
aśvínā
/
gácʰantaḥ
vāyúm
aśvínā
/
gácʰanto
vāyúm
aśvínā
/
Halfverse: c
té
no
dʰāntu
suvī́ryam
//
té
no
dʰāntu
suvī́ryam
//
té
naḥ
dʰāntu
suvī́ryam
//
té
no
dʰāntu
suvī́riyam
//
Verse: 3
Halfverse: a
índrasya
soma
rā́dʰase
punānó
hā́rdi
codaya
/
índrasya
soma
rā́dʰase
índrasya
soma
rā́dʰase
índrasya
soma
rā́dʰase
Halfverse: b
punānó
hā́rdi
codaya
/
punānáḥ
hā́rdi
codaya
/
punānó
hā́rdi
codaya
/
Halfverse: c
r̥tásya
yónim
āsádam
//
r̥tásya
yónim
āsádam
//
r̥tásya
yónim
āsádam
//
r̥tásya
yónim
āsádam
//
Verse: 4
Halfverse: a
mr̥jánti
tvā
dáśa
kṣípo
hinvánti
saptá
dʰītáyaḥ
/
mr̥jánti
tvā
dáśa
kṣípo
mr̥jánti
tvā
dáśa
kṣípaḥ
mr̥jánti
tvā
dáśa
kṣípo
Halfverse: b
hinvánti
saptá
dʰītáyaḥ
/
hinvánti
saptá
dʰītáyaḥ
/
hinvánti
saptá
dʰītáyaḥ
/
Halfverse: c
ánu
víprā
amādiṣuḥ
//
ánu
víprā
amādiṣuḥ
//
ánu
víprāḥ
amādiṣuḥ
//
ánu
víprā
amādiṣuḥ
//
Verse: 5
Halfverse: a
devébʰyas
tvā
mádāya
káṃ
sr̥jānám
áti
meṣyàḥ
/
devébʰyas
tvā
mádāya
káṃ
devébʰyaḥ
tvā
mádāya
kám
devébʰyas
tvā
mádāya
káṃ
Halfverse: b
sr̥jānám
áti
meṣyàḥ
/
sr̥jānám
áti
meṣyàḥ
/
sr̥jānám
áti
meṣíyaḥ
/
Halfverse: c
sáṃ
góbʰir
vāsayāmasi
//
sáṃ
góbʰir
vāsayāmasi
//
sám
góbʰiḥ
vāsayāmasi
//
sáṃ
góbʰir
vāsayāmasi
//
Verse: 6
Halfverse: a
punānáḥ
kaláśeṣv
ā́
vástrāṇy
aruṣó
háriḥ
/
punānáḥ
kaláśeṣv
ā́
punānáḥ
kaláśeṣu
ā́
punānáḥ
kaláśeṣu
ā́
Halfverse: b
vástrāṇy
aruṣó
háriḥ
/
vástrāṇi
aruṣáḥ
háriḥ
/
vástrāṇi
aruṣó
háriḥ
/
Halfverse: c
pári
gávyāny
avyata
//
pári
gávyāny
avyata
//
pári
gávyāni
avyata
//
pári
gávyāni
avyata
//
Verse: 7
Halfverse: a
magʰóna
ā́
pavasva
no
jahí
víśvā
ápa
dvíṣaḥ
/
magʰóna
ā́
pavasva
no
magʰónaḥ
ā́
pavasva
naḥ
magʰóna
ā́
pavasva
no
Halfverse: b
jahí
víśvā
ápa
dvíṣaḥ
/
jahí
víśvāḥ
ápa
dvíṣaḥ
/
jahí
víśvā
ápa
dvíṣaḥ
/
Halfverse: c
índo
sákʰāyam
ā́
viśa
//
índo
sákʰāyam
ā́
viśa
//
índo
sákʰāyam
ā́
viśa
//
índo
sákʰāyam
ā́
viśa
//
Verse: 8
Halfverse: a
vr̥ṣṭíṃ
diváḥ
pári
srava
dyumnám
pr̥tʰivyā́
ádʰi
/
vr̥ṣṭíṃ
diváḥ
pári
srava
vr̥ṣṭím
diváḥ
pári
srava
vr̥ṣṭíṃ
diváḥ
pári
srava
Halfverse: b
dyumnám
pr̥tʰivyā́
ádʰi
/
dyumnám
pr̥tʰivyā́ḥ
ádʰi
/
dyumnám
pr̥tʰiviyā́
ádʰi
/
Halfverse: c
sáho
naḥ
soma
pr̥tsú
dʰāḥ
//
sáho
naḥ
soma
\!\
pr̥tsú
dʰāḥ
//
sáhaḥ
naḥ
soma
pr̥tsú
dʰāḥ
//
sáho
naḥ
soma
pr̥tsú
dʰāḥ
//
Verse: 9
Halfverse: a
nr̥cákṣasaṃ
tvā
vayám
índrapītaṃ
svarvídam
/
nr̥cákṣasaṃ
tvā
vayám
nr̥cákṣasam
tvā
vayám
nr̥cákṣasaṃ
tuvā
vayám
Halfverse: b
índrapītaṃ
svarvídam
/
índrapītam
svarvídam
/
índrapītaṃ
suvarvídam
/
Halfverse: c
bʰakṣīmáhi
prajā́m
íṣam
//
bʰakṣīmáhi
prajā́m
íṣam
//
bʰakṣīmáhi
prajā́m
íṣam
//
bʰakṣīmáhi
prajā́m
íṣam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.