TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 731
Previous part

Hymn: 8_(720) 
Verse: 1 
Halfverse: a    eté sómā abʰí priyám índrasya kā́mam akṣaran /
   
eté sómā abʰí priyám
   
eté sómāḥ abʰí priyám
   
eté sómā abʰí priyám

Halfverse: b    
índrasya kā́mam akṣaran /
   
índrasya kā́mam akṣaran /
   
índrasya kā́mam akṣaran /

Halfverse: c    
várdʰanto asya vīryàm //
   
várdʰanto asya vīryàm //
   
várdʰantaḥ asya vīryàm //
   
várdʰanto asya vīríyam //


Verse: 2 
Halfverse: a    
punānā́saś camūṣádo gácʰanto vāyúm aśvínā /
   
punānā́saś camūṣádo
   
punānā́saḥ camūṣádaḥ
   
punānā́saś camūṣádo

Halfverse: b    
gácʰanto vāyúm aśvínā /
   
gácʰantaḥ vāyúm aśvínā /
   
gácʰanto vāyúm aśvínā /

Halfverse: c    
no dʰāntu suvī́ryam //
   
no dʰāntu suvī́ryam //
   
naḥ dʰāntu suvī́ryam //
   
no dʰāntu suvī́riyam //


Verse: 3 
Halfverse: a    
índrasya soma rā́dʰase punānó hā́rdi codaya /
   
índrasya soma rā́dʰase
   
índrasya soma rā́dʰase
   
índrasya soma rā́dʰase

Halfverse: b    
punānó hā́rdi codaya /
   
punānáḥ hā́rdi codaya /
   
punānó hā́rdi codaya /

Halfverse: c    
r̥tásya yónim āsádam //
   
r̥tásya yónim āsádam //
   
r̥tásya yónim āsádam //
   
r̥tásya yónim āsádam //


Verse: 4 
Halfverse: a    
mr̥jánti tvā dáśa kṣípo hinvánti saptá dʰītáyaḥ /
   
mr̥jánti tvā dáśa kṣípo
   
mr̥jánti tvā dáśa kṣípaḥ
   
mr̥jánti tvā dáśa kṣípo

Halfverse: b    
hinvánti saptá dʰītáyaḥ /
   
hinvánti saptá dʰītáyaḥ /
   
hinvánti saptá dʰītáyaḥ /

Halfverse: c    
ánu víprā amādiṣuḥ //
   
ánu víprā amādiṣuḥ //
   
ánu víprāḥ amādiṣuḥ //
   
ánu víprā amādiṣuḥ //


Verse: 5 
Halfverse: a    
devébʰyas tvā mádāya káṃ sr̥jānám áti meṣyàḥ /
   
devébʰyas tvā mádāya káṃ
   
devébʰyaḥ tvā mádāya kám
   
devébʰyas tvā mádāya káṃ

Halfverse: b    
sr̥jānám áti meṣyàḥ /
   
sr̥jānám áti meṣyàḥ /
   
sr̥jānám áti meṣíyaḥ /

Halfverse: c    
sáṃ góbʰir vāsayāmasi //
   
sáṃ góbʰir vāsayāmasi //
   
sám góbʰiḥ vāsayāmasi //
   
sáṃ góbʰir vāsayāmasi //


Verse: 6 
Halfverse: a    
punānáḥ kaláśeṣv ā́ vástrāṇy aruṣó háriḥ /
   
punānáḥ kaláśeṣv ā́
   
punānáḥ kaláśeṣu ā́
   
punānáḥ kaláśeṣu ā́

Halfverse: b    
vástrāṇy aruṣó háriḥ /
   
vástrāṇi aruṣáḥ háriḥ /
   
vástrāṇi aruṣó háriḥ /

Halfverse: c    
pári gávyāny avyata //
   
pári gávyāny avyata //
   
pári gávyāni avyata //
   
pári gávyāni avyata //


Verse: 7 
Halfverse: a    
magʰóna ā́ pavasva no jahí víśvā ápa dvíṣaḥ /
   
magʰóna ā́ pavasva no
   
magʰónaḥ ā́ pavasva naḥ
   
magʰóna ā́ pavasva no

Halfverse: b    
jahí víśvā ápa dvíṣaḥ /
   
jahí víśvāḥ ápa dvíṣaḥ /
   
jahí víśvā ápa dvíṣaḥ /

Halfverse: c    
índo sákʰāyam ā́ viśa //
   
índo sákʰāyam ā́ viśa //
   
índo sákʰāyam ā́ viśa //
   
índo sákʰāyam ā́ viśa //


Verse: 8 
Halfverse: a    
vr̥ṣṭíṃ diváḥ pári srava dyumnám pr̥tʰivyā́ ádʰi /
   
vr̥ṣṭíṃ diváḥ pári srava
   
vr̥ṣṭím diváḥ pári srava
   
vr̥ṣṭíṃ diváḥ pári srava

Halfverse: b    
dyumnám pr̥tʰivyā́ ádʰi /
   
dyumnám pr̥tʰivyā́ḥ ádʰi /
   
dyumnám pr̥tʰiviyā́ ádʰi /

Halfverse: c    
sáho naḥ soma pr̥tsú dʰāḥ //
   
sáho naḥ soma \!\ pr̥tsú dʰāḥ //
   
sáhaḥ naḥ soma pr̥tsú dʰāḥ //
   
sáho naḥ soma pr̥tsú dʰāḥ //


Verse: 9 
Halfverse: a    
nr̥cákṣasaṃ tvā vayám índrapītaṃ svarvídam /
   
nr̥cákṣasaṃ tvā vayám
   
nr̥cákṣasam tvā vayám
   
nr̥cákṣasaṃ tuvā vayám

Halfverse: b    
índrapītaṃ svarvídam /
   
índrapītam svarvídam /
   
índrapītaṃ suvarvídam /

Halfverse: c    
bʰakṣīmáhi prajā́m íṣam //
   
bʰakṣīmáhi prajā́m íṣam //
   
bʰakṣīmáhi prajā́m íṣam //
   
bʰakṣīmáhi prajā́m íṣam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.