TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 732
Previous part

Hymn: 9_(721) 
Verse: 1 
Halfverse: a    pári priyā́ diváḥ kavír váyāṃsi naptyòr hitáḥ /
   
pári priyā́ diváḥ kavír
   
pári priyā́ diváḥ kavíḥ
   
pári priyā́ diváḥ kavír

Halfverse: b    
váyāṃsi naptyòr hitáḥ /
   
váyāṃsi naptyòḥ hitáḥ /
   
váyāṃsi naptíyor hitáḥ /

Halfverse: c    
suvānó yāti kavíkratuḥ //
   
suvānó yāti kavíkratuḥ //
   
suvānáḥ yāti kavíkratuḥ //
   
svānó ՙ yāti kavíkratuḥ //


Verse: 2 
Halfverse: a    
prá-pra kṣáyāya pányase jánāya júṣṭo adrúhe /
   
prá-pra kṣáyāya pányase
   
prá-pra kṣáyāya pányase
   
prá-pra kṣáyāya pányase

Halfverse: b    
jánāya júṣṭo adrúhe /
   
jánāya júṣṭaḥ adrúhe /
   
jánāya júṣṭo adrúhe /

Halfverse: c    
vīty àrṣa cániṣṭʰayā //
   
vīty àrṣa cániṣṭʰayā //
   
vītī́ arṣa cániṣṭʰayā //
   
vītī́ arṣa cániṣṭʰayā //


Verse: 3 
Halfverse: a    
sūnúr mātárā śúcir jātó jāté arocayat /
   
sūnúr mātárā śúcir
   
sūnúḥ mātárā śúciḥ
   
sūnúr mātárā śúcir

Halfverse: b    
jātó jāté arocayat /
   
jātáḥ jāté arocayat /
   
jātó jāté arocayat /

Halfverse: c    
mahā́n mahī́ r̥tāvŕ̥dʰā //
   
mahā́n mahī́ r̥tāvŕ̥dʰā //
   
mahā́n mahī́ r̥tāvŕ̥dʰā //
   
mahā́n mahī́ r̥tāvŕ̥dʰā //


Verse: 4 
Halfverse: a    
saptá dʰītíbʰir hitó nadyò ajinvad adrúhaḥ /
   
saptá dʰītíbʰir hitó
   
saptá dʰītíbʰiḥ hitáḥ
   
saptá dʰītíbʰir hitó

Halfverse: b    
nadyò ajinvad adrúhaḥ /
   
nadyàḥ ajinvat adrúhaḥ /
   
nadyò ajinvad adrúhaḥ /

Halfverse: c    
yā́ ékam ákṣi vāvr̥dʰúḥ //
   
yā́ ékam ákṣi vāvr̥dʰúḥ //
   
yā́ḥ ékam ákṣi vāvr̥dʰúḥ //
   
yā́ ékam ákṣi vāvr̥dʰúḥ //


Verse: 5 
Halfverse: a    
tā́ abʰí sántam ástr̥tam mahé yúvānam ā́ dadʰuḥ /
   
tā́ abʰí sántam ástr̥tam
   
tā́ḥ abʰí sántam ástr̥tam
   
tā́ abʰí sántam ástr̥tam

Halfverse: b    
mahé yúvānam ā́ dadʰuḥ /
   
mahé yúvānam ā́ dadʰuḥ /
   
mahé yúvānam ā́ dadʰuḥ /

Halfverse: c    
índum indra táva vraté //
   
índum indra táva vraté //
   
índum indra táva vraté //
   
índum indra táva vraté //


Verse: 6 
Halfverse: a    
abʰí váhnir ámartyaḥ saptá paśyati vā́vahiḥ /
   
abʰí váhnir ámartyaḥ
   
abʰí váhniḥ ámartyaḥ
   
abʰí váhnir ámartiyaḥ

Halfverse: b    
saptá paśyati vā́vahiḥ /
   
saptá paśyati vā́vahiḥ /
   
saptá paśyati vā́vahiḥ /

Halfverse: c    
krívir devī́r atarpayat //
   
krívir devī́r atarpayat //
   
kríviḥ devī́ḥ atarpayat //
   
krívir devī́r atarpayat //


Verse: 7 
Halfverse: a    
ávā kálpeṣu naḥ pumas támāṃsi soma yódʰyā /
   
ávā kálpeṣu naḥ pumas
   
áva+ kálpeṣu naḥ pumaḥ
   
ávā kálpeṣu naḥ pumas

Halfverse: b    
támāṃsi soma yódʰyā /
   
támāṃsi soma yódʰyā /
   
támāṃsi soma yódʰiyā /

Halfverse: c    
tā́ni punāna jaṅgʰanaḥ //
   
tā́ni punāna jaṅgʰanaḥ //
   
tā́ni punāna jaṅgʰanaḥ //
   
tā́ni punāna jaṅgʰanaḥ //


Verse: 8 
Halfverse: a    
nū́ návyase návīyase sūktā́ya sādʰayā patʰáḥ /
   
nū́ návyase návīyase
   
nú+ návyase návīyase
   
nū́ návyase návīyase

Halfverse: b    
sūktā́ya sādʰayā patʰáḥ /
   
sūktā́ya sādʰaya+ patʰáḥ /
   
sūktā́ya sādʰayā patʰáḥ /

Halfverse: c    
pratnavád rocayā rúcaḥ //
   
pratnavád rocayā rúcaḥ //
   
pratnavát rocaya+ rúcaḥ //
   
pratnavád rocayā rúcaḥ //


Verse: 9 
Halfverse: a    
pávamāna máhi śrávo gā́m áśvaṃ rāsi vīrávat /
   
pávamāna máhi śrávo
   
pávamāna máhi śrávaḥ
   
pávamāna máhi śrávo

Halfverse: b    
gā́m áśvaṃ rāsi vīrávat /
   
gā́m áśvam rāsi vīrávat /
   
gā́m áśvaṃ rāsi vīrávat /

Halfverse: c    
sánā medʰā́ṃ sánā svàḥ //
   
sánā medʰā́ṃ sánā svàḥ //
   
sána+ medʰā́m sána+ svàr //
   
sánā medʰā́ṃ sánā súvaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.