TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 732
Hymn: 9_(721)
Verse: 1
Halfverse: a
pári
priyā́
diváḥ
kavír
váyāṃsi
naptyòr
hitáḥ
/
pári
priyā́
diváḥ
kavír
pári
priyā́
diváḥ
kavíḥ
pári
priyā́
diváḥ
kavír
Halfverse: b
váyāṃsi
naptyòr
hitáḥ
/
váyāṃsi
naptyòḥ
hitáḥ
/
váyāṃsi
naptíyor
hitáḥ
/
Halfverse: c
suvānó
yāti
kavíkratuḥ
//
suvānó
yāti
kavíkratuḥ
//
suvānáḥ
yāti
kavíkratuḥ
//
svānó
ՙ
yāti
kavíkratuḥ
//
Verse: 2
Halfverse: a
prá-pra
kṣáyāya
pányase
jánāya
júṣṭo
adrúhe
/
prá-pra
kṣáyāya
pányase
prá-pra
kṣáyāya
pányase
prá-pra
kṣáyāya
pányase
Halfverse: b
jánāya
júṣṭo
adrúhe
/
jánāya
júṣṭaḥ
adrúhe
/
jánāya
júṣṭo
adrúhe
/
Halfverse: c
vīty
àrṣa
cániṣṭʰayā
//
vīty
àrṣa
cániṣṭʰayā
//
vītī́
arṣa
cániṣṭʰayā
//
vītī́
arṣa
cániṣṭʰayā
//
Verse: 3
Halfverse: a
sá
sūnúr
mātárā
śúcir
jātó
jāté
arocayat
/
sá
sūnúr
mātárā
śúcir
sá
sūnúḥ
mātárā
śúciḥ
sá
sūnúr
mātárā
śúcir
Halfverse: b
jātó
jāté
arocayat
/
jātáḥ
jāté
arocayat
/
jātó
jāté
arocayat
/
Halfverse: c
mahā́n
mahī́
r̥tāvŕ̥dʰā
//
mahā́n
mahī́
r̥tāvŕ̥dʰā
//
mahā́n
mahī́
r̥tāvŕ̥dʰā
//
mahā́n
mahī́
r̥tāvŕ̥dʰā
//
Verse: 4
Halfverse: a
sá
saptá
dʰītíbʰir
hitó
nadyò
ajinvad
adrúhaḥ
/
sá
saptá
dʰītíbʰir
hitó
sá
saptá
dʰītíbʰiḥ
hitáḥ
sá
saptá
dʰītíbʰir
hitó
Halfverse: b
nadyò
ajinvad
adrúhaḥ
/
nadyàḥ
ajinvat
adrúhaḥ
/
nadyò
ajinvad
adrúhaḥ
/
Halfverse: c
yā́
ékam
ákṣi
vāvr̥dʰúḥ
//
yā́
ékam
ákṣi
vāvr̥dʰúḥ
//
yā́ḥ
ékam
ákṣi
vāvr̥dʰúḥ
//
yā́
ékam
ákṣi
vāvr̥dʰúḥ
//
Verse: 5
Halfverse: a
tā́
abʰí
sántam
ástr̥tam
mahé
yúvānam
ā́
dadʰuḥ
/
tā́
abʰí
sántam
ástr̥tam
tā́ḥ
abʰí
sántam
ástr̥tam
tā́
abʰí
sántam
ástr̥tam
Halfverse: b
mahé
yúvānam
ā́
dadʰuḥ
/
mahé
yúvānam
ā́
dadʰuḥ
/
mahé
yúvānam
ā́
dadʰuḥ
/
Halfverse: c
índum
indra
táva
vraté
//
índum
indra
táva
vraté
//
índum
indra
táva
vraté
//
índum
indra
táva
vraté
//
Verse: 6
Halfverse: a
abʰí
váhnir
ámartyaḥ
saptá
paśyati
vā́vahiḥ
/
abʰí
váhnir
ámartyaḥ
abʰí
váhniḥ
ámartyaḥ
abʰí
váhnir
ámartiyaḥ
Halfverse: b
saptá
paśyati
vā́vahiḥ
/
saptá
paśyati
vā́vahiḥ
/
saptá
paśyati
vā́vahiḥ
/
Halfverse: c
krívir
devī́r
atarpayat
//
krívir
devī́r
atarpayat
//
kríviḥ
devī́ḥ
atarpayat
//
krívir
devī́r
atarpayat
//
Verse: 7
Halfverse: a
ávā
kálpeṣu
naḥ
pumas
támāṃsi
soma
yódʰyā
/
ávā
kálpeṣu
naḥ
pumas
áva+
kálpeṣu
naḥ
pumaḥ
ávā
kálpeṣu
naḥ
pumas
Halfverse: b
támāṃsi
soma
yódʰyā
/
támāṃsi
soma
yódʰyā
/
támāṃsi
soma
yódʰiyā
/
Halfverse: c
tā́ni
punāna
jaṅgʰanaḥ
//
tā́ni
punāna
jaṅgʰanaḥ
//
tā́ni
punāna
jaṅgʰanaḥ
//
tā́ni
punāna
jaṅgʰanaḥ
//
Verse: 8
Halfverse: a
nū́
návyase
návīyase
sūktā́ya
sādʰayā
patʰáḥ
/
nū́
návyase
návīyase
nú+
návyase
návīyase
nū́
návyase
návīyase
Halfverse: b
sūktā́ya
sādʰayā
patʰáḥ
/
sūktā́ya
sādʰaya+
patʰáḥ
/
sūktā́ya
sādʰayā
patʰáḥ
/
Halfverse: c
pratnavád
rocayā
rúcaḥ
//
pratnavád
rocayā
rúcaḥ
//
pratnavát
rocaya+
rúcaḥ
//
pratnavád
rocayā
rúcaḥ
//
Verse: 9
Halfverse: a
pávamāna
máhi
śrávo
gā́m
áśvaṃ
rāsi
vīrávat
/
pávamāna
máhi
śrávo
pávamāna
máhi
śrávaḥ
pávamāna
máhi
śrávo
Halfverse: b
gā́m
áśvaṃ
rāsi
vīrávat
/
gā́m
áśvam
rāsi
vīrávat
/
gā́m
áśvaṃ
rāsi
vīrávat
/
Halfverse: c
sánā
medʰā́ṃ
sánā
svàḥ
//
sánā
medʰā́ṃ
sánā
svàḥ
//
sána+
medʰā́m
sána+
svàr
//
sánā
medʰā́ṃ
sánā
súvaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.