TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 733
Previous part

Hymn: 10_(722) 
Verse: 1 
Halfverse: a    prá svānā́so rátʰā ivā́rvanto śravasyávaḥ /
   
prá svānā́so rátʰā iva_
   
prá svānā́saḥ rátʰāḥ iva
   
prá svānā́so rátʰā iva

Halfverse: b    
_árvanto śravasyávaḥ /
   
árvantaḥ śravasyávaḥ /
   
árvanto śravasyávaḥ /

Halfverse: c    
sómāso rāyé akramuḥ //
   
sómāso rāyé akramuḥ //
   
sómāsaḥ rāyé akramuḥ //
   
sómāso rāyé akramuḥ //


Verse: 2 
Halfverse: a    
hinvānā́so rátʰā iva dadʰanviré gábʰastyoḥ /
   
hinvānā́so rátʰā iva
   
hinvānā́saḥ rátʰāḥ iva
   
hinvānā́so rátʰā iva

Halfverse: b    
dadʰanviré gábʰastyoḥ /
   
dadʰanviré gábʰastyoḥ /
   
dadʰanviré gábʰastiyoḥ /

Halfverse: c    
bʰárāsaḥ kāríṇām iva //
   
bʰárāsaḥ kāríṇām iva //
   
bʰárāsaḥ kāríṇām iva //
   
bʰárāsaḥ kāríṇām iva //


Verse: 3 
Halfverse: a    
rā́jāno práśastibʰiḥ sómāso góbʰir añjate /
   
rā́jāno práśastibʰiḥ
   
rā́jānaḥ práśastibʰiḥ
   
rā́jāno práśastibʰiḥ

Halfverse: b    
sómāso góbʰir añjate /
   
sómāsaḥ góbʰiḥ añjate /
   
sómāso góbʰir añjate /

Halfverse: c    
yajñó saptá dʰātŕ̥bʰiḥ //
   
yajñó saptá dʰātŕ̥bʰiḥ //
   
yajñáḥ saptá dʰātŕ̥bʰiḥ //
   
yajñó saptá dʰātŕ̥bʰiḥ //


Verse: 4 
Halfverse: a    
pári suvānā́sa índavo mádāya barháṇā girā́ /
   
pári suvānā́sa índavo
   
pári suvānā́saḥ índavaḥ
   
pári svānā́sa ՙ índavo

Halfverse: b    
mádāya barháṇā girā́ /
   
mádāya barháṇā girā́ /
   
mádāya barháṇā girā́ /

Halfverse: c    
sutā́ arṣanti dʰā́rayā //
   
sutā́ arṣanti dʰā́rayā //
   
sutā́ḥ arṣanti dʰā́rayā //
   
sutā́ arṣanti dʰā́rayā //


Verse: 5 
Halfverse: a    
āpānā́so vivásvato jánanta uṣáso bʰágam /
   
āpānā́so vivásvato
   
āpānā́saḥ vivásvataḥ
   
āpānā́so vivásvato

Halfverse: b    
jánanta uṣáso bʰágam /
   
jánantaḥ uṣásaḥ bʰágam /
   
jánanta uṣáso bʰágam /

Halfverse: c    
sū́rā áṇvaṃ tanvate //
   
sū́rā áṇvaṃ tanvate //
   
sū́rāḥ áṇvam tanvate //
   
sū́rā áṇvaṃ tanvate //


Verse: 6 
Halfverse: a    
ápa dvā́rā matīnā́m pratnā́ r̥ṇvanti kārávaḥ /
   
ápa dvā́rā matīnā́m
   
ápa dvā́rā matīnā́m
   
ápa dvā́rā matīnâám

Halfverse: b    
pratnā́ r̥ṇvanti kārávaḥ /
   
pratnā́ḥ r̥ṇvanti kārávaḥ /
   
pratnā́ r̥ṇvanti kārávaḥ /

Halfverse: c    
vŕ̥ṣṇo hárasa āyávaḥ //
   
vŕ̥ṣṇo hárasa āyávaḥ //
   
vŕ̥ṣṇaḥ hárase āyávaḥ //
   
vŕ̥ṣṇo hárasa āyávaḥ //


Verse: 7 
Halfverse: a    
samīcīnā́sa āsate hótāraḥ saptájāmayaḥ /
   
samīcīnā́sa āsate
   
samīcīnā́saḥ āsate
   
samīcīnā́sa āsate

Halfverse: b    
hótāraḥ saptájāmayaḥ /
   
hótāraḥ saptájāmayaḥ /
   
hótāraḥ saptájāmayaḥ /

Halfverse: c    
padám ékasya píprataḥ //
   
padám ékasya píprataḥ //
   
padám ékasya píprataḥ //
   
padám ékasya píprataḥ //


Verse: 8 
Halfverse: a    
nā́bʰā nā́bʰiṃ na ā́ dade cákṣuś cit sū́rye sácā /
   
nā́bʰā nā́bʰiṃ na ā́ dade
   
nā́bʰā nā́bʰim naḥ ā́ dade
   
nā́bʰā nā́bʰiṃ na ā́ dade

Halfverse: b    
cákṣuś cit sū́rye sácā /
   
cákṣuḥ cit sū́rye sácā /
   
cákṣuś cit sū́riye sácā /

Halfverse: c    
kavér ápatyam ā́ duhe //
   
kavér ápatyam ā́ duhe //
   
kavéḥ ápatyam ā́ duhe //
   
kavér ápatyam ā́ duhe //


Verse: 9 
Halfverse: a    
abʰí priyā́ divás padám adʰvaryúbʰir gúhā hitám /
   
abʰí priyā́ divás padám
   
abʰí priyā́ diváḥ padám
   
abʰí priyā́ divás padám

Halfverse: b    
adʰvaryúbʰir gúhā hitám /
   
adʰvaryúbʰiḥ gúhā hitám /
   
adʰvaryúbʰir gúhā hitám /

Halfverse: c    
sū́raḥ paśyati cákṣasā //
   
sū́raḥ paśyati cákṣasā //
   
sū́raḥ paśyati cákṣasā //
   
sū́raḥ paśyati cákṣasā //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.