TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 733
Hymn: 10_(722)
Verse: 1
Halfverse: a
prá
svānā́so
rátʰā
ivā́rvanto
ná
śravasyávaḥ
/
prá
svānā́so
rátʰā
iva
_
prá
svānā́saḥ
rátʰāḥ
iva
prá
svānā́so
rátʰā
iva
Halfverse: b
_árvanto
ná
śravasyávaḥ
/
árvantaḥ
ná
śravasyávaḥ
/
árvanto
ná
śravasyávaḥ
/
Halfverse: c
sómāso
rāyé
akramuḥ
//
sómāso
rāyé
akramuḥ
//
sómāsaḥ
rāyé
akramuḥ
//
sómāso
rāyé
akramuḥ
//
Verse: 2
Halfverse: a
hinvānā́so
rátʰā
iva
dadʰanviré
gábʰastyoḥ
/
hinvānā́so
rátʰā
iva
hinvānā́saḥ
rátʰāḥ
iva
hinvānā́so
rátʰā
iva
Halfverse: b
dadʰanviré
gábʰastyoḥ
/
dadʰanviré
gábʰastyoḥ
/
dadʰanviré
gábʰastiyoḥ
/
Halfverse: c
bʰárāsaḥ
kāríṇām
iva
//
bʰárāsaḥ
kāríṇām
iva
//
bʰárāsaḥ
kāríṇām
iva
//
bʰárāsaḥ
kāríṇām
iva
//
Verse: 3
Halfverse: a
rā́jāno
ná
práśastibʰiḥ
sómāso
góbʰir
añjate
/
rā́jāno
ná
práśastibʰiḥ
rā́jānaḥ
ná
práśastibʰiḥ
rā́jāno
ná
práśastibʰiḥ
Halfverse: b
sómāso
góbʰir
añjate
/
sómāsaḥ
góbʰiḥ
añjate
/
sómāso
góbʰir
añjate
/
Halfverse: c
yajñó
ná
saptá
dʰātŕ̥bʰiḥ
//
yajñó
ná
saptá
dʰātŕ̥bʰiḥ
//
yajñáḥ
ná
saptá
dʰātŕ̥bʰiḥ
//
yajñó
ná
saptá
dʰātŕ̥bʰiḥ
//
Verse: 4
Halfverse: a
pári
suvānā́sa
índavo
mádāya
barháṇā
girā́
/
pári
suvānā́sa
índavo
pári
suvānā́saḥ
índavaḥ
pári
svānā́sa
ՙ
índavo
Halfverse: b
mádāya
barháṇā
girā́
/
mádāya
barháṇā
girā́
/
mádāya
barháṇā
girā́
/
Halfverse: c
sutā́
arṣanti
dʰā́rayā
//
sutā́
arṣanti
dʰā́rayā
//
sutā́ḥ
arṣanti
dʰā́rayā
//
sutā́
arṣanti
dʰā́rayā
//
Verse: 5
Halfverse: a
āpānā́so
vivásvato
jánanta
uṣáso
bʰágam
/
āpānā́so
vivásvato
āpānā́saḥ
vivásvataḥ
āpānā́so
vivásvato
Halfverse: b
jánanta
uṣáso
bʰágam
/
jánantaḥ
uṣásaḥ
bʰágam
/
jánanta
uṣáso
bʰágam
/
Halfverse: c
sū́rā
áṇvaṃ
ví
tanvate
//
sū́rā
áṇvaṃ
ví
tanvate
//
sū́rāḥ
áṇvam
ví
tanvate
//
sū́rā
áṇvaṃ
ví
tanvate
//
Verse: 6
Halfverse: a
ápa
dvā́rā
matīnā́m
pratnā́
r̥ṇvanti
kārávaḥ
/
ápa
dvā́rā
matīnā́m
ápa
dvā́rā
matīnā́m
ápa
dvā́rā
matīnâám
Halfverse: b
pratnā́
r̥ṇvanti
kārávaḥ
/
pratnā́ḥ
r̥ṇvanti
kārávaḥ
/
pratnā́
r̥ṇvanti
kārávaḥ
/
Halfverse: c
vŕ̥ṣṇo
hárasa
āyávaḥ
//
vŕ̥ṣṇo
hárasa
āyávaḥ
//
vŕ̥ṣṇaḥ
hárase
āyávaḥ
//
vŕ̥ṣṇo
hárasa
āyávaḥ
//
Verse: 7
Halfverse: a
samīcīnā́sa
āsate
hótāraḥ
saptájāmayaḥ
/
samīcīnā́sa
āsate
samīcīnā́saḥ
āsate
samīcīnā́sa
āsate
Halfverse: b
hótāraḥ
saptájāmayaḥ
/
hótāraḥ
saptájāmayaḥ
/
hótāraḥ
saptájāmayaḥ
/
Halfverse: c
padám
ékasya
píprataḥ
//
padám
ékasya
píprataḥ
//
padám
ékasya
píprataḥ
//
padám
ékasya
píprataḥ
//
Verse: 8
Halfverse: a
nā́bʰā
nā́bʰiṃ
na
ā́
dade
cákṣuś
cit
sū́rye
sácā
/
nā́bʰā
nā́bʰiṃ
na
ā́
dade
nā́bʰā
nā́bʰim
naḥ
ā́
dade
nā́bʰā
nā́bʰiṃ
na
ā́
dade
Halfverse: b
cákṣuś
cit
sū́rye
sácā
/
cákṣuḥ
cit
sū́rye
sácā
/
cákṣuś
cit
sū́riye
sácā
/
Halfverse: c
kavér
ápatyam
ā́
duhe
//
kavér
ápatyam
ā́
duhe
//
kavéḥ
ápatyam
ā́
duhe
//
kavér
ápatyam
ā́
duhe
//
Verse: 9
Halfverse: a
abʰí
priyā́
divás
padám
adʰvaryúbʰir
gúhā
hitám
/
abʰí
priyā́
divás
padám
abʰí
priyā́
diváḥ
padám
abʰí
priyā́
divás
padám
Halfverse: b
adʰvaryúbʰir
gúhā
hitám
/
adʰvaryúbʰiḥ
gúhā
hitám
/
adʰvaryúbʰir
gúhā
hitám
/
Halfverse: c
sū́raḥ
paśyati
cákṣasā
//
sū́raḥ
paśyati
cákṣasā
//
sū́raḥ
paśyati
cákṣasā
//
sū́raḥ
paśyati
cákṣasā
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.