TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 734
Hymn: 11_(723)
Verse: 1
Halfverse: a
úpāsmai
gāyatā
naraḥ
pávamānāyéndave
/
úpāsmai
gāyatā
naraḥ
úpa
asmai
gāyata+
naraḥ
úpāsmai
gāyatā
naraḥ
Halfverse: b
pávamānāyéndave
/
pávamānāya
índave
/
pávamānāya
índave
/
Halfverse: c
abʰí
devā́m̐
íyakṣate
//
abʰí
devā́m̐
íyakṣate
//
abʰí
devā́n
íyakṣate
//
abʰí
devā́m̐
íyakṣate
//
Verse: 2
Halfverse: a
abʰí
te
mádʰunā
páyó
'tʰarvāṇo
aśiśrayuḥ
/
abʰí
te
mádʰunā
páyó
abʰí
te
mádʰunā
páyaḥ
abʰí
te
mádʰunā
páyo
Halfverse: b
'tʰarvāṇo
aśiśrayuḥ
/
átʰarvāṇaḥ
aśiśrayuḥ
/
átʰarvāṇo
aśiśrayuḥ
/
Halfverse: c
deváṃ
devā́ya
devayú
//
deváṃ
devā́ya
devayú
//
devám
devā́ya
devayú
//
deváṃ
devā́ya
devayú
//
Verse: 3
Halfverse: a
sá
naḥ
pavasva
śáṃ
gáve
śáṃ
jánāya
śám
árvate
/
sá
naḥ
pavasva
śáṃ
gáve
sá
naḥ
pavasva
śám
gáve
sá
naḥ
pavasva
śáṃ
gáve
Halfverse: b
śáṃ
jánāya
śám
árvate
/
śám
jánāya
śám
árvate
/
śáṃ
jánāya
śám
árvate
/
Halfverse: c
śáṃ
rājann
óṣadʰībʰyaḥ
//
śáṃ
rājann
óṣadʰībʰyaḥ
//
śám
rājan
óṣadʰībʰyaḥ
//
śáṃ
rājann
óṣadʰībʰiyaḥ
//
Verse: 4
Halfverse: a
babʰráve
nú
svátavase
'ruṇā́ya
divispŕ̥śe
/
babʰráve
nú
svátavase
babʰráve
nú
svátavase
babʰráve
nú
svátavase
Halfverse: b
'ruṇā́ya
divispŕ̥śe
/
aruṇā́ya
divispŕ̥śe
/
aruṇā́ya
divispŕ̥śe
/
Halfverse: c
sómāya
gātʰám
arcata
//
sómāya
gātʰám
arcata
//
sómāya
gātʰám
arcata
//
sómāya
gātʰám
arcata
//
Verse: 5
Halfverse: a
hástacyutebʰir
ádribʰiḥ
sutáṃ
sómam
punītana
/
hástacyutebʰir
ádribʰiḥ
hástacyutebʰiḥ
ádribʰiḥ
hástacyutebʰir
ádribʰiḥ
Halfverse: b
sutáṃ
sómam
punītana
/
sutám
sómam
punītana
/
sutáṃ
sómam
punītana
/
Halfverse: c
mádʰāv
ā́
dʰāvatā
mádʰu
//
mádʰāv
ā́
dʰāvatā
mádʰu
//
mádʰau
ā́
dʰāvata+
mádʰu
//
mádʰāv
ā́
dʰāvatā
mádʰu
//
Verse: 6
Halfverse: a
námaséd
úpa
sīdata
dadʰnéd
abʰí
śrīṇītana
/
námaséd
úpa
sīdata
námasā
ít
úpa
sīdata
námaséd
úpa
sīdata
Halfverse: b
dadʰnéd
abʰí
śrīṇītana
/
dadʰnā́
ít
abʰí
śrīṇītana
/
dadʰnéd
abʰí
śriṇītana
ՙ
/
Halfverse: c
índum
índre
dadʰātana
//
índum
índre
dadʰātana
//
índum
índre
dadʰātana
//
índum
índre
dadʰātana
//
Verse: 7
Halfverse: a
amitrahā́
vícarṣaṇiḥ
pávasva
soma
śáṃ
gáve
/
amitrahā́
vícarṣaṇiḥ
amitrahā́
vícarṣaṇiḥ
amitrahā́
vícarṣaṇiḥ
Halfverse: b
pávasva
soma
śáṃ
gáve
/
pávasva
soma
śám
gáve
/
pávasva
soma
śáṃ
gáve
/
Halfverse: c
devébʰyo
anukāmakŕ̥t
//
devébʰyo
anukāmakŕ̥t
//
devébʰyaḥ
anukāmakŕ̥t
//
devébʰyo
anukāmakŕ̥t
//
Verse: 8
Halfverse: a
índrāya
soma
pā́tave
mádāya
pári
ṣicyase
/
índrāya
soma
pā́tave
índrāya
soma
pā́tave
índrāya
soma
pā́tave
Halfverse: b
mádāya
pári
ṣicyase
/
mádāya
pári
sicyase
/
mádāya
pári
ṣicyase
/
Halfverse: c
manaścín
mánasas
pátiḥ
//
manaścín
mánasas
pátiḥ
//
manaścít
mánasaḥ
pátiḥ
//
manaścín
mánasas
pátiḥ
//
Verse: 9
Halfverse: a
pávamāna
suvī́ryaṃ
rayíṃ
soma
rirīhi
naḥ
/
pávamāna
suvī́ryaṃ
pávamāna
suvī́ryam
pávamāna
suvī́riyaṃ
Halfverse: b
rayíṃ
soma
rirīhi
naḥ
/
rayím
soma
rirīhi
naḥ
/
rayíṃ
soma
rirīhi
naḥ
/
Halfverse: c
índav
índreṇa
no
yujā́
//
índav
índreṇa
no
yujā́
//
índo
índreṇa
naḥ
yujā́
//
índav
índreṇa
no
yujā́
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.