TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 739
Previous part

Hymn: 16_(728) 
Verse: 1 
Halfverse: a    prá te sotā́ra oṇyò rásam mádāya gʰŕ̥ṣvaye /
   
prá te sotā́ra oṇyò
   
prá te sotā́raḥ oṇyòḥ
   
prá te sotā́ra oṇíyo

Halfverse: b    
rásam mádāya gʰŕ̥ṣvaye /
   
rásam mádāya gʰŕ̥ṣvaye /
   
rásam mádāya gʰŕ̥ṣvaye /

Halfverse: c    
sárgo takty étaśaḥ //
   
sárgo takty étaśaḥ //
   
sárgaḥ takti étaśaḥ //
   
sárgo takti étaśaḥ //


Verse: 2 
Halfverse: a    
krátvā dákṣasya ratʰyàm apó vásānam ándʰasā /
   
krátvā dákṣasya ratʰyàm
   
krátvā dákṣasya ratʰyàm
   
krátvā dákṣasya ratʰíyam

Halfverse: b    
apó vásānam ándʰasā /
   
apáḥ vásānam ándʰasā /
   
apó vásānam ándʰasā /

Halfverse: c    
goṣā́m áṇveṣu saścima //
   
goṣā́m áṇveṣu saścima //
   
goṣā́m áṇveṣu saścima //
   
goṣā́m áṇveṣu saścima //


Verse: 3 
Halfverse: a    
ánaptam apsú duṣṭáraṃ sómam pavítra ā́ sr̥ja /
   
ánaptam apsú duṣṭáraṃ
   
ánaptam apsú duṣṭáram
   
ánaptam apsú duṣṭáraṃ

Halfverse: b    
sómam pavítra ā́ sr̥ja /
   
sómam pavítre ā́ sr̥ja /
   
sómam pavítra ā́ sr̥ja /

Halfverse: c    
punīhī́ndrāya pā́tave //
   
punīhī́ndrāya pā́tave //
   
punīhí índrāya pā́tave //
   
punīhī́ndrāya pā́tave //


Verse: 4 
Halfverse: a    
prá punānásya cétasā sómaḥ pavítre arṣati /
   
prá punānásya cétasā
   
prá punānásya cétasā
   
prá punānásya cétasā

Halfverse: b    
sómaḥ pavítre arṣati /
   
sómaḥ pavítre arṣati /
   
sómaḥ pavítre arṣati /

Halfverse: c    
krátvā sadʰástʰam ā́sadat //
   
krátvā sadʰástʰam ā́sadat //
   
krátvā sadʰástʰam ā́ asadat //
   
krátvā sadʰástʰam ā́sadat //


Verse: 5 
Halfverse: a    
prá tvā námobʰir índava índra sómā asr̥kṣata /
   
prá tvā námobʰir índava
   
prá tvā námobʰiḥ índavaḥ
   
prá tvā námobʰir índava

Halfverse: b    
índra sómā asr̥kṣata /
   
índra sómāḥ asr̥kṣata /
   
índra sómā asr̥kṣata /

Halfverse: c    
mahé bʰárāya kāríṇaḥ //
   
mahé bʰárāya kāríṇaḥ //
   
mahé bʰárāya kāríṇaḥ //
   
mahé bʰárāya kāríṇaḥ //


Verse: 6 
Halfverse: a    
punānó rūpé avyáye víśvā árṣann abʰí śríyaḥ /
   
punānó rūpé avyáye
   
punānáḥ rūpé avyáye
   
punānó rūpé avyáye

Halfverse: b    
víśvā árṣann abʰí śríyaḥ /
   
víśvāḥ árṣan abʰí śríyaḥ /
   
víśvā árṣann abʰí śríyaḥ /

Halfverse: c    
śū́ro góṣu tiṣṭʰati //
   
śū́ro góṣu tiṣṭʰati //
   
śū́raḥ góṣu tiṣṭʰati //
   
śū́ro góṣu tiṣṭʰati //


Verse: 7 
Halfverse: a    
divó sā́nu pipyúṣī dʰā́rā sutásya vedʰásaḥ /
   
divó sā́nu pipyúṣī
   
diváḥ sā́nu pipyúṣī
   
divó sā́nu pipyúṣī

Halfverse: b    
dʰā́rā sutásya vedʰásaḥ /
   
dʰā́rā sutásya vedʰásaḥ /
   
dʰā́rā sutásya vedʰásaḥ /

Halfverse: c    
vŕ̥tʰā pavítre arṣati //
   
vŕ̥tʰā pavítre arṣati //
   
vŕ̥tʰā pavítre arṣati //
   
vŕ̥tʰā pavítre arṣati //


Verse: 8 
Halfverse: a    
tváṃ soma vipaścítaṃ tánā punāná āyúṣu /
   
tváṃ soma vipaścítaṃ
   
tvám soma vipaścítam
   
tuváṃ soma vipaścítaṃ

Halfverse: b    
tánā punāná āyúṣu /
   
tánā punānáḥ āyúṣu /
   
tánā punāná āyúṣu /

Halfverse: c    
ávyo vā́raṃ dʰāvasi //
   
ávyo vā́raṃ dʰāvasi //
   
ávyaḥ vā́ram dʰāvasi //
   
ávyo vā́raṃ dʰāvasi //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.