TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 739
Hymn: 16_(728)
Verse: 1
Halfverse: a
prá
te
sotā́ra
oṇyò
rásam
mádāya
gʰŕ̥ṣvaye
/
prá
te
sotā́ra
oṇyò
prá
te
sotā́raḥ
oṇyòḥ
prá
te
sotā́ra
oṇíyo
Halfverse: b
rásam
mádāya
gʰŕ̥ṣvaye
/
rásam
mádāya
gʰŕ̥ṣvaye
/
rásam
mádāya
gʰŕ̥ṣvaye
/
Halfverse: c
sárgo
ná
takty
étaśaḥ
//
sárgo
ná
takty
étaśaḥ
//
sárgaḥ
ná
takti
étaśaḥ
//
sárgo
ná
takti
étaśaḥ
//
Verse: 2
Halfverse: a
krátvā
dákṣasya
ratʰyàm
apó
vásānam
ándʰasā
/
krátvā
dákṣasya
ratʰyàm
krátvā
dákṣasya
ratʰyàm
krátvā
dákṣasya
ratʰíyam
Halfverse: b
apó
vásānam
ándʰasā
/
apáḥ
vásānam
ándʰasā
/
apó
vásānam
ándʰasā
/
Halfverse: c
goṣā́m
áṇveṣu
saścima
//
goṣā́m
áṇveṣu
saścima
//
goṣā́m
áṇveṣu
saścima
//
goṣā́m
áṇveṣu
saścima
//
Verse: 3
Halfverse: a
ánaptam
apsú
duṣṭáraṃ
sómam
pavítra
ā́
sr̥ja
/
ánaptam
apsú
duṣṭáraṃ
ánaptam
apsú
duṣṭáram
ánaptam
apsú
duṣṭáraṃ
Halfverse: b
sómam
pavítra
ā́
sr̥ja
/
sómam
pavítre
ā́
sr̥ja
/
sómam
pavítra
ā́
sr̥ja
/
Halfverse: c
punīhī́ndrāya
pā́tave
//
punīhī́ndrāya
pā́tave
//
punīhí
índrāya
pā́tave
//
punīhī́ndrāya
pā́tave
//
Verse: 4
Halfverse: a
prá
punānásya
cétasā
sómaḥ
pavítre
arṣati
/
prá
punānásya
cétasā
prá
punānásya
cétasā
prá
punānásya
cétasā
Halfverse: b
sómaḥ
pavítre
arṣati
/
sómaḥ
pavítre
arṣati
/
sómaḥ
pavítre
arṣati
/
Halfverse: c
krátvā
sadʰástʰam
ā́sadat
//
krátvā
sadʰástʰam
ā́sadat
//
krátvā
sadʰástʰam
ā́
asadat
//
krátvā
sadʰástʰam
ā́sadat
//
Verse: 5
Halfverse: a
prá
tvā
námobʰir
índava
índra
sómā
asr̥kṣata
/
prá
tvā
námobʰir
índava
prá
tvā
námobʰiḥ
índavaḥ
prá
tvā
námobʰir
índava
Halfverse: b
índra
sómā
asr̥kṣata
/
índra
sómāḥ
asr̥kṣata
/
índra
sómā
asr̥kṣata
/
Halfverse: c
mahé
bʰárāya
kāríṇaḥ
//
mahé
bʰárāya
kāríṇaḥ
//
mahé
bʰárāya
kāríṇaḥ
//
mahé
bʰárāya
kāríṇaḥ
//
Verse: 6
Halfverse: a
punānó
rūpé
avyáye
víśvā
árṣann
abʰí
śríyaḥ
/
punānó
rūpé
avyáye
punānáḥ
rūpé
avyáye
punānó
rūpé
avyáye
Halfverse: b
víśvā
árṣann
abʰí
śríyaḥ
/
víśvāḥ
árṣan
abʰí
śríyaḥ
/
víśvā
árṣann
abʰí
śríyaḥ
/
Halfverse: c
śū́ro
ná
góṣu
tiṣṭʰati
//
śū́ro
ná
góṣu
tiṣṭʰati
//
śū́raḥ
ná
góṣu
tiṣṭʰati
//
śū́ro
ná
góṣu
tiṣṭʰati
//
Verse: 7
Halfverse: a
divó
ná
sā́nu
pipyúṣī
dʰā́rā
sutásya
vedʰásaḥ
/
divó
ná
sā́nu
pipyúṣī
diváḥ
ná
sā́nu
pipyúṣī
divó
ná
sā́nu
pipyúṣī
Halfverse: b
dʰā́rā
sutásya
vedʰásaḥ
/
dʰā́rā
sutásya
vedʰásaḥ
/
dʰā́rā
sutásya
vedʰásaḥ
/
Halfverse: c
vŕ̥tʰā
pavítre
arṣati
//
vŕ̥tʰā
pavítre
arṣati
//
vŕ̥tʰā
pavítre
arṣati
//
vŕ̥tʰā
pavítre
arṣati
//
Verse: 8
Halfverse: a
tváṃ
soma
vipaścítaṃ
tánā
punāná
āyúṣu
/
tváṃ
soma
vipaścítaṃ
tvám
soma
vipaścítam
tuváṃ
soma
vipaścítaṃ
Halfverse: b
tánā
punāná
āyúṣu
/
tánā
punānáḥ
āyúṣu
/
tánā
punāná
āyúṣu
/
Halfverse: c
ávyo
vā́raṃ
ví
dʰāvasi
//
ávyo
vā́raṃ
ví
dʰāvasi
//
ávyaḥ
vā́ram
ví
dʰāvasi
//
ávyo
vā́raṃ
ví
dʰāvasi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.