TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 740
Hymn: 17_(729)
Verse: 1
Halfverse: a
prá
nimnéneva
síndʰavo
gʰnánto
vr̥trā́ṇi
bʰū́rṇayaḥ
/
prá
nimnéneva
síndʰavo
prá
nimnéna
iva
síndʰavaḥ
prá
nimnéneva
síndʰavo
Halfverse: b
gʰnánto
vr̥trā́ṇi
bʰū́rṇayaḥ
/
gʰnántaḥ
vr̥trā́ṇi
bʰū́rṇayaḥ
/
gʰnánto
vr̥trā́ṇi
bʰū́rṇayaḥ
/
Halfverse: c
sómā
asr̥gram
āśávaḥ
//
sómā
asr̥gram
āśávaḥ
//
sómāḥ
asr̥gram
āśávaḥ
//
sómā
asr̥gram
āśávaḥ
//
Verse: 2
Halfverse: a
abʰí
suvānā́sa
índavo
vr̥ṣṭáyaḥ
pr̥tʰivī́m
iva
/
abʰí
suvānā́sa
índavo
abʰí
suvānā́saḥ
índavaḥ
abʰí
svānā́sa
ՙ
índavo
Halfverse: b
vr̥ṣṭáyaḥ
pr̥tʰivī́m
iva
/
vr̥ṣṭáyaḥ
pr̥tʰivī́m
iva
/
vr̥ṣṭáyaḥ
pr̥tʰivī́m
iva
/
Halfverse: c
índraṃ
sómāso
akṣaran
//
índraṃ
sómāso
akṣaran
//
índram
sómāsaḥ
akṣaran
//
índraṃ
sómāso
akṣaran
//
Verse: 3
Halfverse: a
átyūrmir
matsaró
mádaḥ
sómaḥ
pavítre
arṣati
/
átyūrmir
matsaró
mádaḥ
átyūrmiḥ
matsaráḥ
mádaḥ
átyūrmir
matsaró
mádaḥ
Halfverse: b
sómaḥ
pavítre
arṣati
/
sómaḥ
pavítre
arṣati
/
sómaḥ
pavítre
arṣati
/
Halfverse: c
vigʰnán
rákṣāṃsi
devayúḥ
//
vigʰnán
rákṣāṃsi
devayúḥ
//
vigʰnán
rákṣāṃsi
devayúḥ
//
vigʰnán
rákṣāṃsi
devayúḥ
//
Verse: 4
Halfverse: a
ā́
kaláśeṣu
dʰāvati
pavítre
pári
ṣicyate
/
ā́
kaláśeṣu
dʰāvati
ā́
kaláśeṣu
dʰāvati
ā́
kaláśeṣu
dʰāvati
Halfverse: b
pavítre
pári
ṣicyate
/
pavítre
pári
sicyate
/
pavítre
pári
ṣicyate
/
Halfverse: c
uktʰaír
yajñéṣu
vardʰate
//
uktʰaír
yajñéṣu
vardʰate
//
uktʰaíḥ
yajñéṣu
vardʰate
//
uktʰaír
yajñéṣu
vardʰate
//
Verse: 5
Halfverse: a
áti
trī́
soma
rocanā́
róhan
ná
bʰrājase
dívam
/
áti
trī́
soma
rocanā́
áti
trī́
soma
rocanā́
áti
trī́
soma
rocanā́
Halfverse: b
róhan
ná
bʰrājase
dívam
/
róhan
ná
bʰrājase
dívam
/
róhan
ná
bʰrājase
dívam
/
Halfverse: c
iṣṇán
sū́ryaṃ
ná
codayaḥ
//
iṣṇán
sū́ryaṃ
ná
codayaḥ
//
iṣṇán
sū́ryam
ná
codayaḥ
//
iṣṇán
sū́ryaṃ
ná
codayaḥ
//
Verse: 6
Halfverse: a
abʰí
víprā
anūṣata
mūrdʰán
yajñásya
kārávaḥ
/
abʰí
víprā
anūṣata
abʰí
víprāḥ
anūṣata
abʰí
víprā
anūṣata
Halfverse: b
mūrdʰán
yajñásya
kārávaḥ
/
mūrdʰán
yajñásya
kārávaḥ
/
mūrdʰán
yajñásya
kārávaḥ
/
Halfverse: c
dádʰānāś
cákṣasi
priyám
//
dádʰānāś
cákṣasi
priyám
//
dádʰānāḥ
cákṣasi
priyám
//
dádʰānāś
cákṣasi
priyám
//
Verse: 7
Halfverse: a
tám
u
tvā
vājínaṃ
náro
dʰībʰír
víprā
avasyávaḥ
/
tám
u
tvā
vājínaṃ
náro
tám
u
tvā
vājínam
náraḥ
tám
u
tvā
vājínaṃ
náro
Halfverse: b
dʰībʰír
víprā
avasyávaḥ
/
dʰībʰíḥ
víprāḥ
avasyávaḥ
/
dʰībʰír
víprā
avasyávaḥ
/
Halfverse: c
mr̥jánti
devátātaye
//
mr̥jánti
devátātaye
//
mr̥jánti
devátātaye
//
mr̥jánti
devátātaye
//
Verse: 8
Halfverse: a
mádʰor
dʰā́rām
ánu
kṣara
tīvráḥ
sadʰástʰam
ā́sadaḥ
/
mádʰor
dʰā́rām
ánu
kṣara
mádʰoḥ
dʰā́rām
ánu
kṣara
mádʰor
dʰā́rām
ánu
kṣara
Halfverse: b
tīvráḥ
sadʰástʰam
ā́sadaḥ
/
tīvráḥ
sadʰástʰam
ā́
asadaḥ
/
tīvráḥ
sadʰástʰam
ā́sadaḥ
/
Halfverse: c
cā́rur
r̥tā́ya
pītáye
//
cā́rur
r̥tā́ya
pītáye
//
cā́ruḥ
r̥tā́ya
pītáye
//
cā́rur
r̥tā́ya
pītáye
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.