TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 740
Previous part

Hymn: 17_(729) 
Verse: 1 
Halfverse: a    prá nimnéneva síndʰavo gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ /
   
prá nimnéneva síndʰavo
   
prá nimnéna iva síndʰavaḥ
   
prá nimnéneva síndʰavo

Halfverse: b    
gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ /
   
gʰnántaḥ vr̥trā́ṇi bʰū́rṇayaḥ /
   
gʰnánto vr̥trā́ṇi bʰū́rṇayaḥ /

Halfverse: c    
sómā asr̥gram āśávaḥ //
   
sómā asr̥gram āśávaḥ //
   
sómāḥ asr̥gram āśávaḥ //
   
sómā asr̥gram āśávaḥ //


Verse: 2 
Halfverse: a    
abʰí suvānā́sa índavo vr̥ṣṭáyaḥ pr̥tʰivī́m iva /
   
abʰí suvānā́sa índavo
   
abʰí suvānā́saḥ índavaḥ
   
abʰí svānā́sa ՙ índavo

Halfverse: b    
vr̥ṣṭáyaḥ pr̥tʰivī́m iva /
   
vr̥ṣṭáyaḥ pr̥tʰivī́m iva /
   
vr̥ṣṭáyaḥ pr̥tʰivī́m iva /

Halfverse: c    
índraṃ sómāso akṣaran //
   
índraṃ sómāso akṣaran //
   
índram sómāsaḥ akṣaran //
   
índraṃ sómāso akṣaran //


Verse: 3 
Halfverse: a    
átyūrmir matsaró mádaḥ sómaḥ pavítre arṣati /
   
átyūrmir matsaró mádaḥ
   
átyūrmiḥ matsaráḥ mádaḥ
   
átyūrmir matsaró mádaḥ

Halfverse: b    
sómaḥ pavítre arṣati /
   
sómaḥ pavítre arṣati /
   
sómaḥ pavítre arṣati /

Halfverse: c    
vigʰnán rákṣāṃsi devayúḥ //
   
vigʰnán rákṣāṃsi devayúḥ //
   
vigʰnán rákṣāṃsi devayúḥ //
   
vigʰnán rákṣāṃsi devayúḥ //


Verse: 4 
Halfverse: a    
ā́ kaláśeṣu dʰāvati pavítre pári ṣicyate /
   
ā́ kaláśeṣu dʰāvati
   
ā́ kaláśeṣu dʰāvati
   
ā́ kaláśeṣu dʰāvati

Halfverse: b    
pavítre pári ṣicyate /
   
pavítre pári sicyate /
   
pavítre pári ṣicyate /

Halfverse: c    
uktʰaír yajñéṣu vardʰate //
   
uktʰaír yajñéṣu vardʰate //
   
uktʰaíḥ yajñéṣu vardʰate //
   
uktʰaír yajñéṣu vardʰate //


Verse: 5 
Halfverse: a    
áti trī́ soma rocanā́ róhan bʰrājase dívam /
   
áti trī́ soma rocanā́
   
áti trī́ soma rocanā́
   
áti trī́ soma rocanā́

Halfverse: b    
róhan bʰrājase dívam /
   
róhan bʰrājase dívam /
   
róhan bʰrājase dívam /

Halfverse: c    
iṣṇán sū́ryaṃ codayaḥ //
   
iṣṇán sū́ryaṃ codayaḥ //
   
iṣṇán sū́ryam codayaḥ //
   
iṣṇán sū́ryaṃ codayaḥ //


Verse: 6 
Halfverse: a    
abʰí víprā anūṣata mūrdʰán yajñásya kārávaḥ /
   
abʰí víprā anūṣata
   
abʰí víprāḥ anūṣata
   
abʰí víprā anūṣata

Halfverse: b    
mūrdʰán yajñásya kārávaḥ /
   
mūrdʰán yajñásya kārávaḥ /
   
mūrdʰán yajñásya kārávaḥ /

Halfverse: c    
dádʰānāś cákṣasi priyám //
   
dádʰānāś cákṣasi priyám //
   
dádʰānāḥ cákṣasi priyám //
   
dádʰānāś cákṣasi priyám //


Verse: 7 
Halfverse: a    
tám u tvā vājínaṃ náro dʰībʰír víprā avasyávaḥ /
   
tám u tvā vājínaṃ náro
   
tám u tvā vājínam náraḥ
   
tám u tvā vājínaṃ náro

Halfverse: b    
dʰībʰír víprā avasyávaḥ /
   
dʰībʰíḥ víprāḥ avasyávaḥ /
   
dʰībʰír víprā avasyávaḥ /

Halfverse: c    
mr̥jánti devátātaye //
   
mr̥jánti devátātaye //
   
mr̥jánti devátātaye //
   
mr̥jánti devátātaye //


Verse: 8 
Halfverse: a    
mádʰor dʰā́rām ánu kṣara tīvráḥ sadʰástʰam ā́sadaḥ /
   
mádʰor dʰā́rām ánu kṣara
   
mádʰoḥ dʰā́rām ánu kṣara
   
mádʰor dʰā́rām ánu kṣara

Halfverse: b    
tīvráḥ sadʰástʰam ā́sadaḥ /
   
tīvráḥ sadʰástʰam ā́ asadaḥ /
   
tīvráḥ sadʰástʰam ā́sadaḥ /

Halfverse: c    
cā́rur r̥tā́ya pītáye //
   
cā́rur r̥tā́ya pītáye //
   
cā́ruḥ r̥tā́ya pītáye //
   
cā́rur r̥tā́ya pītáye //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.