TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 741
Hymn: 18_(730)
Verse: 1
Halfverse: a
pári
suvānó
giriṣṭʰā́ḥ
pavítre
sómo
akṣāḥ
/
pári
suvānó
giriṣṭʰā́ḥ
pári
suvānáḥ
giriṣṭʰā́ḥ
pári
svānó
ՙ
giriṣṭʰâáḥ
Halfverse: b
pavítre
sómo
akṣāḥ
/
pavítre
sómaḥ
akṣār
/
pavítre
sómo
akṣãaḥ
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 2
Halfverse: a
tváṃ
vípras
tváṃ
kavír
mádʰu
prá
jātám
ándʰasaḥ
/
tváṃ
vípras
tváṃ
kavír
tvám
vípraḥ
tvám
kavíḥ
tuváṃ
vípras
tuváṃ
kavír
Halfverse: b
mádʰu
prá
jātám
ándʰasaḥ
/
mádʰu
prá
jātám
ándʰasaḥ
/
mádʰu
prá
jātám
ándʰasaḥ
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 3
Halfverse: a
táva
víśve
sajóṣaso
devā́saḥ
pītím
āśata
/
táva
víśve
sajóṣaso
táva
víśve
sajóṣasaḥ
táva
víśve
sajóṣaso
Halfverse: b
devā́saḥ
pītím
āśata
/
devā́saḥ
pītím
āśata
/
devā́saḥ
pītím
āśata
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 4
Halfverse: a
ā́
yó
víśvāni
vā́ryā
vásūni
hástayor
dadʰé
/
ā́
yó
víśvāni
vā́ryā
ā́
yáḥ
víśvāni
vā́ryā
ā́
yó
víśvāni
vā́riyā
Halfverse: b
vásūni
hástayor
dadʰé
/
vásūni
hástayoḥ
dadʰé
/
vásūni
hástayor
dadʰé
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 5
Halfverse: a
yá
imé
ródasī
mahī́
sám
mātáreva
dóhate
/
yá
imé
ródasī
mahī́
yáḥ
imé
ródasī
mahī́
yá
imé
ródasī
mahī́
Halfverse: b
sám
mātáreva
dóhate
/
sám
mātárā
iva
dóhate
/
sám
mātáreva
dóhate
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 6
Halfverse: a
pári
yó
ródasī
ubʰé
sadyó
vā́jebʰir
árṣati
/
pári
yó
ródasī
ubʰé
pári
yáḥ
ródasī
ubʰé
pári
yó
ródasī
ubʰé
Halfverse: b
sadyó
vā́jebʰir
árṣati
/
sadyáḥ
vā́jebʰiḥ
árṣati
/
sadyó
vā́jebʰir
árṣati
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
Verse: 7
Halfverse: a
sá
śuṣmī́
kaláśeṣv
ā́
punānó
acikradat
/
sá
śuṣmī́
kaláśeṣv
ā́
_
sá
śuṣmī́
kaláśeṣu
ā́
sá
śuṣmī́
kaláśeṣu
ā́
Halfverse: b
_ā́
punānó
acikradat
/
ā́
!
punānáḥ
acikradat
/
ā́
punānó
acikradat
/
Halfverse: c
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́
asi
//
mádeṣu
sarvadʰā́ḥ
asi
//
mádeṣu
sarvadʰā́
asi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.