TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 742
Hymn: 19_(731)
Verse: 1
Halfverse: a
yát
soma
citrám
uktʰyàṃ
divyám
pā́rtʰivaṃ
vásu
/
yát
soma
citrám
uktʰyàṃ
yát
soma
citrám
uktʰyàm
yát
soma
citrám
uktʰíyaṃ
Halfverse: b
divyám
pā́rtʰivaṃ
vásu
/
divyám
pā́rtʰivam
vásu
/
diviyám
pā́rtʰivaṃ
vásu
/
Halfverse: c
tán
naḥ
punāná
ā́
bʰara
//
tán
naḥ
punāná
ā́
bʰara
//
tát
naḥ
punānáḥ
ā́
bʰara
//
tán
naḥ
punāná
ā́
bʰara
//
Verse: 2
Halfverse: a
yuváṃ
hí
stʰáḥ
svàrpatī
índraś
ca
soma
gópatī
/
yuváṃ
hí
stʰáḥ
svàrpatī
yuvám
hí
stʰáḥ
svàrpatī
yuváṃ
hí
stʰáḥ
súvarpatī
Halfverse: b
índraś
ca
soma
gópatī
/
índraḥ
ca
soma
gópatī
/
índraś
ca
soma
gópatī
/
Halfverse: c
īśānā́
pipyataṃ
dʰíyaḥ
//
īśānā́
pipyataṃ
dʰíyaḥ
//
īśānā́
pipyatam
dʰíyaḥ
//
īśānā́
pipyataṃ
dʰíyaḥ
//
Verse: 3
Halfverse: a
vŕ̥ṣā
punāná
āyúṣu
stanáyann
ádʰi
barhíṣi
/
vŕ̥ṣā
punāná
āyúṣu
vŕ̥ṣā
punānáḥ
āyúṣu
vŕ̥ṣā
punāná
āyúṣu
Halfverse: b
stanáyann
ádʰi
barhíṣi
/
stanáyan
ádʰi
barhíṣi
/
stanáyann
ádʰi
barhíṣi
/
Halfverse: c
háriḥ
sán
yónim
ā́sadat
//
háriḥ
sán
yónim
ā́sadat
//
háriḥ
sán
yónim
ā́
asadat
//
háriḥ
sán
yónim
ā́sadat
//
Verse: 4
Halfverse: a
ávāvaśanta
dʰītáyo
vr̥ṣabʰásyā́dʰi
rétasi
/
ávāvaśanta
dʰītáyo
ávāvaśanta
dʰītáyaḥ
ávāvaśanta
dʰītáyo
Halfverse: b
vr̥ṣabʰásyā́dʰi
rétasi
/
vr̥ṣabʰásya
ádʰi
rétasi
/
vr̥ṣabʰásyā́dʰi
rétasi
/
Halfverse: c
sūnór
vatsásya
mātáraḥ
//
sūnór
vatsásya
mātáraḥ
//
sūnóḥ
vatsásya
mātáraḥ
//
sūnór
vatsásya
mātáraḥ
//
Verse: 5
Halfverse: a
kuvíd
vr̥ṣaṇyántībʰyaḥ
punānó
gárbʰam
ādádʰat
/
kuvíd
vr̥ṣaṇyántībʰyaḥ
kuvít
vr̥ṣaṇyántībʰyaḥ
kuvíd
vr̥ṣaṇyántībʰiyaḥ
Halfverse: b
punānó
gárbʰam
ādádʰat
/
punānáḥ
gárbʰam
ādádʰat
/
punānó
gárbʰam
ādádʰat
/
Halfverse: c
yā́ḥ
śukráṃ
duhaté
páyaḥ
//
yā́ḥ
śukráṃ
duhaté
páyaḥ
//
yā́ḥ
śukrám
duhaté
páyaḥ
//
yā́ḥ
śukráṃ
duhaté
páyaḥ
//
Verse: 6
Halfverse: a
úpa
śikṣāpatastʰúṣo
bʰiyásam
ā́
dʰehi
śátruṣu
/
úpa
śikṣāpatastʰúṣo
úpa
śikṣa
apatastʰúṣaḥ
úpa
śikṣāpatastʰúṣo
Halfverse: b
bʰiyásam
ā́
dʰehi
śátruṣu
/
bʰiyásam
ā́
dʰehi
śátruṣu
/
bʰiyásam
ā́
dʰehi
śátruṣu
/
Halfverse: c
pávamāna
vidā́
rayím
//
pávamāna
vidā́
rayím
//
pávamāna
vidā́ḥ
rayím
//
pávamāna
vidā́
rayím
//
Verse: 7
Halfverse: a
ní
śátroḥ
soma
vŕ̥ṣṇyaṃ
ní
śúṣmaṃ
ní
váyas
tira
/
ní
śátroḥ
soma
vŕ̥ṣṇyaṃ
ní
śátroḥ
soma
vŕ̥ṣṇyam
ní
śátroḥ
soma
vŕ̥ṣṇiyaṃ
Halfverse: b
ní
śúṣmaṃ
ní
váyas
tira
/
ní
śúṣmam
ní
váyaḥ
tira
/
ní
śúṣmaṃ
ní
váyas
tira
/
Halfverse: c
dūré
vā
sató
ánti
vā
//
dūré
vā
sató
ánti
vā
//
dūré
vā
satáḥ
ánti
vā
//
dūré
vā
sató
ánti
vā
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.