TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 744
Hymn: 21_(733)
Verse: 1
Halfverse: a
eté
dʰāvantī́ndavaḥ
sómā
índrāya
gʰŕ̥ṣvayaḥ
/
eté
dʰāvantī́ndavaḥ
eté
dʰāvanti
índavaḥ
eté
dʰāvanti
índavaḥ
Halfverse: b
sómā
índrāya
gʰŕ̥ṣvayaḥ
/
sómāḥ
índrāya
gʰŕ̥ṣvayaḥ
/
sómā
índrāya
gʰŕ̥ṣvayaḥ
/
Halfverse: c
matsarā́saḥ
svarvídaḥ
//
matsarā́saḥ
svarvídaḥ
//
matsarā́saḥ
svarvídaḥ
//
matsarā́saḥ
suvarvídaḥ
//
Verse: 2
Halfverse: a
pravr̥ṇvánto
abʰiyújaḥ
súṣvaye
varivovídaḥ
/
pravr̥ṇvánto
abʰiyújaḥ
pravr̥ṇvántaḥ
abʰiyújaḥ
pravr̥ṇvánto
abʰiyújaḥ
Halfverse: b
súṣvaye
varivovídaḥ
/
súṣvaye
varivovídaḥ
/
súṣvaye
varivovídaḥ
/
Halfverse: c
svayáṃ
stotré
vayaskŕ̥taḥ
//
svayáṃ
stotré
vayaskŕ̥taḥ
//
svayám
stotré
vayaskŕ̥taḥ
//
svayáṃ
stotré
vayaskŕ̥taḥ
//
Verse: 3
Halfverse: a
vŕ̥tʰā
krī́ḷanta
índavaḥ
sadʰástʰam
abʰy
ékam
ít
/
vŕ̥tʰā
krī́ḷanta
índavaḥ
vŕ̥tʰā
krī́ḷantaḥ
índavaḥ
vŕ̥tʰā
krī́ḷanta
índavaḥ
Halfverse: b
sadʰástʰam
abʰy
ékam
ít
/
sadʰástʰam
abʰí
ékam
ít
/
sadʰástʰam
abʰí
ékam
ít
/
Halfverse: c
síndʰor
ūrmā́
vy
àkṣaran
//
síndʰor
ūrmā́
vy
àkṣaran
//
síndʰoḥ
ūrmā́
ví
akṣaran
//
síndʰor
ūrmā́
ví
akṣaran
//
Verse: 4
Halfverse: a
eté
víśvāni
vā́ryā
pávamānāsa
āśata
/
eté
víśvāni
vā́ryā
eté
víśvāni
vā́ryā
eté
víśvāni
vā́riyā
Halfverse: b
pávamānāsa
āśata
/
pávamānāsaḥ
āśata
/
pávamānāsa
āśata
/
Halfverse: c
hitā́
ná
sáptayo
rátʰe
//
hitā́
ná
sáptayo
rátʰe
//
hitā́ḥ
ná
sáptayaḥ
rátʰe
//
hitā́
ná
sáptayo
rátʰe
//
Verse: 5
Halfverse: a
ā́smin
piśáṅgam
indavo
dádʰātā
venám
ādíśe
/
ā́smin
piśáṅgam
indavo
ā́
asmin
piśáṅgam
indavaḥ
ā́smin
piśáṅgam
indavo
Halfverse: b
dádʰātā
venám
ādíśe
/
dádʰāta+
venám
ādíśe
/
dádʰātā
venám
ādíśe
/
Halfverse: c
yó
asmábʰyam
árāvā
//
yó
asmábʰyam
árāvā
//
yáḥ
asmábʰyam
árāvā
//
yó
asmábʰyam
árāvā
//
Verse: 6
Halfverse: a
r̥bʰúr
ná
rátʰyaṃ
návaṃ
dádʰātā
kétam
ādíśe
/
r̥bʰúr
ná
rátʰyaṃ
návaṃ
r̥bʰúḥ
ná
rátʰyam
návam
r̥bʰúr
ná
rátʰiyaṃ
návaṃ
Halfverse: b
dádʰātā
kétam
ādíśe
/
dádʰāta+
kétam
ādíśe
/
dádʰātā
kétam
ādíśe
/
Halfverse: c
śukrā́ḥ
pavadʰvam
árṇasā
//
śukrā́ḥ
pavadʰvam
árṇasā
//
śukrā́ḥ
pavadʰvam
árṇasā
//
śukrā́ḥ
pavadʰvam
árṇasā
//
Verse: 7
Halfverse: a
etá
u
tyé
avīvaśan
kā́ṣṭʰāṃ
vājíno
akrata
/
etá
u
tyé
avīvaśan
eté
u
tyé
avīvaśan
etá
u
tyé
avīvaśan
Halfverse: b
kā́ṣṭʰāṃ
vājíno
akrata
/
kā́ṣṭʰām
vājínaḥ
akrata
/
kā́ṣṭʰāṃ
vājíno
akrata
/
Halfverse: c
satáḥ
prā́sāviṣur
matím
//
satáḥ
prā́sāviṣur
matím
//
satáḥ
prá
asāviṣuḥ
matím
//
satáḥ
prā́sāviṣur
matím
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.