TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 744
Previous part

Hymn: 21_(733) 
Verse: 1 
Halfverse: a    eté dʰāvantī́ndavaḥ sómā índrāya gʰŕ̥ṣvayaḥ /
   
eté dʰāvantī́ndavaḥ
   
eté dʰāvanti índavaḥ
   
eté dʰāvanti índavaḥ

Halfverse: b    
sómā índrāya gʰŕ̥ṣvayaḥ /
   
sómāḥ índrāya gʰŕ̥ṣvayaḥ /
   
sómā índrāya gʰŕ̥ṣvayaḥ /

Halfverse: c    
matsarā́saḥ svarvídaḥ //
   
matsarā́saḥ svarvídaḥ //
   
matsarā́saḥ svarvídaḥ //
   
matsarā́saḥ suvarvídaḥ //


Verse: 2 
Halfverse: a    
pravr̥ṇvánto abʰiyújaḥ súṣvaye varivovídaḥ /
   
pravr̥ṇvánto abʰiyújaḥ
   
pravr̥ṇvántaḥ abʰiyújaḥ
   
pravr̥ṇvánto abʰiyújaḥ

Halfverse: b    
súṣvaye varivovídaḥ /
   
súṣvaye varivovídaḥ /
   
súṣvaye varivovídaḥ /

Halfverse: c    
svayáṃ stotré vayaskŕ̥taḥ //
   
svayáṃ stotré vayaskŕ̥taḥ //
   
svayám stotré vayaskŕ̥taḥ //
   
svayáṃ stotré vayaskŕ̥taḥ //


Verse: 3 
Halfverse: a    
vŕ̥tʰā krī́ḷanta índavaḥ sadʰástʰam abʰy ékam ít /
   
vŕ̥tʰā krī́ḷanta índavaḥ
   
vŕ̥tʰā krī́ḷantaḥ índavaḥ
   
vŕ̥tʰā krī́ḷanta índavaḥ

Halfverse: b    
sadʰástʰam abʰy ékam ít /
   
sadʰástʰam abʰí ékam ít /
   
sadʰástʰam abʰí ékam ít /

Halfverse: c    
síndʰor ūrmā́ vy àkṣaran //
   
síndʰor ūrmā́ vy àkṣaran //
   
síndʰoḥ ūrmā́ akṣaran //
   
síndʰor ūrmā́ akṣaran //


Verse: 4 
Halfverse: a    
eté víśvāni vā́ryā pávamānāsa āśata /
   
eté víśvāni vā́ryā
   
eté víśvāni vā́ryā
   
eté víśvāni vā́riyā

Halfverse: b    
pávamānāsa āśata /
   
pávamānāsaḥ āśata /
   
pávamānāsa āśata /

Halfverse: c    
hitā́ sáptayo rátʰe //
   
hitā́ sáptayo rátʰe //
   
hitā́ḥ sáptayaḥ rátʰe //
   
hitā́ sáptayo rátʰe //


Verse: 5 
Halfverse: a    
ā́smin piśáṅgam indavo dádʰātā venám ādíśe /
   
ā́smin piśáṅgam indavo
   
ā́ asmin piśáṅgam indavaḥ
   
ā́smin piśáṅgam indavo

Halfverse: b    
dádʰātā venám ādíśe /
   
dádʰāta+ venám ādíśe /
   
dádʰātā venám ādíśe /

Halfverse: c    
asmábʰyam árāvā //
   
asmábʰyam árāvā //
   
yáḥ asmábʰyam árāvā //
   
asmábʰyam árāvā //


Verse: 6 
Halfverse: a    
r̥bʰúr rátʰyaṃ návaṃ dádʰātā kétam ādíśe /
   
r̥bʰúr rátʰyaṃ návaṃ
   
r̥bʰúḥ rátʰyam návam
   
r̥bʰúr rátʰiyaṃ návaṃ

Halfverse: b    
dádʰātā kétam ādíśe /
   
dádʰāta+ kétam ādíśe /
   
dádʰātā kétam ādíśe /

Halfverse: c    
śukrā́ḥ pavadʰvam árṇasā //
   
śukrā́ḥ pavadʰvam árṇasā //
   
śukrā́ḥ pavadʰvam árṇasā //
   
śukrā́ḥ pavadʰvam árṇasā //


Verse: 7 
Halfverse: a    
etá u tyé avīvaśan kā́ṣṭʰāṃ vājíno akrata /
   
etá u tyé avīvaśan
   
eté u tyé avīvaśan
   
etá u tyé avīvaśan

Halfverse: b    
kā́ṣṭʰāṃ vājíno akrata /
   
kā́ṣṭʰām vājínaḥ akrata /
   
kā́ṣṭʰāṃ vājíno akrata /

Halfverse: c    
satáḥ prā́sāviṣur matím //
   
satáḥ prā́sāviṣur matím //
   
satáḥ prá asāviṣuḥ matím //
   
satáḥ prā́sāviṣur matím //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.