TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 745
Previous part

Hymn: 22_(734) 
Verse: 1 
Halfverse: a    eté sómāsa āśávo rátʰā iva prá vājínaḥ /
   
eté sómāsa āśávo
   
eté sómāsaḥ āśávaḥ
   
eté sómāsa āśávo

Halfverse: b    
rátʰā iva prá vājínaḥ /
   
rátʰāḥ iva prá vājínaḥ /
   
rátʰā iva prá vājínaḥ /

Halfverse: c    
sárgāḥ sr̥ṣṭā́ aheṣata //
   
sárgāḥ sr̥ṣṭā́ aheṣata //
   
sárgāḥ sr̥ṣṭā́ḥ aheṣata //
   
sárgāḥ sr̥ṣṭā́ aheṣata //


Verse: 2 
Halfverse: a    
eté vā́tā ivorávaḥ parjányasyeva vr̥ṣṭáyaḥ /
   
eté vā́tā ivorávaḥ
   
eté vā́tāḥ iva urávaḥ
   
eté vā́tā ivorávaḥ

Halfverse: b    
parjányasyeva vr̥ṣṭáyaḥ /
   
parjányasya iva vr̥ṣṭáyaḥ /
   
parjányasyeva vr̥ṣṭáyaḥ /

Halfverse: c    
agnér iva bʰramā́ vŕ̥tʰā //
   
agnér iva bʰramā́ vŕ̥tʰā //
   
agnéḥ iva bʰramā́ḥ vŕ̥tʰā //
   
agnér iva bʰramā́ vŕ̥tʰā //


Verse: 3 
Halfverse: a    
eté pūtā́ vipaścítaḥ sómāso dádʰyāśiraḥ /
   
eté pūtā́ vipaścítaḥ
   
eté pūtā́ḥ vipaścítaḥ
   
eté pūtā́ vipaścítaḥ

Halfverse: b    
sómāso dádʰyāśiraḥ /
   
sómāsaḥ dádʰyāśiraḥ /
   
sómāso dádʰiāśiraḥ /

Halfverse: c    
vipā́ vy ā̀naśur dʰíyaḥ //
   
vipā́ vy ā̀naśur dʰíyaḥ //
   
vipā́ ānaśuḥ dʰíyaḥ //
   
vipā́ ānaśur dʰíyaḥ //


Verse: 4 
Halfverse: a    
eté mr̥ṣṭā́ ámartyāḥ sasr̥vā́ṃso śaśramuḥ /
   
eté mr̥ṣṭā́ ámartyāḥ
   
eté mr̥ṣṭā́ḥ ámartyāḥ
   
eté mr̥ṣṭā́ ámartiyāḥ

Halfverse: b    
sasr̥vā́ṃso śaśramuḥ /
   
sasr̥vā́ṃsaḥ śaśramuḥ /
   
sasr̥vā́ṃso śaśramuḥ /

Halfverse: c    
íyakṣantaḥ patʰó rájaḥ //
   
íyakṣantaḥ patʰó rájaḥ //
   
íyakṣantaḥ patʰáḥ rájaḥ //
   
íyakṣantaḥ patʰó rájaḥ //


Verse: 5 
Halfverse: a    
eté pr̥ṣṭʰā́ni ródasor viprayánto vy ā̀naśuḥ /
   
eté pr̥ṣṭʰā́ni ródasor
   
eté pr̥ṣṭʰā́ni ródasoḥ
   
eté pr̥ṣṭʰā́ni ródasor

Halfverse: b    
viprayánto vy ā̀naśuḥ /
   
viprayántaḥ ānaśuḥ /
   
viprayánto ānaśuḥ /

Halfverse: c    
utédám uttamáṃ rájaḥ //
   
utédám uttamáṃ rájaḥ //
   
utá idám uttamám rájaḥ //
   
utédám uttamáṃ rájaḥ //


Verse: 6 
Halfverse: a    
tántuṃ tanvānám uttamám ánu praváta āśata /
   
tántuṃ tanvānám uttamám
   
tántum tanvānám uttamám
   
tántuṃ tanvānám uttamám

Halfverse: b    
ánu praváta āśata /
   
ánu pravátaḥ āśata /
   
ánu praváta āśata /

Halfverse: c    
utédám uttamā́yyam //
   
utédám uttamā́yyam //
   
utá idám uttamā́yyam //
   
utédám uttamā́yiyam //


Verse: 7 
Halfverse: a    
tváṃ soma paṇíbʰya ā́ vásu gávyāni dʰārayaḥ /
   
tváṃ soma paṇíbʰya ā́
   
tvám soma paṇíbʰyaḥ ā́
   
tuváṃ soma paṇíbʰya ā́

Halfverse: b    
vásu gávyāni dʰārayaḥ /
   
vásu gávyāni dʰārayaḥ /
   
vásu gávyāni dʰārayaḥ /

Halfverse: c    
tatáṃ tántum acikradaḥ //
   
tatáṃ tántum acikradaḥ //
   
tatám tántum acikradaḥ //
   
tatáṃ tántum acikradaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.