TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 745
Hymn: 22_(734)
Verse: 1
Halfverse: a
eté
sómāsa
āśávo
rátʰā
iva
prá
vājínaḥ
/
eté
sómāsa
āśávo
eté
sómāsaḥ
āśávaḥ
eté
sómāsa
āśávo
Halfverse: b
rátʰā
iva
prá
vājínaḥ
/
rátʰāḥ
iva
prá
vājínaḥ
/
rátʰā
iva
prá
vājínaḥ
/
Halfverse: c
sárgāḥ
sr̥ṣṭā́
aheṣata
//
sárgāḥ
sr̥ṣṭā́
aheṣata
//
sárgāḥ
sr̥ṣṭā́ḥ
aheṣata
//
sárgāḥ
sr̥ṣṭā́
aheṣata
//
Verse: 2
Halfverse: a
eté
vā́tā
ivorávaḥ
parjányasyeva
vr̥ṣṭáyaḥ
/
eté
vā́tā
ivorávaḥ
eté
vā́tāḥ
iva
urávaḥ
eté
vā́tā
ivorávaḥ
Halfverse: b
parjányasyeva
vr̥ṣṭáyaḥ
/
parjányasya
iva
vr̥ṣṭáyaḥ
/
parjányasyeva
vr̥ṣṭáyaḥ
/
Halfverse: c
agnér
iva
bʰramā́
vŕ̥tʰā
//
agnér
iva
bʰramā́
vŕ̥tʰā
//
agnéḥ
iva
bʰramā́ḥ
vŕ̥tʰā
//
agnér
iva
bʰramā́
vŕ̥tʰā
//
Verse: 3
Halfverse: a
eté
pūtā́
vipaścítaḥ
sómāso
dádʰyāśiraḥ
/
eté
pūtā́
vipaścítaḥ
eté
pūtā́ḥ
vipaścítaḥ
eté
pūtā́
vipaścítaḥ
Halfverse: b
sómāso
dádʰyāśiraḥ
/
sómāsaḥ
dádʰyāśiraḥ
/
sómāso
dádʰiāśiraḥ
/
Halfverse: c
vipā́
vy
ā̀naśur
dʰíyaḥ
//
vipā́
vy
ā̀naśur
dʰíyaḥ
//
vipā́
ví
ānaśuḥ
dʰíyaḥ
//
vipā́
ví
ānaśur
dʰíyaḥ
//
Verse: 4
Halfverse: a
eté
mr̥ṣṭā́
ámartyāḥ
sasr̥vā́ṃso
ná
śaśramuḥ
/
eté
mr̥ṣṭā́
ámartyāḥ
eté
mr̥ṣṭā́ḥ
ámartyāḥ
eté
mr̥ṣṭā́
ámartiyāḥ
Halfverse: b
sasr̥vā́ṃso
ná
śaśramuḥ
/
sasr̥vā́ṃsaḥ
ná
śaśramuḥ
/
sasr̥vā́ṃso
ná
śaśramuḥ
/
Halfverse: c
íyakṣantaḥ
patʰó
rájaḥ
//
íyakṣantaḥ
patʰó
rájaḥ
//
íyakṣantaḥ
patʰáḥ
rájaḥ
//
íyakṣantaḥ
patʰó
rájaḥ
//
Verse: 5
Halfverse: a
eté
pr̥ṣṭʰā́ni
ródasor
viprayánto
vy
ā̀naśuḥ
/
eté
pr̥ṣṭʰā́ni
ródasor
eté
pr̥ṣṭʰā́ni
ródasoḥ
eté
pr̥ṣṭʰā́ni
ródasor
Halfverse: b
viprayánto
vy
ā̀naśuḥ
/
viprayántaḥ
ví
ānaśuḥ
/
viprayánto
ví
ānaśuḥ
/
Halfverse: c
utédám
uttamáṃ
rájaḥ
//
utédám
uttamáṃ
rájaḥ
//
utá
idám
uttamám
rájaḥ
//
utédám
uttamáṃ
rájaḥ
//
Verse: 6
Halfverse: a
tántuṃ
tanvānám
uttamám
ánu
praváta
āśata
/
tántuṃ
tanvānám
uttamám
tántum
tanvānám
uttamám
tántuṃ
tanvānám
uttamám
Halfverse: b
ánu
praváta
āśata
/
ánu
pravátaḥ
āśata
/
ánu
praváta
āśata
/
Halfverse: c
utédám
uttamā́yyam
//
utédám
uttamā́yyam
//
utá
idám
uttamā́yyam
//
utédám
uttamā́yiyam
//
Verse: 7
Halfverse: a
tváṃ
soma
paṇíbʰya
ā́
vásu
gávyāni
dʰārayaḥ
/
tváṃ
soma
paṇíbʰya
ā́
tvám
soma
paṇíbʰyaḥ
ā́
tuváṃ
soma
paṇíbʰya
ā́
Halfverse: b
vásu
gávyāni
dʰārayaḥ
/
vásu
gávyāni
dʰārayaḥ
/
vásu
gávyāni
dʰārayaḥ
/
Halfverse: c
tatáṃ
tántum
acikradaḥ
//
tatáṃ
tántum
acikradaḥ
//
tatám
tántum
acikradaḥ
//
tatáṃ
tántum
acikradaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.