TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 747
Previous part

Hymn: 24_(736) 
Verse: 1 
Halfverse: a    prá sómāso adʰanviṣuḥ pávamānāsa índavaḥ /
   
prá sómāso adʰanviṣuḥ
   
prá sómāsaḥ adʰanviṣuḥ
   
prá sómāso adʰanviṣuḥ

Halfverse: b    
pávamānāsa índavaḥ /
   
pávamānāsaḥ índavaḥ /
   
pávamānāsa índavaḥ /

Halfverse: c    
śrīṇānā́ apsú mr̥ñjata //
   
śrīṇānā́ apsú mr̥ñjata //
   
śrīṇānā́ḥ apsú mr̥ñjata //
   
śrīṇānā́ apsú mr̥ñjata //


Verse: 2 
Halfverse: a    
abʰí gā́vo adʰanviṣur ā́po pravátā yatī́ḥ /
   
abʰí gā́vo adʰanviṣur
   
abʰí gā́vaḥ adʰanviṣuḥ
   
abʰí gā́vo adʰanviṣur

Halfverse: b    
ā́po pravátā yatī́ḥ /
   
ā́paḥ pravátā yatī́ḥ /
   
ā́po pravátā yatī́ḥ /

Halfverse: c    
punānā́ índram āśata //
   
punānā́ índram āśata //
   
punānā́ḥ índram āśata //
   
punānā́ índram āśata //


Verse: 3 
Halfverse: a    
prá pavamāna dʰanvasi sóméndrāya pā́tave /
   
prá pavamāna dʰanvasi
   
prá pavamāna dʰanvasi
   
prá pavamāna dʰanvasi

Halfverse: b    
sóméndrāya pā́tave /
   
sóma índrāya pā́tave /
   
sóma índrāya pā́tave /

Halfverse: c    
nŕ̥bʰir yató nīyase //
   
nŕ̥bʰir yató nīyase //
   
nŕ̥bʰiḥ yatáḥ nīyase //
   
nŕ̥bʰir yató nīyase //


Verse: 4 
Halfverse: a    
tváṃ soma nr̥mā́danaḥ pávasva carṣaṇīsáhe /
   
tváṃ soma nr̥mā́danaḥ
   
tvám soma nr̥mā́danaḥ
   
tuváṃ soma nr̥mā́danaḥ

Halfverse: b    
pávasva carṣaṇīsáhe \!\ /
   
pávasva carṣaṇīsáhe /
   
pávasva carṣaṇīsáhe /

Halfverse: c    
sásnir anumā́dyaḥ //
   
sásnir anumā́dyaḥ //
   
sásniḥ yáḥ anumā́dyaḥ //
   
sásnir anumā́diyaḥ //


Verse: 5 
Halfverse: a    
índo yád ádribʰiḥ sutáḥ pavítram paridʰā́vasi /
   
índo yád ádribʰiḥ sutáḥ
   
índo yát ádribʰiḥ sutáḥ
   
índo yád ádribʰiḥ sutáḥ

Halfverse: b    
pavítram paridʰā́vasi /
   
pavítram paridʰā́vasi /
   
pavítram paridʰā́vasi /

Halfverse: c    
áram índrasya dʰā́mne //
   
áram índrasya dʰā́mne //
   
áram índrasya dʰā́mne //
   
áram índrasya dʰā́mane //


Verse: 6 
Halfverse: a    
pávasva vr̥trahantamoktʰébʰir anumā́dyaḥ /
   
pávasva vr̥trahantama_
   
pávasva vr̥trahantama
   
pávasva vr̥trahantama

Halfverse: b    
_uktʰébʰir anumā́dyaḥ /
   
uktʰébʰiḥ anumā́dyaḥ /
   
uktʰébʰir anumā́diyaḥ /

Halfverse: c    
śúciḥ pāvakó ádbʰutaḥ //
   
śúciḥ pāvakó ádbʰutaḥ //
   
śúciḥ pāvakáḥ ádbʰutaḥ //
   
śúciḥ pavākó ádbʰutaḥ //


Verse: 7 
Halfverse: a    
śúciḥ pāvaká ucyate sómaḥ sutásya mádʰvaḥ /
   
śúciḥ pāvaká ucyate
   
śúciḥ pāvakáḥ ucyate
   
śúciḥ pavāká ucyate

Halfverse: b    
sómaḥ sutásya mádʰvaḥ /
   
sómaḥ sutásya mádʰvaḥ /
   
sómaḥ sutásya mádʰuvaḥ /

Halfverse: c    
devāvī́r agʰaśaṃsahā́ //
   
devāvī́r agʰaśaṃsahā́ //
   
devāvī́ḥ agʰaśaṃsahā́ //
   
devāvī́r agʰaśaṃsahā́ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.