TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 748
Hymn: 25_(737)
Verse: 1
Halfverse: a
pávasva
dakṣasā́dʰano
devébʰyaḥ
pītáye
hare
/
pávasva
dakṣasā́dʰano
pávasva
dakṣasā́dʰanaḥ
pávasva
dakṣasā́dʰano
Halfverse: b
devébʰyaḥ
pītáye
hare
/
devébʰyaḥ
pītáye
hare
/
devébʰyaḥ
pītáye
hare
/
Halfverse: c
marúdbʰyo
vāyáve
mádaḥ
//
marúdbʰyo
vāyáve
mádaḥ
//
marúdbʰyaḥ
vāyáve
mádaḥ
//
marúdbʰyo
vāyáve
mádaḥ
//
Verse: 2
Halfverse: a
pávamāna
dʰiyā́
hitò
'bʰí
yóniṃ
kánikradat
/
pávamāna
dʰiyā́
hitò
pávamāna
dʰiyā́
hitáḥ
pávamāna
dʰiyā́
hitó
Halfverse: b
'bʰí
yóniṃ
kánikradat
/
abʰí
yónim
kánikradat
/
abʰí
yóniṃ
kánikradat
/
Halfverse: c
dʰármaṇā
vāyúm
ā́
viśa
//
dʰármaṇā
vāyúm
ā́
viśa
//
dʰármaṇā
vāyúm
ā́
viśa
//
dʰármaṇā
vāyúm
ā́
viśa
//
Verse: 3
Halfverse: a
sáṃ
devaíḥ
śobʰate
vŕ̥ṣā
kavír
yónāv
ádʰi
priyáḥ
/
sáṃ
devaíḥ
śobʰate
vŕ̥ṣā
sám
devaíḥ
śobʰate
vŕ̥ṣā
sáṃ
devaíḥ
śobʰate
vŕ̥ṣā
Halfverse: b
kavír
yónāv
ádʰi
priyáḥ
/
kavíḥ
yónau
ádʰi
priyáḥ
/
kavír
yónāv
ádʰi
priyáḥ
/
Halfverse: c
vr̥trahā́
devavī́tamaḥ
//
vr̥trahā́
devavī́tamaḥ
//
vr̥trahā́
devavī́tamaḥ
//
vr̥trahā́
devavī́tamaḥ
//
Verse: 4
Halfverse: a
víśvā
rūpā́ṇy
āviśán
punānó
yāti
haryatáḥ
/
víśvā
rūpā́ṇy
āviśán
víśvā
rūpā́ṇi
āviśán
víśvā
rūpā́ṇi
āviśán
Halfverse: b
punānó
yāti
haryatáḥ
/
punānáḥ
yāti
haryatáḥ
/
punānó
yāti
haryatáḥ
/
Halfverse: c
yátrāmŕ̥tāsa
ā́sate
//
yátrāmŕ̥tāsa
ā́sate
//
yátra
amŕ̥tāsaḥ
ā́sate
//
yátrāmŕ̥tāsa
ā́sate
//
Verse: 5
Halfverse: a
aruṣó
janáyan
gíraḥ
sómaḥ
pavata
āyuṣák
/
aruṣó
janáyan
gíraḥ
aruṣáḥ
janáyan
gíraḥ
aruṣó
janáyan
gíraḥ
Halfverse: b
sómaḥ
pavata
āyuṣák
/
sómaḥ
pavate
āyuṣák
/
sómaḥ
pavata
āyuṣák
/
Halfverse: c
índraṃ
gácʰan
kavíkratuḥ
//
índraṃ
gácʰan
kavíkratuḥ
//
índram
gácʰan
kavíkratuḥ
//
índraṃ
gácʰan
kavíkratuḥ
//
Verse: 6
Halfverse: a
ā́
pavasva
madintama
pavítraṃ
dʰā́rayā
kave
/
ā́
pavasva
madintama
ā́
pavasva
madintama
ā́
pavasva
madintama
Halfverse: b
pavítraṃ
dʰā́rayā
kave
/
pavítram
dʰā́rayā
kave
/
pavítraṃ
dʰā́rayā
kave
/
Halfverse: c
arkásya
yónim
āsádam
//
arkásya
yónim
āsádam
//
arkásya
yónim
āsádam
//
arkásya
yónim
āsádam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.