TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 748
Previous part

Hymn: 25_(737) 
Verse: 1 
Halfverse: a    pávasva dakṣasā́dʰano devébʰyaḥ pītáye hare /
   
pávasva dakṣasā́dʰano
   
pávasva dakṣasā́dʰanaḥ
   
pávasva dakṣasā́dʰano

Halfverse: b    
devébʰyaḥ pītáye hare /
   
devébʰyaḥ pītáye hare /
   
devébʰyaḥ pītáye hare /

Halfverse: c    
marúdbʰyo vāyáve mádaḥ //
   
marúdbʰyo vāyáve mádaḥ //
   
marúdbʰyaḥ vāyáve mádaḥ //
   
marúdbʰyo vāyáve mádaḥ //


Verse: 2 
Halfverse: a    
pávamāna dʰiyā́ hitò 'bʰí yóniṃ kánikradat /
   
pávamāna dʰiyā́ hitò
   
pávamāna dʰiyā́ hitáḥ
   
pávamāna dʰiyā́ hitó

Halfverse: b    
'bʰí yóniṃ kánikradat /
   
abʰí yónim kánikradat /
   
abʰí yóniṃ kánikradat /

Halfverse: c    
dʰármaṇā vāyúm ā́ viśa //
   
dʰármaṇā vāyúm ā́ viśa //
   
dʰármaṇā vāyúm ā́ viśa //
   
dʰármaṇā vāyúm ā́ viśa //


Verse: 3 
Halfverse: a    
sáṃ devaíḥ śobʰate vŕ̥ṣā kavír yónāv ádʰi priyáḥ /
   
sáṃ devaíḥ śobʰate vŕ̥ṣā
   
sám devaíḥ śobʰate vŕ̥ṣā
   
sáṃ devaíḥ śobʰate vŕ̥ṣā

Halfverse: b    
kavír yónāv ádʰi priyáḥ /
   
kavíḥ yónau ádʰi priyáḥ /
   
kavír yónāv ádʰi priyáḥ /

Halfverse: c    
vr̥trahā́ devavī́tamaḥ //
   
vr̥trahā́ devavī́tamaḥ //
   
vr̥trahā́ devavī́tamaḥ //
   
vr̥trahā́ devavī́tamaḥ //


Verse: 4 
Halfverse: a    
víśvā rūpā́ṇy āviśán punānó yāti haryatáḥ /
   
víśvā rūpā́ṇy āviśán
   
víśvā rūpā́ṇi āviśán
   
víśvā rūpā́ṇi āviśán

Halfverse: b    
punānó yāti haryatáḥ /
   
punānáḥ yāti haryatáḥ /
   
punānó yāti haryatáḥ /

Halfverse: c    
yátrāmŕ̥tāsa ā́sate //
   
yátrāmŕ̥tāsa ā́sate //
   
yátra amŕ̥tāsaḥ ā́sate //
   
yátrāmŕ̥tāsa ā́sate //


Verse: 5 
Halfverse: a    
aruṣó janáyan gíraḥ sómaḥ pavata āyuṣák /
   
aruṣó janáyan gíraḥ
   
aruṣáḥ janáyan gíraḥ
   
aruṣó janáyan gíraḥ

Halfverse: b    
sómaḥ pavata āyuṣák /
   
sómaḥ pavate āyuṣák /
   
sómaḥ pavata āyuṣák /

Halfverse: c    
índraṃ gácʰan kavíkratuḥ //
   
índraṃ gácʰan kavíkratuḥ //
   
índram gácʰan kavíkratuḥ //
   
índraṃ gácʰan kavíkratuḥ //


Verse: 6 
Halfverse: a    
ā́ pavasva madintama pavítraṃ dʰā́rayā kave /
   
ā́ pavasva madintama
   
ā́ pavasva madintama
   
ā́ pavasva madintama

Halfverse: b    
pavítraṃ dʰā́rayā kave /
   
pavítram dʰā́rayā kave /
   
pavítraṃ dʰā́rayā kave /

Halfverse: c    
arkásya yónim āsádam //
   
arkásya yónim āsádam //
   
arkásya yónim āsádam //
   
arkásya yónim āsádam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.