TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 980
Previous part

Hymn: 143_(969) 
Verse: 1 
Halfverse: a    tyáṃ cid átrim r̥tajúram ártʰam áśvaṃ yā́tave /
   
tyáṃ cid átrim r̥tajúram
   
tyám cit átrim r̥tajúram
   
tyáṃ cid átrim r̥tajúram

Halfverse: b    
ártʰam áśvaṃ yā́tave /
   
ártʰam áśvam yā́tave /
   
ártʰam áśvaṃ yā́tave /

Halfverse: c    
kakṣī́vantaṃ yádī púnā rátʰaṃ kr̥ṇutʰó návam //
   
kakṣī́vantaṃ yádī púnā
   
kakṣī́vantam yádi+ púnar
   
kakṣī́vantaṃ yádī púnā

Halfverse: d    
rátʰaṃ kr̥ṇutʰó návam //
   
rátʰam kr̥ṇutʰáḥ návam //
   
rátʰaṃ kr̥ṇutʰó návam //


Verse: 2 
Halfverse: a    
tyáṃ cid áśvaṃ vājínam areṇávo yám átnata /
   
tyáṃ cid áśvaṃ vājínam
   
tyám cit áśvam vājínam
   
tyáṃ cid áśvaṃ vājínam

Halfverse: b    
areṇávo yám átnata /
   
areṇávaḥ yám átnata /
   
areṇávo yám átnata /

Halfverse: c    
dr̥ḷʰáṃ grantʰíṃ ṣyatam átriṃ yáviṣṭʰam ā́ rájaḥ //
   
dr̥ḷʰáṃ grantʰíṃ ṣyatam
   
dr̥ḷʰám grantʰím syatam
   
dr̥ḷʰáṃ grantʰíṃ ṣyatam

Halfverse: d    
átriṃ yáviṣṭʰam ā́ rájaḥ //
   
átrim yáviṣṭʰam ā́ rájaḥ //
   
átriṃ yáviṣṭʰam ā́ rájaḥ //


Verse: 3 
Halfverse: a    
nárā dáṃsiṣṭʰāv \!\ átraye śúbʰrā síṣāsataṃ dʰíyaḥ /
   
nárā dáṃsiṣṭʰāv \!\ átraye
   
nárā dáṃsiṣṭʰau átraye
   
nárā dáṃsiṣṭʰāv átraye

Halfverse: b    
śúbʰrā síṣāsataṃ dʰíyaḥ /
   
śúbʰrā síṣāsatam dʰíyaḥ /
   
śúbʰrā síṣāsataṃ dʰíyaḥ /

Halfverse: c    
átʰā vāṃ divó narā púna stómo viśáse //
   
átʰā vāṃ divó narā
   
átʰa+ vām diváḥ narā
   
átʰā vāṃ divó narā

Halfverse: d    
púna stómo viśáse //
   
púnar stómaḥ viśáse //
   
púna stómo viśáse //


Verse: 4 
Halfverse: a    
cité tád vāṃ surādʰasā rātíḥ sumatír aśvinā /
   
cité tád vāṃ surādʰasā
   
cité tát vām surādʰasā
   
cité tád vāṃ surādʰasā

Halfverse: b    
rātíḥ sumatír aśvinā /
   
rātíḥ sumatíḥ aśvinā /
   
rātíḥ sumatír aśvinā /

Halfverse: c    
ā́ yán naḥ sádane pr̥tʰaú sámane párṣatʰo narā //
   
ā́ yán naḥ sádane pr̥tʰaú
   
ā́ yát naḥ sádane pr̥tʰaú
   
ā́ yán naḥ sádane pr̥tʰaú

Halfverse: d    
sámane párṣatʰo narā //
   
sámane párṣatʰaḥ narā //
   
sámane párṣatʰo narā //


Verse: 5 
Halfverse: a    
yuvám bʰujyúṃ samudrá ā́ rájasaḥ pārá īṅkʰitám /
   
yuvám bʰujyúṃ samudrá ā́
   
yuvám bʰujyúm samudré ā́
   
yuvám bʰujyúṃ samudrá ā́

Halfverse: b    
rájasaḥ pārá īṅkʰitám /
   
rájasaḥ pāré īṅkʰitám /
   
rájasaḥ pārá īṅkʰitám /

Halfverse: c    
yātám ácʰā patatríbʰir nā́satyā sātáye kr̥tam //
   
yātám ácʰā patatríbʰir
   
yātám ácʰa+ patatríbʰiḥ
   
yātám ácʰā patatríbʰir

Halfverse: d    
nā́satyā sātáye kr̥tam //
   
nā́satyā sātáye kr̥tam //
   
nā́satyā sātáye kr̥tam //


Verse: 6 
Halfverse: a    
ā́ vāṃ sumnaíḥ śaṃyū́ iva máṃhiṣṭʰā víśvavedasā /
   
ā́ vāṃ sumnaíḥ śaṃyū́ \!\ iva
   
ā́ vām sumnaíḥ śaṃyū́ iva
   
ā́ vāṃ sumnaíḥ śaṃyū́ iva

Halfverse: b    
máṃhiṣṭʰā víśvavedasā /
   
máṃhiṣṭʰā víśvavedasā /
   
máṃhiṣṭʰā víśvavedasā /

Halfverse: c    
sám asmé bʰūṣataṃ narótsaṃ pipyúṣīr íṣaḥ //
   
sám asmé bʰūṣataṃ narā_
   
sám asmé bʰūṣatam narā
   
sám asmé bʰūṣataṃ narā

Halfverse: d    
_útsaṃ pipyúṣīr íṣaḥ //
   
útsam pipyúṣīḥ íṣaḥ //
   
útsaṃ pipyúṣīr íṣaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.