TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 980
Hymn: 143_(969)
Verse: 1
Halfverse: a
tyáṃ
cid
átrim
r̥tajúram
ártʰam
áśvaṃ
ná
yā́tave
/
tyáṃ
cid
átrim
r̥tajúram
tyám
cit
átrim
r̥tajúram
tyáṃ
cid
átrim
r̥tajúram
Halfverse: b
ártʰam
áśvaṃ
ná
yā́tave
/
ártʰam
áśvam
ná
yā́tave
/
ártʰam
áśvaṃ
ná
yā́tave
/
Halfverse: c
kakṣī́vantaṃ
yádī
púnā
rátʰaṃ
ná
kr̥ṇutʰó
návam
//
kakṣī́vantaṃ
yádī
púnā
kakṣī́vantam
yádi+
púnar
kakṣī́vantaṃ
yádī
púnā
Halfverse: d
rátʰaṃ
ná
kr̥ṇutʰó
návam
//
rátʰam
ná
kr̥ṇutʰáḥ
návam
//
rátʰaṃ
ná
kr̥ṇutʰó
návam
//
Verse: 2
Halfverse: a
tyáṃ
cid
áśvaṃ
ná
vājínam
areṇávo
yám
átnata
/
tyáṃ
cid
áśvaṃ
ná
vājínam
tyám
cit
áśvam
ná
vājínam
tyáṃ
cid
áśvaṃ
ná
vājínam
Halfverse: b
areṇávo
yám
átnata
/
areṇávaḥ
yám
átnata
/
areṇávo
yám
átnata
/
Halfverse: c
dr̥ḷʰáṃ
grantʰíṃ
ná
ví
ṣyatam
átriṃ
yáviṣṭʰam
ā́
rájaḥ
//
dr̥ḷʰáṃ
grantʰíṃ
ná
ví
ṣyatam
dr̥ḷʰám
grantʰím
ná
ví
syatam
dr̥ḷʰáṃ
grantʰíṃ
ná
ví
ṣyatam
Halfverse: d
átriṃ
yáviṣṭʰam
ā́
rájaḥ
//
átrim
yáviṣṭʰam
ā́
rájaḥ
//
átriṃ
yáviṣṭʰam
ā́
rájaḥ
//
Verse: 3
Halfverse: a
nárā
dáṃsiṣṭʰāv
\!\
átraye
śúbʰrā
síṣāsataṃ
dʰíyaḥ
/
nárā
dáṃsiṣṭʰāv
\!\
átraye
nárā
dáṃsiṣṭʰau
átraye
nárā
dáṃsiṣṭʰāv
átraye
Halfverse: b
śúbʰrā
síṣāsataṃ
dʰíyaḥ
/
śúbʰrā
síṣāsatam
dʰíyaḥ
/
śúbʰrā
síṣāsataṃ
dʰíyaḥ
/
Halfverse: c
átʰā
hí
vāṃ
divó
narā
púna
stómo
ná
viśáse
//
átʰā
hí
vāṃ
divó
narā
átʰa+
hí
vām
diváḥ
narā
átʰā
hí
vāṃ
divó
narā
Halfverse: d
púna
stómo
ná
viśáse
//
púnar
stómaḥ
ná
viśáse
//
púna
stómo
ná
viśáse
//
Verse: 4
Halfverse: a
cité
tád
vāṃ
surādʰasā
rātíḥ
sumatír
aśvinā
/
cité
tád
vāṃ
surādʰasā
cité
tát
vām
surādʰasā
cité
tád
vāṃ
surādʰasā
Halfverse: b
rātíḥ
sumatír
aśvinā
/
rātíḥ
sumatíḥ
aśvinā
/
rātíḥ
sumatír
aśvinā
/
Halfverse: c
ā́
yán
naḥ
sádane
pr̥tʰaú
sámane
párṣatʰo
narā
//
ā́
yán
naḥ
sádane
pr̥tʰaú
ā́
yát
naḥ
sádane
pr̥tʰaú
ā́
yán
naḥ
sádane
pr̥tʰaú
Halfverse: d
sámane
párṣatʰo
narā
//
sámane
párṣatʰaḥ
narā
//
sámane
párṣatʰo
narā
//
Verse: 5
Halfverse: a
yuvám
bʰujyúṃ
samudrá
ā́
rájasaḥ
pārá
īṅkʰitám
/
yuvám
bʰujyúṃ
samudrá
ā́
yuvám
bʰujyúm
samudré
ā́
yuvám
bʰujyúṃ
samudrá
ā́
Halfverse: b
rájasaḥ
pārá
īṅkʰitám
/
rájasaḥ
pāré
īṅkʰitám
/
rájasaḥ
pārá
īṅkʰitám
/
Halfverse: c
yātám
ácʰā
patatríbʰir
nā́satyā
sātáye
kr̥tam
//
yātám
ácʰā
patatríbʰir
yātám
ácʰa+
patatríbʰiḥ
yātám
ácʰā
patatríbʰir
Halfverse: d
nā́satyā
sātáye
kr̥tam
//
nā́satyā
sātáye
kr̥tam
//
nā́satyā
sātáye
kr̥tam
//
Verse: 6
Halfverse: a
ā́
vāṃ
sumnaíḥ
śaṃyū́
iva
máṃhiṣṭʰā
víśvavedasā
/
ā́
vāṃ
sumnaíḥ
śaṃyū́
\!\
iva
ā́
vām
sumnaíḥ
śaṃyū́
iva
ā́
vāṃ
sumnaíḥ
śaṃyū́
iva
Halfverse: b
máṃhiṣṭʰā
víśvavedasā
/
máṃhiṣṭʰā
víśvavedasā
/
máṃhiṣṭʰā
víśvavedasā
/
Halfverse: c
sám
asmé
bʰūṣataṃ
narótsaṃ
ná
pipyúṣīr
íṣaḥ
//
sám
asmé
bʰūṣataṃ
narā
_
sám
asmé
bʰūṣatam
narā
sám
asmé
bʰūṣataṃ
narā
Halfverse: d
_útsaṃ
ná
pipyúṣīr
íṣaḥ
//
útsam
ná
pipyúṣīḥ
íṣaḥ
//
útsaṃ
ná
pipyúṣīr
íṣaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.