TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 981
Hymn: 144_(970)
Verse: 1
Halfverse: a
ayáṃ
hí
te
ámartya
índur
átyo
ná
pátyate
/
ayáṃ
hí
te
ámartya
ayám
hí
te
ámartyaḥ
ayáṃ
hí
te
ámartiya
Halfverse: b
índur
átyo
ná
pátyate
/
índuḥ
átyaḥ
ná
pátyate
/
índur
átyo
ná
pátyate
/
Halfverse: c
dákṣo
viśvā́yur
vedʰáse
//
dákṣo
viśvā́yur
vedʰáse
//
dákṣaḥ
viśvā́yuḥ
vedʰáse
//
dákṣo
viśvā́yur
vedʰáse
//
Verse: 2
Halfverse: a
ayám
asmā́su
kā́vya
r̥bʰúr
vájro
dā́svate
/
ayám
asmā́su
kā́vya
ayám
asmā́su
kā́vyaḥ
ayám
asmā́su
kā́viya
Halfverse: b
r̥bʰúr
vájro
dā́svate
/
r̥bʰúḥ
vájraḥ
dā́svate
/
r̥bʰúr
vájro
dâásvate
/
Halfverse: c
ayám
bibʰarty
ūrdʰvákr̥śanam
mádam
r̥bʰúr
ná
kŕ̥tvyam
mádam
//
ayám
bibʰarty
ūrdʰvákr̥śanam
mádam
ayám
bibʰarti
ūrdʰvákr̥śanam
mádam
ayám
bibʰarti
ūrdʰvákr̥śanam
mádam
Halfverse: d
r̥bʰúr
ná
kŕ̥tvyam
mádam
//
r̥bʰúḥ
ná
kŕ̥tvyam
mádam
//
r̥bʰúr
ná
kŕ̥tviyam
mádam
//
Verse: 3
Halfverse: a
gʰŕ̥ṣuḥ
śyenā́ya
kŕ̥tvana
āsú
svā́su
váṃsagaḥ
/
gʰŕ̥ṣuḥ
śyenā́ya
kŕ̥tvana
gʰŕ̥ṣuḥ
śyenā́ya
kŕ̥tvane
gʰŕ̥ṣuḥ
śyenā́ya
kŕ̥tvana
Halfverse: b
āsú
svā́su
váṃsagaḥ
/
āsú
svā́su
váṃsagaḥ
/
āsú
suā́su
váṃsagaḥ
/
Halfverse: c
áva
dīdʰed
ahīśúvaḥ
//
áva
dīdʰed
ahīśúvaḥ
//
áva
dīdʰet
ahīśúvaḥ
//
áva
dīdʰed
ahīśúvaḥ
//
Verse: 4
Halfverse: a
yáṃ
suparṇáḥ
parāvátaḥ
śyenásya
putrá
ā́bʰarat
/
yáṃ
suparṇáḥ
parāvátaḥ
yám
suparṇáḥ
parāvátaḥ
yáṃ
suparṇáḥ
parāvátaḥ
Halfverse: b
śyenásya
putrá
ā́bʰarat
/
śyenásya
putráḥ
ā́
ábʰarat
/
śyenásya
putrá
ā́bʰarat
/
Halfverse: c
śatácakraṃ
yò
'hyò
vartaníḥ
//
śatácakraṃ
yò
'hyò
vartaníḥ
//
śatácakram
yáḥ
ahyàḥ
vartaníḥ
//
śatácakraṃ
yò
'hyò
vartaníḥ
//
Verse: 5
Halfverse: a
yáṃ
te
śyenáś
cā́rum
avr̥kám
padā́bʰarad
aruṇám
mānám
ándʰasaḥ
/
yáṃ
te
śyenáś
cā́rum
avr̥kám
padā́bʰarad
yám
te
śyenáḥ
cā́rum
avr̥kám
padā́
ā́
ábʰarat
yáṃ
te
śyenáś
cā́rum
avr̥kám
padā́
ā́bʰarad
Halfverse: b
aruṇám
mānám
ándʰasaḥ
/
aruṇám
mānám
ándʰasaḥ
/
aruṇám
mānám
ándʰasaḥ
/
Halfverse: c
enā́
váyo
ví
tāry
ā́yur
jīvása
enā́
jāgāra
bandʰútā
//
enā́
váyo
ví
tāry
ā́yur
jīvása
enā́
váyaḥ
ví
tāri
ā́yuḥ
jīváse
enā́
váyo
ví
tāri
ā́yu
ՙ
jīvása
Halfverse: d
enā́
jāgāra
bandʰútā
//
enā́
jāgāra
bandʰútā
//
enā́
jāgāra
bandʰútā
//
Verse: 6
Halfverse: a
evā́
tád
índra
índunā
devéṣu
cid
dʰārayāte
máhi
tyájaḥ
/
evā́
tád
índra
índunā
evá+
tát
índraḥ
índunā
evā́
tád
índra
índunā
Halfverse: b
devéṣu
cid
dʰārayāte
máhi
tyájaḥ
/
devéṣu
cit
dʰārayāte
máhi
tyájaḥ
/
devéṣu
cid
dʰārayāte
máhi
tyájaḥ
/
Halfverse: c
krátvā
váyo
ví
tāry
ā́yuḥ
sukrato
krátvāyám
asmád
ā́
sutáḥ
//
krátvā
váyo
ví
tāry
ā́yuḥ
sukrato
krátvā
váyaḥ
ví
tāri
ā́yuḥ
sukrato
krátvā
váyo
ví
tāri
ā́yu
ՙ
sukrato
Halfverse: d
krátvāyám
asmád
ā́
sutáḥ
//
krátvā
ayám
asmát
ā́
sutáḥ
//
krátvāyám
asmád
ā́
sutáḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.