TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 981
Previous part

Hymn: 144_(970) 
Verse: 1 
Halfverse: a    ayáṃ te ámartya índur átyo pátyate /
   
ayáṃ te ámartya
   
ayám te ámartyaḥ
   
ayáṃ te ámartiya

Halfverse: b    
índur átyo pátyate /
   
índuḥ átyaḥ pátyate /
   
índur átyo pátyate /

Halfverse: c    
dákṣo viśvā́yur vedʰáse //
   
dákṣo viśvā́yur vedʰáse //
   
dákṣaḥ viśvā́yuḥ vedʰáse //
   
dákṣo viśvā́yur vedʰáse //


Verse: 2 
Halfverse: a    
ayám asmā́su kā́vya r̥bʰúr vájro dā́svate /
   
ayám asmā́su kā́vya
   
ayám asmā́su kā́vyaḥ
   
ayám asmā́su kā́viya

Halfverse: b    
r̥bʰúr vájro dā́svate /
   
r̥bʰúḥ vájraḥ dā́svate /
   
r̥bʰúr vájro dâásvate /

Halfverse: c    
ayám bibʰarty ūrdʰvákr̥śanam mádam r̥bʰúr kŕ̥tvyam mádam //
   
ayám bibʰarty ūrdʰvákr̥śanam mádam
   
ayám bibʰarti ūrdʰvákr̥śanam mádam
   
ayám bibʰarti ūrdʰvákr̥śanam mádam

Halfverse: d    
r̥bʰúr kŕ̥tvyam mádam //
   
r̥bʰúḥ kŕ̥tvyam mádam //
   
r̥bʰúr kŕ̥tviyam mádam //


Verse: 3 
Halfverse: a    
gʰŕ̥ṣuḥ śyenā́ya kŕ̥tvana āsú svā́su váṃsagaḥ /
   
gʰŕ̥ṣuḥ śyenā́ya kŕ̥tvana
   
gʰŕ̥ṣuḥ śyenā́ya kŕ̥tvane
   
gʰŕ̥ṣuḥ śyenā́ya kŕ̥tvana

Halfverse: b    
āsú svā́su váṃsagaḥ /
   
āsú svā́su váṃsagaḥ /
   
āsú suā́su váṃsagaḥ /

Halfverse: c    
áva dīdʰed ahīśúvaḥ //
   
áva dīdʰed ahīśúvaḥ //
   
áva dīdʰet ahīśúvaḥ //
   
áva dīdʰed ahīśúvaḥ //


Verse: 4 
Halfverse: a    
yáṃ suparṇáḥ parāvátaḥ śyenásya putrá ā́bʰarat /
   
yáṃ suparṇáḥ parāvátaḥ
   
yám suparṇáḥ parāvátaḥ
   
yáṃ suparṇáḥ parāvátaḥ

Halfverse: b    
śyenásya putrá ā́bʰarat /
   
śyenásya putráḥ ā́ ábʰarat /
   
śyenásya putrá ā́bʰarat /

Halfverse: c    
śatácakraṃ 'hyò vartaníḥ //
   
śatácakraṃ 'hyò vartaníḥ //
   
śatácakram yáḥ ahyàḥ vartaníḥ //
   
śatácakraṃ 'hyò vartaníḥ //


Verse: 5 
Halfverse: a    
yáṃ te śyenáś cā́rum avr̥kám padā́bʰarad aruṇám mānám ándʰasaḥ /
   
yáṃ te śyenáś cā́rum avr̥kám padā́bʰarad
   
yám te śyenáḥ cā́rum avr̥kám padā́ ā́ ábʰarat
   
yáṃ te śyenáś cā́rum avr̥kám padā́ ā́bʰarad

Halfverse: b    
aruṇám mānám ándʰasaḥ /
   
aruṇám mānám ándʰasaḥ /
   
aruṇám mānám ándʰasaḥ /

Halfverse: c    
enā́ váyo tāry ā́yur jīvása enā́ jāgāra bandʰútā //
   
enā́ váyo tāry ā́yur jīvása
   
enā́ váyaḥ tāri ā́yuḥ jīváse
   
enā́ váyo tāri ā́yu ՙ jīvása

Halfverse: d    
enā́ jāgāra bandʰútā //
   
enā́ jāgāra bandʰútā //
   
enā́ jāgāra bandʰútā //


Verse: 6 
Halfverse: a    
evā́ tád índra índunā devéṣu cid dʰārayāte máhi tyájaḥ /
   
evā́ tád índra índunā
   
evá+ tát índraḥ índunā
   
evā́ tád índra índunā

Halfverse: b    
devéṣu cid dʰārayāte máhi tyájaḥ /
   
devéṣu cit dʰārayāte máhi tyájaḥ /
   
devéṣu cid dʰārayāte máhi tyájaḥ /

Halfverse: c    
krátvā váyo tāry ā́yuḥ sukrato krátvāyám asmád ā́ sutáḥ //
   
krátvā váyo tāry ā́yuḥ sukrato
   
krátvā váyaḥ tāri ā́yuḥ sukrato
   
krátvā váyo tāri ā́yu ՙ sukrato

Halfverse: d    
krátvāyám asmád ā́ sutáḥ //
   
krátvā ayám asmát ā́ sutáḥ //
   
krátvāyám asmád ā́ sutáḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.