TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 982
Hymn: 145_(971)
Verse: 1
Halfverse: a
imā́ṃ
kʰanāmy
óṣadʰiṃ
vīrúdʰam
bálavattamām
/
imā́ṃ
kʰanāmy
óṣadʰiṃ
imā́m
kʰanāmi
óṣadʰim
imā́ṃ
kʰanāmi
óṣadʰiṃ
Halfverse: b
vīrúdʰam
bálavattamām
/
vīrúdʰam
bálavattamām
/
vīrúdʰam
bálavattamām
/
Halfverse: c
yáyā
sapátnīm
bā́dʰate
yáyā
saṃvindáte
pátim
//
yáyā
sapátnīm
bā́dʰate
yáyā
sapátnīm
bā́dʰate
yáyā
sapátnīm
bā́dʰate
Halfverse: d
yáyā
saṃvindáte
pátim
//
yáyā
saṃvindáte
pátim
//
yáyā
saṃvindáte
pátim
//
Verse: 2
Halfverse: a
úttānaparṇe
súbʰage
dévajūte
sáhasvati
/
úttānaparṇe
súbʰage
úttānaparṇe
súbʰage
úttānaparṇe
súbʰage
Halfverse: b
dévajūte
sáhasvati
/
dévajūte
sáhasvati
/
dévajūte
sáhasvati
/
Halfverse: c
sapátnīm
me
párā
dʰama
pátim
me
kévalaṃ
kuru
//
sapátnīm
me
párā
dʰama
sapátnīm
me
párā
dʰama
sapátnīm
me
párā
dʰama
Halfverse: d
pátim
me
kévalaṃ
kuru
//
pátim
me
kévalam
kuru
//
pátim
me
kévalaṃ
kuru
//
Verse: 3
Halfverse: a
úttarāhám
uttara
úttaréd
úttarābʰyaḥ
/
úttarāhám
uttara
úttarā
ahám
uttare
úttarā
ahám
uttara
Halfverse: b
úttaréd
úttarābʰyaḥ
/
úttarā
ít
úttarābʰyaḥ
/
úttarā
íd
úttarābʰyaḥ
/
Halfverse: c
átʰā
sapátnī
yā́
mámā́dʰarā
sā́dʰarābʰyaḥ
//
átʰā
sapátnī
yā́
máma
_
átʰa+
sapátnī
yā́
máma
átʰā
sapátnī
yā́
máma
Halfverse: d
_ádʰarā
sā́dʰarābʰyaḥ
//
ádʰarā
sā́
ádʰarābʰyaḥ
//
ádʰarā
sā́dʰarābʰiyaḥ
//
Verse: 4
Halfverse: a
nahy
àsyā
nā́ma
gr̥bʰṇā́mi
nó
asmín
ramate
jáne
/
nahy
àsyā
nā́ma
gr̥bʰṇā́mi
nahí
asya+
nā́ma
gr̥bʰṇā́mi
nahy
àsyā
nā́ma
gr̥bʰṇā́mi
Halfverse: b
nó
asmín
ramate
jáne
/
ná
u
asmín
ramate
jáne
/
nó
asmín
ramate
jáne
/
Halfverse: c
párām
evá
parāvátaṃ
sapátnīṃ
gamayāmasi
//
párām
evá
parāvátaṃ
párām
evá
parāvátam
párām
evá
parāvátaṃ
Halfverse: d
sapátnīṃ
gamayāmasi
//
sapátnīm
gamayāmasi
//
sapátnīṃ
gamayāmasi
//
Verse: 5
Halfverse: a
ahám
asmi
sáhamānā́tʰa
tvám
asi
sāsahíḥ
/
ahám
asmi
sáhamānā
_
ahám
asmi
sáhamānā
ahám
asmi
sáhamānā
Halfverse: b
_átʰa
tvám
asi
sāsahíḥ
/
átʰa
tvám
asi
sāsahíḥ
/
átʰa
tvám
asi
sāsahíḥ
/
Halfverse: c
ubʰé
sáhasvatī
bʰūtvī́
sapátnīm
me
sahāvahai
//
ubʰé
sáhasvatī
bʰūtvī́
ubʰé
sáhasvatī
bʰūtvī́
ubʰé
sáhasvatī
bʰūtvī́
Halfverse: d
sapátnīm
me
sahāvahai
//
sapátnīm
me
sahāvahai
//
sapátnīm
me
sahāvahai
//
Verse: 6
Halfverse: a
úpa
te
'dʰāṃ
sáhamānām
abʰí
tvādʰāṃ
sáhīyasā
/
úpa
te
'dʰāṃ
sáhamānām
úpa
te
adʰām
sáhamānām
úpa
te
'dʰāṃ
sáhamānām
Halfverse: b
abʰí
tvādʰāṃ
sáhīyasā
/
abʰí
tvā
adʰām
sáhīyasā
/
abʰí
tvādʰāṃ
sáhīyasā
/
Halfverse: c
mā́m
ánu
prá
te
máno
vatsáṃ
gaúr
iva
dʰāvatu
patʰā́
vā́r
iva
dʰāvatu
//
mā́m
ánu
prá
te
máno
mā́m
ánu
prá
te
mánaḥ
mâám
ánu
prá
te
máno
Halfverse: d
vatsáṃ
gaúr
iva
dʰāvatu
vatsám
gaúḥ
iva
dʰāvatu
vatsáṃ
gaúr
iva
dʰāvatu
Halfverse: e
patʰā́
vā́r
iva
dʰāvatu
//
patʰā́
vā́r
iva
dʰāvatu
//
patʰā́
vā́r
iva
dʰāvatu
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.