TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 983
Previous part

Hymn: 146_(972) 
Verse: 1 
Halfverse: a    áraṇyāny áraṇyāny asaú yā́ préva náśyasi /
   
áraṇyāny áraṇyāny
   
áraṇyāni áraṇyāni
   
áraṇyāni áraṇyāni

Halfverse: b    
asaú yā́ préva náśyasi /
   
asaú yā́ prá iva náśyasi /
   
asaú yā́ préva náśyasi /

Halfverse: c    
katʰā́ grā́maṃ pr̥cʰasi tvā bʰī́r iva vindatī3m̐ //
   
katʰā́ grā́maṃ pr̥cʰasi
   
katʰā́ grā́mam pr̥cʰasi
   
katʰā́ grā́maṃ pr̥cʰasi

Halfverse: d    
tvā bʰī́r iva vindatī3m̐ //
   
tvā bʰī́ḥ iva vindati //
   
tvā bʰī́r 'va ՙ vindatī3m̐ //


Verse: 2 
Halfverse: a    
vr̥ṣāravā́ya vádate yád upā́vati ciccikáḥ /
   
vr̥ṣāravā́ya vádate
   
vr̥ṣāravā́ya vádate
   
vr̥ṣāravā́ya vádate

Halfverse: b    
yád upā́vati ciccikáḥ /
   
yát upā́vati ciccikáḥ /
   
yád upā́vati ciccikáḥ /

Halfverse: c    
āgʰāṭíbʰir iva dʰāváyann araṇyānír mahīyate //
   
āgʰāṭíbʰir iva dʰāváyann
   
āgʰāṭíbʰiḥ iva dʰāváyan
   
āgʰāṭíbʰir 'va ՙ dʰāváyann

Halfverse: d    
araṇyānír mahīyate //
   
araṇyāníḥ mahīyate //
   
araṇyānír mahīyate //


Verse: 3 
Halfverse: a    
utá gā́va ivādanty utá véśmeva dr̥śyate /
   
utá gā́va ivādanty
   
utá gā́vaḥ iva adanti
   
utá gā́va ivādanti

Halfverse: b    
utá véśmeva dr̥śyate /
   
utá véśma iva dr̥śyate /
   
utá véśmeva dr̥śyate /

Halfverse: c    
utó araṇyāníḥ sāyáṃ śakaṭī́r iva sarjati //
   
utó araṇyāníḥ sāyáṃ
   
utá u araṇyāníḥ sāyám
   
utó araṇyāníḥ sāyáṃ

Halfverse: d    
śakaṭī́r iva sarjati //
   
śakaṭī́ḥ iva sarjati //
   
śakaṭī́r iva sarjati //


Verse: 4 
Halfverse: a    
gā́m aṅgaíṣá ā́ hvayati dā́rv aṅgaíṣó ápāvadʰīt /
   
gā́m aṅgaíṣá ā́ hvayati
   
gā́m aṅgá eṣáḥ ā́ hvayati
   
gā́m aṅgaíṣá ā́ hvayati

Halfverse: b    
dā́rv aṅgaíṣó ápāvadʰīt /
   
dā́ru aṅgá eṣáḥ ápa avadʰīt /
   
dā́rv aṅgaíṣó ápāvadʰīt /

Halfverse: c    
vásann araṇyānyā́ṃ sāyám ákrukṣad íti manyate //
   
vásann araṇyānyā́ṃ sāyám
   
vásan araṇyānyā́m sāyám
   
vásann araṇyānyā́ṃ sāyám

Halfverse: d    
ákrukṣad íti manyate //
   
ákrukṣat íti manyate //
   
ákrukṣad íti manyate //


Verse: 5 
Halfverse: a    
vā́ araṇyānír hanty anyáś cén nā́bʰigácʰati /
   
vā́ araṇyānír hanty
   
vaí araṇyāníḥ hanti
   
vā́ araṇyānír hanti

Halfverse: b    
anyáś cén nā́bʰigácʰati /
   
anyáḥ ca ít abʰigácʰati /
   
anyáś cén nā́bʰigácʰati /

Halfverse: c    
svādóḥ pʰálasya jagdʰvā́ya yatʰākā́maṃ padyate //
   
svādóḥ pʰálasya jagdʰvā́ya
   
svādóḥ pʰálasya jagdʰvā́ya
   
svādóḥ pʰálasya jagdʰvā́ya

Halfverse: d    
yatʰākā́maṃ padyate //
   
yatʰākā́mam padyate //
   
yatʰākā́maṃ padyate //


Verse: 6 
Halfverse: a    
ā́ñjanagandʰiṃ surabʰím bahvannā́m ákr̥ṣīvalām /
   
ā́ñjanagandʰiṃ surabʰím
   
ā́ñjanagandʰim surabʰím
   
ā́ñjanagandʰiṃ surabʰím

Halfverse: b    
bahvannā́m ákr̥ṣīvalām /
   
bahvannā́m ákr̥ṣīvalām /
   
bahvannā́m ákr̥ṣīvalām /

Halfverse: c    
prā́hám mr̥gā́ṇām mātáram araṇyāním aśaṃsiṣam //
   
prā́hám mr̥gā́ṇām mātáram
   
prá ahám mr̥gā́ṇām mātáram
   
prā́hám mr̥gā́ṇām mātáram

Halfverse: d    
araṇyāním aśaṃsiṣam //
   
araṇyāním aśaṃsiṣam //
   
araṇyāním aśaṃsiṣam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.