TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 983
Hymn: 146_(972)
Verse: 1
Halfverse: a
áraṇyāny
áraṇyāny
asaú
yā́
préva
náśyasi
/
áraṇyāny
áraṇyāny
áraṇyāni
áraṇyāni
áraṇyāni
áraṇyāni
Halfverse: b
asaú
yā́
préva
náśyasi
/
asaú
yā́
prá
iva
náśyasi
/
asaú
yā́
préva
náśyasi
/
Halfverse: c
katʰā́
grā́maṃ
ná
pr̥cʰasi
ná
tvā
bʰī́r
iva
vindatī3m̐
//
katʰā́
grā́maṃ
ná
pr̥cʰasi
katʰā́
grā́mam
ná
pr̥cʰasi
katʰā́
grā́maṃ
ná
pr̥cʰasi
Halfverse: d
ná
tvā
bʰī́r
iva
vindatī3m̐
//
ná
tvā
bʰī́ḥ
iva
vindati
//
ná
tvā
bʰī́r
'va
ՙ
vindatī3m̐
//
Verse: 2
Halfverse: a
vr̥ṣāravā́ya
vádate
yád
upā́vati
ciccikáḥ
/
vr̥ṣāravā́ya
vádate
vr̥ṣāravā́ya
vádate
vr̥ṣāravā́ya
vádate
Halfverse: b
yád
upā́vati
ciccikáḥ
/
yát
upā́vati
ciccikáḥ
/
yád
upā́vati
ciccikáḥ
/
Halfverse: c
āgʰāṭíbʰir
iva
dʰāváyann
araṇyānír
mahīyate
//
āgʰāṭíbʰir
iva
dʰāváyann
āgʰāṭíbʰiḥ
iva
dʰāváyan
āgʰāṭíbʰir
'va
ՙ
dʰāváyann
Halfverse: d
araṇyānír
mahīyate
//
araṇyāníḥ
mahīyate
//
araṇyānír
mahīyate
//
Verse: 3
Halfverse: a
utá
gā́va
ivādanty
utá
véśmeva
dr̥śyate
/
utá
gā́va
ivādanty
utá
gā́vaḥ
iva
adanti
utá
gā́va
ivādanti
Halfverse: b
utá
véśmeva
dr̥śyate
/
utá
véśma
iva
dr̥śyate
/
utá
véśmeva
dr̥śyate
/
Halfverse: c
utó
araṇyāníḥ
sāyáṃ
śakaṭī́r
iva
sarjati
//
utó
araṇyāníḥ
sāyáṃ
utá
u
araṇyāníḥ
sāyám
utó
araṇyāníḥ
sāyáṃ
Halfverse: d
śakaṭī́r
iva
sarjati
//
śakaṭī́ḥ
iva
sarjati
//
śakaṭī́r
iva
sarjati
//
Verse: 4
Halfverse: a
gā́m
aṅgaíṣá
ā́
hvayati
dā́rv
aṅgaíṣó
ápāvadʰīt
/
gā́m
aṅgaíṣá
ā́
hvayati
gā́m
aṅgá
eṣáḥ
ā́
hvayati
gā́m
aṅgaíṣá
ā́
hvayati
Halfverse: b
dā́rv
aṅgaíṣó
ápāvadʰīt
/
dā́ru
aṅgá
eṣáḥ
ápa
avadʰīt
/
dā́rv
aṅgaíṣó
ápāvadʰīt
/
Halfverse: c
vásann
araṇyānyā́ṃ
sāyám
ákrukṣad
íti
manyate
//
vásann
araṇyānyā́ṃ
sāyám
vásan
araṇyānyā́m
sāyám
vásann
araṇyānyā́ṃ
sāyám
Halfverse: d
ákrukṣad
íti
manyate
//
ákrukṣat
íti
manyate
//
ákrukṣad
íti
manyate
//
Verse: 5
Halfverse: a
ná
vā́
araṇyānír
hanty
anyáś
cén
nā́bʰigácʰati
/
ná
vā́
araṇyānír
hanty
ná
vaí
araṇyāníḥ
hanti
ná
vā́
araṇyānír
hanti
Halfverse: b
anyáś
cén
nā́bʰigácʰati
/
anyáḥ
ca
ít
ná
abʰigácʰati
/
anyáś
cén
nā́bʰigácʰati
/
Halfverse: c
svādóḥ
pʰálasya
jagdʰvā́ya
yatʰākā́maṃ
ní
padyate
//
svādóḥ
pʰálasya
jagdʰvā́ya
svādóḥ
pʰálasya
jagdʰvā́ya
svādóḥ
pʰálasya
jagdʰvā́ya
Halfverse: d
yatʰākā́maṃ
ní
padyate
//
yatʰākā́mam
ní
padyate
//
yatʰākā́maṃ
ní
padyate
//
Verse: 6
Halfverse: a
ā́ñjanagandʰiṃ
surabʰím
bahvannā́m
ákr̥ṣīvalām
/
ā́ñjanagandʰiṃ
surabʰím
ā́ñjanagandʰim
surabʰím
ā́ñjanagandʰiṃ
surabʰím
Halfverse: b
bahvannā́m
ákr̥ṣīvalām
/
bahvannā́m
ákr̥ṣīvalām
/
bahvannā́m
ákr̥ṣīvalām
/
Halfverse: c
prā́hám
mr̥gā́ṇām
mātáram
araṇyāním
aśaṃsiṣam
//
prā́hám
mr̥gā́ṇām
mātáram
prá
ahám
mr̥gā́ṇām
mātáram
prā́hám
mr̥gā́ṇām
mātáram
Halfverse: d
araṇyāním
aśaṃsiṣam
//
araṇyāním
aśaṃsiṣam
//
araṇyāním
aśaṃsiṣam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.