TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 984
Hymn: 147_(973)
Verse: 1
Halfverse: a
śrát
te
dadʰāmi
pratʰamā́ya
manyávé
'han
yád
vr̥tráṃ
náryaṃ
vivér
apáḥ
/
śrát
te
dadʰāmi
pratʰamā́ya
manyávé
śrát
te
dadʰāmi
pratʰamā́ya
manyáve
śrát
te
dadʰāmi
pratʰamā́ya
manyáve
Halfverse: b
'han
yád
vr̥tráṃ
náryaṃ
vivér
apáḥ
/
áhan
yát
vr̥trám
náryam
vivéḥ
apáḥ
/
áhan
yád
vr̥tráṃ
náriyaṃ
vivér
apáḥ
/
Halfverse: c
ubʰé
yát
tvā
bʰávato
ródasī
ánu
réjate
śúṣmāt
pr̥tʰivī́
cid
adrivaḥ
//
ubʰé
yát
tvā
bʰávato
ródasī
ánu
ubʰé
yát
tvā
bʰávataḥ
ródasī
ánu
ubʰé
yát
tvā
bʰávato
ródasī
ánu
Halfverse: d
réjate
śúṣmāt
pr̥tʰivī́
cid
adrivaḥ
//
réjate
śúṣmāt
pr̥tʰivī́
cit
adrivaḥ
//
réjate
śúṣmāt
pr̥tʰivī́
cid
adrivaḥ
//
Verse: 2
Halfverse: a
tvám
māyā́bʰir
anavadya
māyínaṃ
śravasyatā́
mánasā
vr̥trám
ardayaḥ
/
tvám
māyā́bʰir
anavadya
māyínaṃ
tvám
māyā́bʰiḥ
anavadya
māyínam
tuvám
māyā́bʰir
anavadya
māyínaṃ
Halfverse: b
śravasyatā́
mánasā
vr̥trám
ardayaḥ
/
śravasyatā́
mánasā
vr̥trám
ardayaḥ
/
śravasyatā́
mánasā
vr̥trám
ardayaḥ
/
Halfverse: c
tvā́m
ín
náro
vr̥ṇate
gáviṣṭiṣu
tvā́ṃ
víśvāsu
hávyāsv
íṣṭiṣu
//
tvā́m
ín
náro
vr̥ṇate
gáviṣṭiṣu
tvā́m
\!\
ít
náraḥ
vr̥ṇate
gáviṣṭiṣu
tuvā́m
ín
náro
vr̥ṇate
gáviṣṭiṣu
Halfverse: d
tvā́ṃ
víśvāsu
hávyāsv
íṣṭiṣu
//
tvā́m
víśvāsu
hávyāsu
íṣṭiṣu
//
tuvā́ṃ
víśvāsu
háviyāsu
íṣṭiṣu
//
Verse: 3
Halfverse: a
aíṣu
cākandʰi
puruhūta
sūríṣu
vr̥dʰā́so
yé
magʰavann
ānaśúr
magʰám
/
aíṣu
cākandʰi
puruhūta
sūríṣu
ā́
eṣu
cākandʰi
puruhūta
sūríṣu
aíṣu
cākandʰi
puruhūta
sūríṣu
Halfverse: b
vr̥dʰā́so
yé
magʰavann
ānaśúr
magʰám
/
vr̥dʰā́saḥ
yé
magʰavan
ānaśúḥ
magʰám
/
vr̥dʰā́so
yé
magʰavann
ānaśúr
magʰám
/
Halfverse: c
árcanti
toké
tánaye
páriṣṭiṣu
medʰásātā
vājínam
áhraye
dʰáne
//
árcanti
toké
tánaye
páriṣṭiṣu
árcanti
toké
tánaye
páriṣṭiṣu
árcanti
toké
tánaye
páriṣṭiṣu
Halfverse: d
medʰásātā
vājínam
áhraye
dʰáne
//
medʰásātā
vājínam
áhraye
dʰáne
//
medʰásātā
vājínam
áhraye
dʰáne
//
Verse: 4
Halfverse: a
sá
ín
nú
rāyáḥ
súbʰr̥tasya
cākanan
mádaṃ
yó
asya
ráṃhyaṃ
cíketati
/
sá
ín
nú
rāyáḥ
súbʰr̥tasya
cākanan
sáḥ
\!\
ít
nú
rāyáḥ
súbʰr̥tasya
cākanat
sá
ín
nú
rāyáḥ
súbʰr̥tasya
cākanan
Halfverse: b
mádaṃ
yó
asya
ráṃhyaṃ
cíketati
/
mádam
yáḥ
asya
ráṃhyam
cíketati
/
mádaṃ
yó
asya
ráṃhiyaṃ
cíketati
/
Halfverse: c
tvā́vr̥dʰo
magʰavan
dāśvàdʰvaro
makṣū́
sá
vā́jam
bʰarate
dʰánā
nŕ̥bʰiḥ
//
tvā́vr̥dʰo
magʰavan
dāśvàdʰvaro
tvā́vr̥dʰaḥ
magʰavan
dāśvàdʰvaraḥ
tuvā́vr̥dʰo
magʰavan
dāśúadʰvaro
Halfverse: d
makṣū́
sá
vā́jam
bʰarate
dʰánā
nŕ̥bʰiḥ
//
makṣú+
sá
vā́jam
bʰarate
dʰánā
nŕ̥bʰiḥ
//
makṣū́
sá
vā́jam
bʰarate
dʰánā
nŕ̥bʰiḥ
//
Verse: 5
Halfverse: a
tváṃ
śárdʰāya
mahinā́
gr̥ṇāná
urú
kr̥dʰi
magʰavañ
cʰagdʰí
rāyáḥ
/
tváṃ
śárdʰāya
mahinā́
gr̥ṇāná
tvám
śárdʰāya
mahinā́
gr̥ṇānáḥ
tuváṃ
śárdʰāya
mahinā́
gr̥ṇāná
Halfverse: b
urú
kr̥dʰi
magʰavañ
cʰagdʰí
rāyáḥ
/
urú
kr̥dʰi
magʰavan
śagdʰí
rāyáḥ
/
urú
kr̥dʰi
magʰavañ
cʰagdʰí
rāyáḥ
/
Halfverse: c
tváṃ
no
mitró
váruṇo
ná
māyī́
pitvó
ná
dasma
dayase
vibʰaktā́
//
tváṃ
no
mitró
váruṇo
ná
māyī́
tvám
naḥ
mitráḥ
váruṇaḥ
ná
māyī́
tuváṃ
no
mitró
váruṇo
ná
māyī́
Halfverse: d
pitvó
ná
dasma
dayase
vibʰaktā́
//
pitváḥ
ná
dasma
dayase
vibʰaktā́
//
pitvó
ná
dasma
dayase
vibʰaktā́
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.