TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 984
Previous part

Hymn: 147_(973) 
Verse: 1 
Halfverse: a    śrát te dadʰāmi pratʰamā́ya manyávé 'han yád vr̥tráṃ náryaṃ vivér apáḥ /
   
śrát te dadʰāmi pratʰamā́ya manyávé
   
śrát te dadʰāmi pratʰamā́ya manyáve
   
śrát te dadʰāmi pratʰamā́ya manyáve

Halfverse: b    
'han yád vr̥tráṃ náryaṃ vivér apáḥ /
   
áhan yát vr̥trám náryam vivéḥ apáḥ /
   
áhan yád vr̥tráṃ náriyaṃ vivér apáḥ /

Halfverse: c    
ubʰé yát tvā bʰávato ródasī ánu réjate śúṣmāt pr̥tʰivī́ cid adrivaḥ //
   
ubʰé yát tvā bʰávato ródasī ánu
   
ubʰé yát tvā bʰávataḥ ródasī ánu
   
ubʰé yát tvā bʰávato ródasī ánu

Halfverse: d    
réjate śúṣmāt pr̥tʰivī́ cid adrivaḥ //
   
réjate śúṣmāt pr̥tʰivī́ cit adrivaḥ //
   
réjate śúṣmāt pr̥tʰivī́ cid adrivaḥ //


Verse: 2 
Halfverse: a    
tvám māyā́bʰir anavadya māyínaṃ śravasyatā́ mánasā vr̥trám ardayaḥ /
   
tvám māyā́bʰir anavadya māyínaṃ
   
tvám māyā́bʰiḥ anavadya māyínam
   
tuvám māyā́bʰir anavadya māyínaṃ

Halfverse: b    
śravasyatā́ mánasā vr̥trám ardayaḥ /
   
śravasyatā́ mánasā vr̥trám ardayaḥ /
   
śravasyatā́ mánasā vr̥trám ardayaḥ /

Halfverse: c    
tvā́m ín náro vr̥ṇate gáviṣṭiṣu tvā́ṃ víśvāsu hávyāsv íṣṭiṣu //
   
tvā́m ín náro vr̥ṇate gáviṣṭiṣu
   
tvā́m \!\ ít náraḥ vr̥ṇate gáviṣṭiṣu
   
tuvā́m ín náro vr̥ṇate gáviṣṭiṣu

Halfverse: d    
tvā́ṃ víśvāsu hávyāsv íṣṭiṣu //
   
tvā́m víśvāsu hávyāsu íṣṭiṣu //
   
tuvā́ṃ víśvāsu háviyāsu íṣṭiṣu //


Verse: 3 
Halfverse: a    
aíṣu cākandʰi puruhūta sūríṣu vr̥dʰā́so magʰavann ānaśúr magʰám /
   
aíṣu cākandʰi puruhūta sūríṣu
   
ā́ eṣu cākandʰi puruhūta sūríṣu
   
aíṣu cākandʰi puruhūta sūríṣu

Halfverse: b    
vr̥dʰā́so magʰavann ānaśúr magʰám /
   
vr̥dʰā́saḥ magʰavan ānaśúḥ magʰám /
   
vr̥dʰā́so magʰavann ānaśúr magʰám /

Halfverse: c    
árcanti toké tánaye páriṣṭiṣu medʰásātā vājínam áhraye dʰáne //
   
árcanti toké tánaye páriṣṭiṣu
   
árcanti toké tánaye páriṣṭiṣu
   
árcanti toké tánaye páriṣṭiṣu

Halfverse: d    
medʰásātā vājínam áhraye dʰáne //
   
medʰásātā vājínam áhraye dʰáne //
   
medʰásātā vājínam áhraye dʰáne //


Verse: 4 
Halfverse: a    
ín rāyáḥ súbʰr̥tasya cākanan mádaṃ asya ráṃhyaṃ cíketati /
   
ín rāyáḥ súbʰr̥tasya cākanan
   
sáḥ \!\ ít rāyáḥ súbʰr̥tasya cākanat
   
ín rāyáḥ súbʰr̥tasya cākanan

Halfverse: b    
mádaṃ asya ráṃhyaṃ cíketati /
   
mádam yáḥ asya ráṃhyam cíketati /
   
mádaṃ asya ráṃhiyaṃ cíketati /

Halfverse: c    
tvā́vr̥dʰo magʰavan dāśvàdʰvaro makṣū́ vā́jam bʰarate dʰánā nŕ̥bʰiḥ //
   
tvā́vr̥dʰo magʰavan dāśvàdʰvaro
   
tvā́vr̥dʰaḥ magʰavan dāśvàdʰvaraḥ
   
tuvā́vr̥dʰo magʰavan dāśúadʰvaro

Halfverse: d    
makṣū́ vā́jam bʰarate dʰánā nŕ̥bʰiḥ //
   
makṣú+ vā́jam bʰarate dʰánā nŕ̥bʰiḥ //
   
makṣū́ vā́jam bʰarate dʰánā nŕ̥bʰiḥ //


Verse: 5 
Halfverse: a    
tváṃ śárdʰāya mahinā́ gr̥ṇāná urú kr̥dʰi magʰavañ cʰagdʰí rāyáḥ /
   
tváṃ śárdʰāya mahinā́ gr̥ṇāná
   
tvám śárdʰāya mahinā́ gr̥ṇānáḥ
   
tuváṃ śárdʰāya mahinā́ gr̥ṇāná

Halfverse: b    
urú kr̥dʰi magʰavañ cʰagdʰí rāyáḥ /
   
urú kr̥dʰi magʰavan śagdʰí rāyáḥ /
   
urú kr̥dʰi magʰavañ cʰagdʰí rāyáḥ /

Halfverse: c    
tváṃ no mitró váruṇo māyī́ pitvó dasma dayase vibʰaktā́ //
   
tváṃ no mitró váruṇo māyī́
   
tvám naḥ mitráḥ váruṇaḥ māyī́
   
tuváṃ no mitró váruṇo māyī́

Halfverse: d    
pitvó dasma dayase vibʰaktā́ //
   
pitváḥ dasma dayase vibʰaktā́ //
   
pitvó dasma dayase vibʰaktā́ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.