TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 985
Hymn: 148_(974)
Verse: 1
Halfverse: a
suṣvāṇā́sa
indra
stumási
tvā
sasavā́ṃsaś
ca
tuvinr̥mṇa
vā́jam
/
suṣvāṇā́sa
indra
stumási
tvā
suṣvāṇā́saḥ
indra
stumási
tvā
suṣvāṇā́sa
indara
stumási
tvā
Halfverse: b
sasavā́ṃsaś
ca
tuvinr̥mṇa
vā́jam
/
sasavā́ṃsaḥ
ca
tuvinr̥mṇa
vā́jam
/
sasavā́ṃsaś
ca
tuvinr̥mṇa
vā́jam
/
Halfverse: c
ā́
no
bʰara
suvitáṃ
yásya
cākán
tmánā
tánā
sanuyāma
tvótāḥ
//
ā́
no
bʰara
suvitáṃ
yásya
cākán
ā́
naḥ
bʰara
suvitám
yásya
cākán
ā́
no
bʰara
suvitáṃ
yásya
cākán
Halfverse: d
tmánā
tánā
sanuyāma
tvótāḥ
//
tmánā
tánā
sanuyāma
tvótāḥ
//
tmánā
tánā
sanuyāma
tuvótāḥ
//
Verse: 2
Halfverse: a
r̥ṣvás
tvám
indra
śūra
jātó
dā́sīr
víśaḥ
sū́ryeṇa
sahyāḥ
/
r̥ṣvás
tvám
indra
śūra
jātó
r̥ṣváḥ
tvám
indra
śūra
jātáḥ
r̥ṣvás
tuvám
indara
śūra
jātó
Halfverse: b
dā́sīr
víśaḥ
sū́ryeṇa
sahyāḥ
/
dā́sīḥ
víśaḥ
sū́ryeṇa
sahyāḥ
/
dā́sīr
víśaḥ
?
sū́riyeṇa
sahyāḥ
/
Halfverse: c
gúhā
hitáṃ
gúhyaṃ
gūḷʰám
apsú
bibʰr̥mási
prasrávaṇe
ná
sómam
//
gúhā
hitáṃ
gúhyaṃ
gūḷʰám
apsú
gúhā
hitám
gúhyam
gūḷʰám
apsú
gúhā
hitáṃ
gúhiyaṃ
gūḷʰám
apsú
Halfverse: d
bibʰr̥mási
prasrávaṇe
ná
sómam
//
bibʰr̥mási
prasrávaṇe
ná
sómam
//
bibʰr̥mási
prasrávaṇe
ná
sómam
//
Verse: 3
Halfverse: a
aryó
vā
gíro
abʰy
àrca
vidvā́n
ŕ̥ṣīṇāṃ
vípraḥ
sumatíṃ
cakānáḥ
/
aryó
vā
gíro
abʰy
àrca
vidvā́n
aryáḥ
vā
gíraḥ
abʰí
arca
vidvā́n
aryó
vā
gíro
abʰí
arca
vidvā́n
Halfverse: b
ŕ̥ṣīṇāṃ
vípraḥ
sumatíṃ
cakānáḥ
/
ŕ̥ṣīṇām
vípraḥ
sumatím
cakānáḥ
/
ŕ̥ṣīṇāṃ
vípraḥ
sumatíṃ
cakānáḥ
/
Halfverse: c
té
syāma
yé
raṇáyanta
sómair
enótá
túbʰyaṃ
ratʰoḷʰa
bʰakṣaíḥ
//
té
syāma
yé
raṇáyanta
sómair
té
syāma
yé
raṇáyanta
sómaiḥ
té
siyāma
yé
raṇáyanta
sómair
Halfverse: d
enótá
túbʰyaṃ
ratʰoḷʰa
bʰakṣaíḥ
//
enā́
utá
túbʰyam
ratʰoḷʰa
bʰakṣaíḥ
//
enā́
utá
túbʰya
ՙ
ratʰoḷʰa
bʰakṣaíḥ
//
Verse: 4
Halfverse: a
imā́
bráhmendra
túbʰyaṃ
śaṃsi
dā́
nŕ̥bʰyo
nr̥ṇā́ṃ
śūra
śávaḥ
/
imā́
bráhmendra
túbʰyaṃ
śaṃsi
imā́
bráhma
indra
túbʰyam
śaṃsi
imā́
bráhma
indara
túbʰya
ՙ
śaṃsi
Halfverse: b
dā́
nŕ̥bʰyo
nr̥ṇā́ṃ
śūra
śávaḥ
/
dā́ḥ
nŕ̥bʰyaḥ
nr̥ṇā́m
śūra
śávaḥ
/
dâá
nŕ̥bʰyo
nr̥̄ṇâáṃ
śūra
śávaḥ
/
Halfverse: c
tébʰir
bʰava
sákratur
yéṣu
cākánn
utá
trāyasva
gr̥ṇatá
utá
stī́n
//
tébʰir
bʰava
sákratur
yéṣu
cākánn
tébʰiḥ
bʰava
sákratuḥ
yéṣu
cākán
tébʰir
bʰava
sákratur
yéṣu
cākánn
Halfverse: d
utá
trāyasva
gr̥ṇatá
utá
stī́n
//
utá
trāyasva
gr̥ṇatáḥ
utá
stī́n
//
utá
trāyasva
gr̥ṇatá
utá
stī́n
//
Verse: 5
Halfverse: a
śrudʰī́
hávam
indra
śūra
pŕ̥tʰyā
utá
stavase
venyásyārkaíḥ
/
śrudʰī́
hávam
indra
śūra
pŕ̥tʰyā
śrudʰí+
hávam
indra
śūra
pŕ̥tʰyāḥ
śrudʰī́
hávam
indara
śūra
pŕ̥tʰyā
Halfverse: b
utá
stavase
venyásyārkaíḥ
/
utá
stavase
venyásya
arkaíḥ
/
utá
stavase
veniyásya
arkaíḥ
/
Halfverse: c
ā́
yás
te
yóniṃ
gʰr̥távantam
ásvār
ūrmír
ná
nímnaír
dravayanta
vákvāḥ
//
ā́
yás
te
yóniṃ
gʰr̥távantam
ásvār
ā́
yáḥ
te
yónim
gʰr̥távantam
ásvār
ā́
yás
te
yóniṃ
gʰr̥távantam
ásvār
Halfverse: d
ūrmír
ná
nímnaír
dravayanta
vákvāḥ
//
ūrmíḥ
ná
nimnaíḥ
dravayanta
vákvāḥ
//
ūrmír
ná
nímnaír
dravayanta
vákvāḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.