TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 985
Previous part

Hymn: 148_(974) 
Verse: 1 
Halfverse: a    suṣvāṇā́sa indra stumási tvā sasavā́ṃsaś ca tuvinr̥mṇa vā́jam /
   
suṣvāṇā́sa indra stumási tvā
   
suṣvāṇā́saḥ indra stumási tvā
   
suṣvāṇā́sa indara stumási tvā

Halfverse: b    
sasavā́ṃsaś ca tuvinr̥mṇa vā́jam /
   
sasavā́ṃsaḥ ca tuvinr̥mṇa vā́jam /
   
sasavā́ṃsaś ca tuvinr̥mṇa vā́jam /

Halfverse: c    
ā́ no bʰara suvitáṃ yásya cākán tmánā tánā sanuyāma tvótāḥ //
   
ā́ no bʰara suvitáṃ yásya cākán
   
ā́ naḥ bʰara suvitám yásya cākán
   
ā́ no bʰara suvitáṃ yásya cākán

Halfverse: d    
tmánā tánā sanuyāma tvótāḥ //
   
tmánā tánā sanuyāma tvótāḥ //
   
tmánā tánā sanuyāma tuvótāḥ //


Verse: 2 
Halfverse: a    
r̥ṣvás tvám indra śūra jātó dā́sīr víśaḥ sū́ryeṇa sahyāḥ /
   
r̥ṣvás tvám indra śūra jātó
   
r̥ṣváḥ tvám indra śūra jātáḥ
   
r̥ṣvás tuvám indara śūra jātó

Halfverse: b    
dā́sīr víśaḥ sū́ryeṇa sahyāḥ /
   
dā́sīḥ víśaḥ sū́ryeṇa sahyāḥ /
   
dā́sīr víśaḥ ? sū́riyeṇa sahyāḥ /

Halfverse: c    
gúhā hitáṃ gúhyaṃ gūḷʰám apsú bibʰr̥mási prasrávaṇe sómam //
   
gúhā hitáṃ gúhyaṃ gūḷʰám apsú
   
gúhā hitám gúhyam gūḷʰám apsú
   
gúhā hitáṃ gúhiyaṃ gūḷʰám apsú

Halfverse: d    
bibʰr̥mási prasrávaṇe sómam //
   
bibʰr̥mási prasrávaṇe sómam //
   
bibʰr̥mási prasrávaṇe sómam //


Verse: 3 
Halfverse: a    
aryó gíro abʰy àrca vidvā́n ŕ̥ṣīṇāṃ vípraḥ sumatíṃ cakānáḥ /
   
aryó gíro abʰy àrca vidvā́n
   
aryáḥ gíraḥ abʰí arca vidvā́n
   
aryó gíro abʰí arca vidvā́n

Halfverse: b    
ŕ̥ṣīṇāṃ vípraḥ sumatíṃ cakānáḥ /
   
ŕ̥ṣīṇām vípraḥ sumatím cakānáḥ /
   
ŕ̥ṣīṇāṃ vípraḥ sumatíṃ cakānáḥ /

Halfverse: c    
syāma raṇáyanta sómair enótá túbʰyaṃ ratʰoḷʰa bʰakṣaíḥ //
   
syāma raṇáyanta sómair
   
syāma raṇáyanta sómaiḥ
   
siyāma raṇáyanta sómair

Halfverse: d    
enótá túbʰyaṃ ratʰoḷʰa bʰakṣaíḥ //
   
enā́ utá túbʰyam ratʰoḷʰa bʰakṣaíḥ //
   
enā́ utá túbʰya ՙ ratʰoḷʰa bʰakṣaíḥ //


Verse: 4 
Halfverse: a    
imā́ bráhmendra túbʰyaṃ śaṃsi dā́ nŕ̥bʰyo nr̥ṇā́ṃ śūra śávaḥ /
   
imā́ bráhmendra túbʰyaṃ śaṃsi
   
imā́ bráhma indra túbʰyam śaṃsi
   
imā́ bráhma indara túbʰya ՙ śaṃsi

Halfverse: b    
dā́ nŕ̥bʰyo nr̥ṇā́ṃ śūra śávaḥ /
   
dā́ḥ nŕ̥bʰyaḥ nr̥ṇā́m śūra śávaḥ /
   
dâá nŕ̥bʰyo nr̥̄ṇâáṃ śūra śávaḥ /

Halfverse: c    
tébʰir bʰava sákratur yéṣu cākánn utá trāyasva gr̥ṇatá utá stī́n //
   
tébʰir bʰava sákratur yéṣu cākánn
   
tébʰiḥ bʰava sákratuḥ yéṣu cākán
   
tébʰir bʰava sákratur yéṣu cākánn

Halfverse: d    
utá trāyasva gr̥ṇatá utá stī́n //
   
utá trāyasva gr̥ṇatáḥ utá stī́n //
   
utá trāyasva gr̥ṇatá utá stī́n //


Verse: 5 
Halfverse: a    
śrudʰī́ hávam indra śūra pŕ̥tʰyā utá stavase venyásyārkaíḥ /
   
śrudʰī́ hávam indra śūra pŕ̥tʰyā
   
śrudʰí+ hávam indra śūra pŕ̥tʰyāḥ
   
śrudʰī́ hávam indara śūra pŕ̥tʰyā

Halfverse: b    
utá stavase venyásyārkaíḥ /
   
utá stavase venyásya arkaíḥ /
   
utá stavase veniyásya arkaíḥ /

Halfverse: c    
ā́ yás te yóniṃ gʰr̥távantam ásvār ūrmír nímnaír dravayanta vákvāḥ //
   
ā́ yás te yóniṃ gʰr̥távantam ásvār
   
ā́ yáḥ te yónim gʰr̥távantam ásvār
   
ā́ yás te yóniṃ gʰr̥távantam ásvār

Halfverse: d    
ūrmír nímnaír dravayanta vákvāḥ //
   
ūrmíḥ nimnaíḥ dravayanta vákvāḥ //
   
ūrmír nímnaír dravayanta vákvāḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.