TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 986
Previous part

Hymn: 149_(975) 
Verse: 1 
Halfverse: a    savitā́ yantraíḥ pr̥tʰivī́m aramṇād askambʰané savitā́ dyā́m adr̥ṃhat /
   
savitā́ yantraíḥ pr̥tʰivī́m aramṇād
   
savitā́ yantraíḥ pr̥tʰivī́m aramṇāt
   
savitā́ yantraíḥ pr̥tʰivī́m aramṇād

Halfverse: b    
askambʰané savitā́ dyā́m adr̥ṃhat /
   
askambʰané savitā́ dyā́m adr̥ṃhat /
   
askambʰané savitā́ dyā́m adr̥ṃhat /

Halfverse: c    
áśvam ivādʰukṣad dʰúnim antárikṣam atū́rte baddʰáṃ savitā́ samudrám //
   
áśvam ivādʰukṣad dʰúnim antárikṣam
   
áśvam iva adʰukṣat dʰúnim antárikṣam
   
áśvam 'vādʰukṣad ՙ dʰúnim antárikṣam

Halfverse: d    
atū́rte baddʰáṃ savitā́ samudrám //
   
atū́rte baddʰám savitā́ samudrám //
   
atū́rte baddʰáṃ savitā́ samudrám //


Verse: 2 
Halfverse: a    
yátrā samudrá skabʰitó vy aúnad ápāṃ napāt savitā́ tásya veda /
   
yátrā samudrá skabʰitó vy aúnad
   
yátra+ samudráḥ skabʰitáḥ aúnat
   
yátrā samudrá skabʰitó aúnad

Halfverse: b    
ápāṃ napāt savitā́ tásya veda /
   
ápām napāt savitā́ tásya veda /
   
ápāṃ napāt savitā́ tásya veda /

Halfverse: c    
áto bʰū́r áta ā úttʰitaṃ rájó 'to dyā́vāpr̥tʰivī́ apratʰetām //
   
áto bʰū́r áta ā úttʰitaṃ rájó
   
átaḥ bʰū́ḥ átaḥ āḥ úttʰitam rájaḥ
   
áto bʰū́r áta ā úttʰitaṃ rájo

Halfverse: d    
'to dyā́vāpr̥tʰivī́ apratʰetām //
   
átaḥ dyā́vāpr̥tʰivī́ apratʰetām //
   
áto dyā́vāpr̥tʰivī́ apratʰetām //


Verse: 3 
Halfverse: a    
paścédám anyád abʰavad yájatram ámartyasya bʰúvanasya bʰūnā́ /
   
paścédám anyád abʰavad yájatram
   
paścā́ idám anyát abʰavat yájatram
   
paścédám anyád abʰavad yájatram

Halfverse: b    
ámartyasya bʰúvanasya bʰūnā́ /
   
ámartyasya bʰúvanasya bʰūnā́ /
   
ámartiyasya bʰúvanasya bʰūnā́ /

Halfverse: c    
suparṇó aṅgá savitúr garútmān pū́rvo jātáḥ u asyā́nu dʰárma //
   
suparṇó aṅgá savitúr garútmān
   
suparṇáḥ aṅgá savitúḥ garútmān
   
suparṇó aṅgá savitúr garútmān

Halfverse: d    
pū́rvo jātáḥ u asyā́nu dʰárma //
   
pū́rvaḥ jātáḥ sáḥ \!\ u asya ánu dʰárma //
   
pū́rvo jātáḥ u asyā́nu dʰárma //


Verse: 4 
Halfverse: a    
gā́va iva grā́maṃ yū́yudʰir ivā́śvān vāśréva vatsáṃ sumánā dúhānā /
   
gā́va iva grā́maṃ yū́yudʰir ivā́śvān
   
gā́vaḥ iva grā́mam yū́yudʰiḥ iva áśvān
   
gā́va 'va ՙ grā́maṃ yū́yudʰir 'va ՙ áśvān

Halfverse: b    
vāśréva vatsáṃ sumánā dúhānā /
   
vāśrā́ iva vatsám sumánāḥ dúhānā /
   
vāśréva vatsáṃ sumánā dúhānā /

Halfverse: c    
pátir iva jāyā́m abʰí no ny ètu dʰartā́ diváḥ savitā́ viśvávāraḥ //
   
pátir iva jāyā́m abʰí no ny ètu
   
pátiḥ iva jāyā́m abʰí naḥ etu
   
pátir 'va ՙ jāyā́m abʰí no etu

Halfverse: d    
dʰartā́ diváḥ savitā́ viśvávāraḥ //
   
dʰartā́ diváḥ savitā́ viśvávāraḥ //
   
dʰartā́ diváḥ savitā́ viśvávāraḥ //


Verse: 5 
Halfverse: a    
híraṇyastūpaḥ savitar yátʰā tvāṅgirasó juhvé vā́je asmín /
   
híraṇyastūpaḥ savitar yátʰā tvā_
   
híraṇyastūpaḥ savitar yátʰā tvā
   
híraṇyastūpaḥ savitar yátʰā tvā

Halfverse: b    
_āṅgirasó juhvé vā́je asmín /
   
āṅgirasáḥ juhvé vā́je asmín /
   
āṅgirasó juhuvé vā́je asmín /

Halfverse: c    
evā́ tvā́rcann ávase vándamānaḥ sómasyevām̐śúm práti jāgarāhám //
   
evā́ tvā́rcann ávase vándamānaḥ
   
evá+ tvā árcan ávase vándamānaḥ
   
evā́ tvā́rcann ávase vándamānaḥ

Halfverse: d    
sómasyevām̐śúm práti jāgarāhám //
   
sómasya iva aṃśúm práti jāgara ahám //
   
sómasyevāṃśúm práti jāgarāhám //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.