TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 986
Hymn: 149_(975)
Verse: 1
Halfverse: a
savitā́
yantraíḥ
pr̥tʰivī́m
aramṇād
askambʰané
savitā́
dyā́m
adr̥ṃhat
/
savitā́
yantraíḥ
pr̥tʰivī́m
aramṇād
savitā́
yantraíḥ
pr̥tʰivī́m
aramṇāt
savitā́
yantraíḥ
pr̥tʰivī́m
aramṇād
Halfverse: b
askambʰané
savitā́
dyā́m
adr̥ṃhat
/
askambʰané
savitā́
dyā́m
adr̥ṃhat
/
askambʰané
savitā́
dyā́m
adr̥ṃhat
/
Halfverse: c
áśvam
ivādʰukṣad
dʰúnim
antárikṣam
atū́rte
baddʰáṃ
savitā́
samudrám
//
áśvam
ivādʰukṣad
dʰúnim
antárikṣam
áśvam
iva
adʰukṣat
dʰúnim
antárikṣam
áśvam
'vādʰukṣad
ՙ
dʰúnim
antárikṣam
Halfverse: d
atū́rte
baddʰáṃ
savitā́
samudrám
//
atū́rte
baddʰám
savitā́
samudrám
//
atū́rte
baddʰáṃ
savitā́
samudrám
//
Verse: 2
Halfverse: a
yátrā
samudrá
skabʰitó
vy
aúnad
ápāṃ
napāt
savitā́
tásya
veda
/
yátrā
samudrá
skabʰitó
vy
aúnad
yátra+
samudráḥ
skabʰitáḥ
ví
aúnat
yátrā
samudrá
skabʰitó
ví
aúnad
Halfverse: b
ápāṃ
napāt
savitā́
tásya
veda
/
ápām
napāt
savitā́
tásya
veda
/
ápāṃ
napāt
savitā́
tásya
veda
/
Halfverse: c
áto
bʰū́r
áta
ā
úttʰitaṃ
rájó
'to
dyā́vāpr̥tʰivī́
apratʰetām
//
áto
bʰū́r
áta
ā
úttʰitaṃ
rájó
átaḥ
bʰū́ḥ
átaḥ
āḥ
úttʰitam
rájaḥ
áto
bʰū́r
áta
ā
úttʰitaṃ
rájo
Halfverse: d
'to
dyā́vāpr̥tʰivī́
apratʰetām
//
átaḥ
dyā́vāpr̥tʰivī́
apratʰetām
//
áto
dyā́vāpr̥tʰivī́
apratʰetām
//
Verse: 3
Halfverse: a
paścédám
anyád
abʰavad
yájatram
ámartyasya
bʰúvanasya
bʰūnā́
/
paścédám
anyád
abʰavad
yájatram
paścā́
idám
anyát
abʰavat
yájatram
paścédám
anyád
abʰavad
yájatram
Halfverse: b
ámartyasya
bʰúvanasya
bʰūnā́
/
ámartyasya
bʰúvanasya
bʰūnā́
/
ámartiyasya
bʰúvanasya
bʰūnā́
/
Halfverse: c
suparṇó
aṅgá
savitúr
garútmān
pū́rvo
jātáḥ
sá
u
asyā́nu
dʰárma
//
suparṇó
aṅgá
savitúr
garútmān
suparṇáḥ
aṅgá
savitúḥ
garútmān
suparṇó
aṅgá
savitúr
garútmān
Halfverse: d
pū́rvo
jātáḥ
sá
u
asyā́nu
dʰárma
//
pū́rvaḥ
jātáḥ
sáḥ
\!\
u
asya
ánu
dʰárma
//
pū́rvo
jātáḥ
sá
u
asyā́nu
dʰárma
//
Verse: 4
Halfverse: a
gā́va
iva
grā́maṃ
yū́yudʰir
ivā́śvān
vāśréva
vatsáṃ
sumánā
dúhānā
/
gā́va
iva
grā́maṃ
yū́yudʰir
ivā́śvān
gā́vaḥ
iva
grā́mam
yū́yudʰiḥ
iva
áśvān
gā́va
'va
ՙ
grā́maṃ
yū́yudʰir
'va
ՙ
áśvān
Halfverse: b
vāśréva
vatsáṃ
sumánā
dúhānā
/
vāśrā́
iva
vatsám
sumánāḥ
dúhānā
/
vāśréva
vatsáṃ
sumánā
dúhānā
/
Halfverse: c
pátir
iva
jāyā́m
abʰí
no
ny
ètu
dʰartā́
diváḥ
savitā́
viśvávāraḥ
//
pátir
iva
jāyā́m
abʰí
no
ny
ètu
pátiḥ
iva
jāyā́m
abʰí
naḥ
ní
etu
pátir
'va
ՙ
jāyā́m
abʰí
no
ní
etu
Halfverse: d
dʰartā́
diváḥ
savitā́
viśvávāraḥ
//
dʰartā́
diváḥ
savitā́
viśvávāraḥ
//
dʰartā́
diváḥ
savitā́
viśvávāraḥ
//
Verse: 5
Halfverse: a
híraṇyastūpaḥ
savitar
yátʰā
tvāṅgirasó
juhvé
vā́je
asmín
/
híraṇyastūpaḥ
savitar
yátʰā
tvā
_
híraṇyastūpaḥ
savitar
yátʰā
tvā
híraṇyastūpaḥ
savitar
yátʰā
tvā
Halfverse: b
_āṅgirasó
juhvé
vā́je
asmín
/
āṅgirasáḥ
juhvé
vā́je
asmín
/
āṅgirasó
juhuvé
vā́je
asmín
/
Halfverse: c
evā́
tvā́rcann
ávase
vándamānaḥ
sómasyevām̐śúm
práti
jāgarāhám
//
evā́
tvā́rcann
ávase
vándamānaḥ
evá+
tvā
árcan
ávase
vándamānaḥ
evā́
tvā́rcann
ávase
vándamānaḥ
Halfverse: d
sómasyevām̐śúm
práti
jāgarāhám
//
sómasya
iva
aṃśúm
práti
jāgara
ahám
//
sómasyevāṃśúm
práti
jāgarāhám
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.