TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 987
Hymn: 150_(976)
Verse: 1
Halfverse: a
sámiddʰaś
cit
sám
idʰyase
devébʰyo
havyavāhana
/
sámiddʰaś
cit
sám
idʰyase
sámiddʰaḥ
cit
sám
idʰyase
sámiddʰaś
cit
sám
idʰyase
Halfverse: b
devébʰyo
havyavāhana
/
devébʰyaḥ
havyavāhana
/
devébʰyo
havyavāhana
/
Halfverse: c
ādityaí
rudraír
vásubʰir
na
ā́
gahi
mr̥ḷīkā́ya
na
ā́
gahi
//
ādityaí
rudraír
vásubʰir
na
ā́
gahi
ādityaíḥ
rudraíḥ
vásubʰiḥ
naḥ
ā́
gahi
ādityaí
rudraír
vásubʰir
na
ā́
gahi
Halfverse: d
mr̥ḷīkā́ya
na
ā́
gahi
//
mr̥ḷīkā́ya
naḥ
ā́
gahi
//
mr̥ḷīkā́ya
na
ā́
gahi
//
Verse: 2
Halfverse: a
imáṃ
yajñám
idáṃ
váco
jujuṣāṇá
upā́gahi
/
imáṃ
yajñám
idáṃ
váco
imám
yajñám
idám
vácaḥ
imáṃ
yajñám
idáṃ
váco
Halfverse: b
jujuṣāṇá
upā́gahi
/
jujuṣāṇáḥ
upā́gahi
/
jujuṣāṇá
upā́gahi
/
Halfverse: c
mártāsas
tvā
samidʰāna
havāmahe
mr̥ḷīkā́ya
havāmahe
//
mártāsas
tvā
samidʰāna
havāmahe
mártāsaḥ
tvā
samidʰāna
havāmahe
mártāsas
tvā
samidʰāna
havāmahe
Halfverse: d
mr̥ḷīkā́ya
havāmahe
//
mr̥ḷīkā́ya
havāmahe
//
mr̥ḷīkā́ya
havāmahe
//
Verse: 3
Halfverse: a
tvā́m
u
jātávedasaṃ
viśvávāraṃ
gr̥ṇe
dʰiyā́
/
tvā́m
u
jātávedasaṃ
tvā́m
u
jātávedasam
tuvā́m
u
jātávedasaṃ
Halfverse: b
viśvávāraṃ
gr̥ṇe
dʰiyā́
/
viśvávāram
gr̥ṇe
dʰiyā́
/
viśvávāraṃ
gr̥ṇe
dʰiyā́
/
Halfverse: c
ágne
devā́m̐
ā́
vaha
naḥ
priyávratān
mr̥ḷīkā́ya
priyávratān
//
ágne
devā́m̐
ā́
vaha
naḥ
priyávratān
ágne
devā́n
ā́
vaha
naḥ
priyávratān
ágne
devā́m̐
ā́
vaha
naḥ
priyávratān
Halfverse: d
mr̥ḷīkā́ya
priyávratān
//
mr̥ḷīkā́ya
priyávratān
//
mr̥ḷīkā́ya
priyávratān
//
Verse: 4
Halfverse: a
agnír
devó
devā́nām
abʰavat
puróhito
'gním
manuṣyā̀
ŕ̥ṣayaḥ
sám
īdʰire
/
agnír
devó
devā́nām
abʰavat
puróhito
agníḥ
deváḥ
devā́nām
abʰavat
puróhitaḥ
agnír
devó
devā́nām
abʰavat
puróhito
Halfverse: b
'gním
manuṣyā̀
ŕ̥ṣayaḥ
sám
īdʰire
/
agním
manuṣyā̀ḥ
ŕ̥ṣayaḥ
sám
īdʰire
/
agním
manuṣyā̀
ŕ̥ṣayaḥ
sám
īdʰire
/
Halfverse: c
agním
mahó
dʰánasātāv
aháṃ
huve
mr̥ḷīkáṃ
dʰánasātaye
//
agním
mahó
dʰánasātāv
aháṃ
huve
agním
maháḥ
dʰánasātau
ahám
huve
agním
mahó
dʰánasātāv
aháṃ
huve
Halfverse: d
mr̥ḷīkáṃ
dʰánasātaye
//
mr̥ḷīkám
dʰánasātaye
//
mr̥ḷīkáṃ
dʰánasātaye
//
Verse: 5
Halfverse: a
agnír
átrim
bʰarádvājaṃ
gáviṣṭʰiram
prā́van
naḥ
káṇvaṃ
trasádasyum
āhavé
/
agnír
átrim
bʰarádvājaṃ
gáviṣṭʰiram
agníḥ
átrim
bʰarádvājam
gáviṣṭʰiram
agnír
átrim
bʰarádvājaṃ
gáviṣṭʰiram
Halfverse: b
prā́van
naḥ
káṇvaṃ
trasádasyum
āhavé
/
prá
āvat
naḥ
káṇvam
trasádasyum
āhavé
/
prā́van
naḥ
káṇvaṃ
trasádasyum
āhavé
/
Halfverse: c
agníṃ
vásiṣṭʰo
havate
puróhito
mr̥ḷīkā́ya
puróhitaḥ
//
agníṃ
vásiṣṭʰo
havate
puróhito
agním
vásiṣṭʰaḥ
havate
puróhitaḥ
agníṃ
vásiṣṭʰo
havate
puróhito
Halfverse: d
mr̥ḷīkā́ya
puróhitaḥ
//
mr̥ḷīkā́ya
puróhitaḥ
//
mr̥ḷīkā́ya
puróhitaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.