TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 987
Previous part

Hymn: 150_(976) 
Verse: 1 
Halfverse: a    sámiddʰaś cit sám idʰyase devébʰyo havyavāhana /
   
sámiddʰaś cit sám idʰyase
   
sámiddʰaḥ cit sám idʰyase
   
sámiddʰaś cit sám idʰyase

Halfverse: b    
devébʰyo havyavāhana /
   
devébʰyaḥ havyavāhana /
   
devébʰyo havyavāhana /

Halfverse: c    
ādityaí rudraír vásubʰir na ā́ gahi mr̥ḷīkā́ya na ā́ gahi //
   
ādityaí rudraír vásubʰir na ā́ gahi
   
ādityaíḥ rudraíḥ vásubʰiḥ naḥ ā́ gahi
   
ādityaí rudraír vásubʰir na ā́ gahi

Halfverse: d    
mr̥ḷīkā́ya na ā́ gahi //
   
mr̥ḷīkā́ya naḥ ā́ gahi //
   
mr̥ḷīkā́ya na ā́ gahi //


Verse: 2 
Halfverse: a    
imáṃ yajñám idáṃ váco jujuṣāṇá upā́gahi /
   
imáṃ yajñám idáṃ váco
   
imám yajñám idám vácaḥ
   
imáṃ yajñám idáṃ váco

Halfverse: b    
jujuṣāṇá upā́gahi /
   
jujuṣāṇáḥ upā́gahi /
   
jujuṣāṇá upā́gahi /

Halfverse: c    
mártāsas tvā samidʰāna havāmahe mr̥ḷīkā́ya havāmahe //
   
mártāsas tvā samidʰāna havāmahe
   
mártāsaḥ tvā samidʰāna havāmahe
   
mártāsas tvā samidʰāna havāmahe

Halfverse: d    
mr̥ḷīkā́ya havāmahe //
   
mr̥ḷīkā́ya havāmahe //
   
mr̥ḷīkā́ya havāmahe //


Verse: 3 
Halfverse: a    
tvā́m u jātávedasaṃ viśvávāraṃ gr̥ṇe dʰiyā́ /
   
tvā́m u jātávedasaṃ
   
tvā́m u jātávedasam
   
tuvā́m u jātávedasaṃ

Halfverse: b    
viśvávāraṃ gr̥ṇe dʰiyā́ /
   
viśvávāram gr̥ṇe dʰiyā́ /
   
viśvávāraṃ gr̥ṇe dʰiyā́ /

Halfverse: c    
ágne devā́m̐ ā́ vaha naḥ priyávratān mr̥ḷīkā́ya priyávratān //
   
ágne devā́m̐ ā́ vaha naḥ priyávratān
   
ágne devā́n ā́ vaha naḥ priyávratān
   
ágne devā́m̐ ā́ vaha naḥ priyávratān

Halfverse: d    
mr̥ḷīkā́ya priyávratān //
   
mr̥ḷīkā́ya priyávratān //
   
mr̥ḷīkā́ya priyávratān //


Verse: 4 
Halfverse: a    
agnír devó devā́nām abʰavat puróhito 'gním manuṣyā̀ ŕ̥ṣayaḥ sám īdʰire /
   
agnír devó devā́nām abʰavat puróhito
   
agníḥ deváḥ devā́nām abʰavat puróhitaḥ
   
agnír devó devā́nām abʰavat puróhito

Halfverse: b    
'gním manuṣyā̀ ŕ̥ṣayaḥ sám īdʰire /
   
agním manuṣyā̀ḥ ŕ̥ṣayaḥ sám īdʰire /
   
agním manuṣyā̀ ŕ̥ṣayaḥ sám īdʰire /

Halfverse: c    
agním mahó dʰánasātāv aháṃ huve mr̥ḷīkáṃ dʰánasātaye //
   
agním mahó dʰánasātāv aháṃ huve
   
agním maháḥ dʰánasātau ahám huve
   
agním mahó dʰánasātāv aháṃ huve

Halfverse: d    
mr̥ḷīkáṃ dʰánasātaye //
   
mr̥ḷīkám dʰánasātaye //
   
mr̥ḷīkáṃ dʰánasātaye //


Verse: 5 
Halfverse: a    
agnír átrim bʰarádvājaṃ gáviṣṭʰiram prā́van naḥ káṇvaṃ trasádasyum āhavé /
   
agnír átrim bʰarádvājaṃ gáviṣṭʰiram
   
agníḥ átrim bʰarádvājam gáviṣṭʰiram
   
agnír átrim bʰarádvājaṃ gáviṣṭʰiram

Halfverse: b    
prā́van naḥ káṇvaṃ trasádasyum āhavé /
   
prá āvat naḥ káṇvam trasádasyum āhavé /
   
prā́van naḥ káṇvaṃ trasádasyum āhavé /

Halfverse: c    
agníṃ vásiṣṭʰo havate puróhito mr̥ḷīkā́ya puróhitaḥ //
   
agníṃ vásiṣṭʰo havate puróhito
   
agním vásiṣṭʰaḥ havate puróhitaḥ
   
agníṃ vásiṣṭʰo havate puróhito

Halfverse: d    
mr̥ḷīkā́ya puróhitaḥ //
   
mr̥ḷīkā́ya puróhitaḥ //
   
mr̥ḷīkā́ya puróhitaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.