TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 988
Previous part

Hymn: 151_(977) 
Verse: 1 
Halfverse: a    śraddʰáyāgníḥ sám idʰyate śraddʰáyā hūyate havíḥ /
   
śraddʰáyāgníḥ sám idʰyate
   
śraddʰáyā agníḥ sám idʰyate
   
śraddʰáyāgníḥ sám idʰyate

Halfverse: b    
śraddʰáyā hūyate havíḥ /
   
śraddʰáyā hūyate havíḥ /
   
śraddʰáyā hūyate havíḥ /

Halfverse: c    
śraddʰā́m bʰágasya mūrdʰáni vácasā́ vedayāmasi //
   
śraddʰā́m bʰágasya mūrdʰáni
   
śraddʰā́m bʰágasya mūrdʰáni
   
śraddʰā́m bʰágasya mūrdʰáni

Halfverse: d    
vácasā́ vedayāmasi //
   
vácasā ā́ vedayāmasi //
   
vácasā́ vedayāmasi //


Verse: 2 
Halfverse: a    
priyáṃ śraddʰe dádataḥ priyáṃ śraddʰe dídāsataḥ /
   
priyáṃ śraddʰe dádataḥ
   
priyám śraddʰe dádataḥ
   
priyáṃ śraddʰe dádataḥ

Halfverse: b    
priyáṃ śraddʰe dídāsataḥ /
   
priyám śraddʰe dídāsataḥ /
   
priyáṃ śraddʰe dídāsataḥ /

Halfverse: c    
priyám bʰojéṣu yájvasv idám ma uditáṃ kr̥dʰi //
   
priyám bʰojéṣu yájvasv
   
priyám bʰojéṣu yájvasu
   
priyám bʰojéṣu yájvasu

Halfverse: d    
idám ma uditáṃ kr̥dʰi //
   
idám me uditám kr̥dʰi //
   
idám ma uditáṃ kr̥dʰi //


Verse: 3 
Halfverse: a    
yátʰā devā́ ásureṣu śraddʰā́m ugréṣu cakriré /
   
yátʰā devā́ ásureṣu
   
yátʰā devā́ḥ ásureṣu
   
yátʰā devā́ ásureṣu

Halfverse: b    
śraddʰā́m ugréṣu cakriré /
   
śraddʰā́m ugréṣu cakriré /
   
śraddʰā́m ugréṣu cakriré /

Halfverse: c    
evám bʰojéṣu yájvasv asmā́kam uditáṃ kr̥dʰi //
   
evám bʰojéṣu yájvasv
   
evám bʰojéṣu yájvasu
   
evám bʰojéṣu yájvasu

Halfverse: d    
asmā́kam uditáṃ kr̥dʰi //
   
asmā́kam uditám kr̥dʰi //
   
asmā́kam uditáṃ kr̥dʰi //


Verse: 4 
Halfverse: a    
śraddʰā́ṃ devā́ yájamānā vāyúgopā úpāsate /
   
śraddʰā́ṃ devā́ yájamānā
   
śraddʰā́m devā́ḥ yájamānāḥ
   
śraddʰā́ṃ devā́ yájamānā

Halfverse: b    
vāyúgopā úpāsate /
   
vāyúgopāḥ úpa āsate /
   
vāyúgopā úpāsate /

Halfverse: c    
śraddʰā́ṃ hr̥dayyàyā́kūtyā śraddʰáyā vindate vásu //
   
śraddʰā́ṃ hr̥dayyàyā́kūtyā
   
śraddʰā́m hr̥dayyàyā ā́kūtyā
   
śraddʰā́ṃ hr̥dayyàyā́kūtyā

Halfverse: d    
śraddʰáyā vindate vásu //
   
śraddʰáyā vindate vásu //
   
śraddʰáyā vindate vásu //


Verse: 5 
Halfverse: a    
śraddʰā́m prātár havāmahe śraddʰā́m madʰyáṃdinam pári /
   
śraddʰā́m prātár havāmahe
   
śraddʰā́m prātár havāmahe
   
śraddʰā́m prātár havāmahe

Halfverse: b    
śraddʰā́m madʰyáṃdinam pári /
   
śraddʰā́m madʰyáṃdinam pári /
   
śraddʰā́m madʰyáṃdinam pári /

Halfverse: c    
śraddʰā́ṃ sū́ryasya nimrúci śráddʰe śrád dʰāpayehá naḥ //
   
śraddʰā́ṃ sū́ryasya nimrúci
   
śraddʰā́m sū́ryasya nimrúci
   
śraddʰā́ṃ sū́ryasya nimrúci

Halfverse: d    
śráddʰe śrád dʰāpayehá naḥ //
   
śráddʰe śrát dʰāpaya ihá naḥ //
   
śráddʰe śrád dʰāpayehá naḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.