TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 988
Hymn: 151_(977)
Verse: 1
Halfverse: a
śraddʰáyāgníḥ
sám
idʰyate
śraddʰáyā
hūyate
havíḥ
/
śraddʰáyāgníḥ
sám
idʰyate
śraddʰáyā
agníḥ
sám
idʰyate
śraddʰáyāgníḥ
sám
idʰyate
Halfverse: b
śraddʰáyā
hūyate
havíḥ
/
śraddʰáyā
hūyate
havíḥ
/
śraddʰáyā
hūyate
havíḥ
/
Halfverse: c
śraddʰā́m
bʰágasya
mūrdʰáni
vácasā́
vedayāmasi
//
śraddʰā́m
bʰágasya
mūrdʰáni
śraddʰā́m
bʰágasya
mūrdʰáni
śraddʰā́m
bʰágasya
mūrdʰáni
Halfverse: d
vácasā́
vedayāmasi
//
vácasā
ā́
vedayāmasi
//
vácasā́
vedayāmasi
//
Verse: 2
Halfverse: a
priyáṃ
śraddʰe
dádataḥ
priyáṃ
śraddʰe
dídāsataḥ
/
priyáṃ
śraddʰe
dádataḥ
priyám
śraddʰe
dádataḥ
priyáṃ
śraddʰe
dádataḥ
Halfverse: b
priyáṃ
śraddʰe
dídāsataḥ
/
priyám
śraddʰe
dídāsataḥ
/
priyáṃ
śraddʰe
dídāsataḥ
/
Halfverse: c
priyám
bʰojéṣu
yájvasv
idám
ma
uditáṃ
kr̥dʰi
//
priyám
bʰojéṣu
yájvasv
priyám
bʰojéṣu
yájvasu
priyám
bʰojéṣu
yájvasu
Halfverse: d
idám
ma
uditáṃ
kr̥dʰi
//
idám
me
uditám
kr̥dʰi
//
idám
ma
uditáṃ
kr̥dʰi
//
Verse: 3
Halfverse: a
yátʰā
devā́
ásureṣu
śraddʰā́m
ugréṣu
cakriré
/
yátʰā
devā́
ásureṣu
yátʰā
devā́ḥ
ásureṣu
yátʰā
devā́
ásureṣu
Halfverse: b
śraddʰā́m
ugréṣu
cakriré
/
śraddʰā́m
ugréṣu
cakriré
/
śraddʰā́m
ugréṣu
cakriré
/
Halfverse: c
evám
bʰojéṣu
yájvasv
asmā́kam
uditáṃ
kr̥dʰi
//
evám
bʰojéṣu
yájvasv
evám
bʰojéṣu
yájvasu
evám
bʰojéṣu
yájvasu
Halfverse: d
asmā́kam
uditáṃ
kr̥dʰi
//
asmā́kam
uditám
kr̥dʰi
//
asmā́kam
uditáṃ
kr̥dʰi
//
Verse: 4
Halfverse: a
śraddʰā́ṃ
devā́
yájamānā
vāyúgopā
úpāsate
/
śraddʰā́ṃ
devā́
yájamānā
śraddʰā́m
devā́ḥ
yájamānāḥ
śraddʰā́ṃ
devā́
yájamānā
Halfverse: b
vāyúgopā
úpāsate
/
vāyúgopāḥ
úpa
āsate
/
vāyúgopā
úpāsate
/
Halfverse: c
śraddʰā́ṃ
hr̥dayyàyā́kūtyā
śraddʰáyā
vindate
vásu
//
śraddʰā́ṃ
hr̥dayyàyā́kūtyā
śraddʰā́m
hr̥dayyàyā
ā́kūtyā
śraddʰā́ṃ
hr̥dayyàyā́kūtyā
Halfverse: d
śraddʰáyā
vindate
vásu
//
śraddʰáyā
vindate
vásu
//
śraddʰáyā
vindate
vásu
//
Verse: 5
Halfverse: a
śraddʰā́m
prātár
havāmahe
śraddʰā́m
madʰyáṃdinam
pári
/
śraddʰā́m
prātár
havāmahe
śraddʰā́m
prātár
havāmahe
śraddʰā́m
prātár
havāmahe
Halfverse: b
śraddʰā́m
madʰyáṃdinam
pári
/
śraddʰā́m
madʰyáṃdinam
pári
/
śraddʰā́m
madʰyáṃdinam
pári
/
Halfverse: c
śraddʰā́ṃ
sū́ryasya
nimrúci
śráddʰe
śrád
dʰāpayehá
naḥ
//
śraddʰā́ṃ
sū́ryasya
nimrúci
śraddʰā́m
sū́ryasya
nimrúci
śraddʰā́ṃ
sū́ryasya
nimrúci
Halfverse: d
śráddʰe
śrád
dʰāpayehá
naḥ
//
śráddʰe
śrát
dʰāpaya
ihá
naḥ
//
śráddʰe
śrád
dʰāpayehá
naḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.