TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 989
Previous part

Hymn: 152_(978) 
Verse: 1 
Halfverse: a    śāsá ittʰā́ mahā́m̐ asy amitrakʰādó ádbʰutaḥ /
   
śāsá ittʰā́ mahā́m̐ asy
   
śāsáḥ ittʰā́ mahā́n asi
   
śāsá ittʰā́ mahā́m̐ asi

Halfverse: b    
amitrakʰādó ádbʰutaḥ /
   
amitrakʰādáḥ ádbʰutaḥ /
   
amitrakʰādó ádbʰutaḥ /

Halfverse: c    
yásya hanyáte sákʰā jī́yate kádā caná //
   
yásya hanyáte sákʰā
   
yásya hanyáte sákʰā
   
yásya hanyáte sákʰā

Halfverse: d    
jī́yate kádā caná //
   
jī́yate kádā caná //
   
jī́yate kádā caná //


Verse: 2 
Halfverse: a    
svastidā́ viśás pátir vr̥trahā́ vimr̥dʰó vaśī́ /
   
svastidā́ viśás pátir
   
svastidā́ḥ viśáḥ pátiḥ
   
suastidā́ viśás pátir

Halfverse: b    
vr̥trahā́ vimr̥dʰó vaśī́ /
   
vr̥trahā́ vimr̥dʰáḥ vaśī́ /
   
vr̥trahā́ vimr̥dʰó vaśī́ /

Halfverse: c    
vŕ̥ṣéndraḥ purá etu naḥ somapā́ abʰayaṃkaráḥ //
   
vŕ̥ṣéndraḥ purá etu naḥ
   
vŕ̥ṣā índraḥ puráḥ etu naḥ
   
vŕ̥ṣéndraḥ purá etu naḥ

Halfverse: d    
somapā́ abʰayaṃkaráḥ //
   
somapā́ḥ abʰayaṃkaráḥ //
   
somapā́ abʰayaṃkaráḥ //


Verse: 3 
Halfverse: a    
rákṣo mŕ̥dʰo jahi vr̥trásya hánū ruja /
   
rákṣo mŕ̥dʰo jahi
   
rákṣaḥ mŕ̥dʰaḥ jahi
   
rákṣo mŕ̥dʰo jahi

Halfverse: b    
vr̥trásya hánū ruja /
   
vr̥trásya hánū ruja /
   
vr̥trásya hánū ruja /

Halfverse: c    
manyúm indra vr̥trahann amítrasyābʰidā́sataḥ //
   
manyúm indra vr̥trahann
   
manyúm indra vr̥trahan
   
manyúm indra vr̥trahann

Halfverse: d    
amítrasyābʰidā́sataḥ //
   
amítrasya abʰidā́sataḥ //
   
amítrasyābʰidā́sataḥ //


Verse: 4 
Halfverse: a    
na indra mŕ̥dʰo jahi nīcā́ yacʰa pr̥tanyatáḥ /
   
na indra mŕ̥dʰo jahi
   
naḥ indra mŕ̥dʰaḥ jahi
   
na indra mŕ̥dʰo jahi

Halfverse: b    
nīcā́ yacʰa pr̥tanyatáḥ /
   
nīcā́ yacʰa pr̥tanyatáḥ /
   
nīcā́ yacʰa pr̥tanyatáḥ /

Halfverse: c    
asmā́m̐ abʰidā́saty ádʰaraṃ gamayā támaḥ //
   
asmā́m̐ abʰidā́saty
   
yáḥ asmā́n abʰidā́sati
   
asmā́m̐ abʰidā́sati

Halfverse: d    
ádʰaraṃ gamayā támaḥ //
   
ádʰaram gamaya+ támaḥ //
   
ádʰaraṃ gamayā támaḥ //


Verse: 5 
Halfverse: a    
ápendra dviṣató mánó 'pa jíjyāsato vadʰám /
   
ápendra dviṣató mánó
   
ápa indra dviṣatáḥ mánaḥ
   
ápendra dviṣató máno

Halfverse: b    
'pa jíjyāsato vadʰám /
   
ápa jíjyāsataḥ vadʰám /
   
ápa jíjyāsato vadʰám /

Halfverse: c    
manyóḥ śárma yacʰa várīyo yavayā vadʰám //
   
manyóḥ śárma yacʰa
   
manyóḥ śárma yacʰa
   
manyóḥ śárma yacʰa

Halfverse: d    
várīyo yavayā vadʰám //
   
várīyaḥ yavaya+ vadʰám //
   
várīyo yavayā vadʰám //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.