TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 989
Hymn: 152_(978)
Verse: 1
Halfverse: a
śāsá
ittʰā́
mahā́m̐
asy
amitrakʰādó
ádbʰutaḥ
/
śāsá
ittʰā́
mahā́m̐
asy
śāsáḥ
ittʰā́
mahā́n
asi
śāsá
ittʰā́
mahā́m̐
asi
Halfverse: b
amitrakʰādó
ádbʰutaḥ
/
amitrakʰādáḥ
ádbʰutaḥ
/
amitrakʰādó
ádbʰutaḥ
/
Halfverse: c
ná
yásya
hanyáte
sákʰā
ná
jī́yate
kádā
caná
//
ná
yásya
hanyáte
sákʰā
ná
yásya
hanyáte
sákʰā
ná
yásya
hanyáte
sákʰā
Halfverse: d
ná
jī́yate
kádā
caná
//
ná
jī́yate
kádā
caná
//
ná
jī́yate
kádā
caná
//
Verse: 2
Halfverse: a
svastidā́
viśás
pátir
vr̥trahā́
vimr̥dʰó
vaśī́
/
svastidā́
viśás
pátir
svastidā́ḥ
viśáḥ
pátiḥ
suastidā́
viśás
pátir
Halfverse: b
vr̥trahā́
vimr̥dʰó
vaśī́
/
vr̥trahā́
vimr̥dʰáḥ
vaśī́
/
vr̥trahā́
vimr̥dʰó
vaśī́
/
Halfverse: c
vŕ̥ṣéndraḥ
purá
etu
naḥ
somapā́
abʰayaṃkaráḥ
//
vŕ̥ṣéndraḥ
purá
etu
naḥ
vŕ̥ṣā
índraḥ
puráḥ
etu
naḥ
vŕ̥ṣéndraḥ
purá
etu
naḥ
Halfverse: d
somapā́
abʰayaṃkaráḥ
//
somapā́ḥ
abʰayaṃkaráḥ
//
somapā́
abʰayaṃkaráḥ
//
Verse: 3
Halfverse: a
ví
rákṣo
ví
mŕ̥dʰo
jahi
ví
vr̥trásya
hánū
ruja
/
ví
rákṣo
ví
mŕ̥dʰo
jahi
ví
rákṣaḥ
ví
mŕ̥dʰaḥ
jahi
ví
rákṣo
ví
mŕ̥dʰo
jahi
Halfverse: b
ví
vr̥trásya
hánū
ruja
/
ví
vr̥trásya
hánū
ruja
/
ví
vr̥trásya
hánū
ruja
/
Halfverse: c
ví
manyúm
indra
vr̥trahann
amítrasyābʰidā́sataḥ
//
ví
manyúm
indra
vr̥trahann
ví
manyúm
indra
vr̥trahan
ví
manyúm
indra
vr̥trahann
Halfverse: d
amítrasyābʰidā́sataḥ
//
amítrasya
abʰidā́sataḥ
//
amítrasyābʰidā́sataḥ
//
Verse: 4
Halfverse: a
ví
na
indra
mŕ̥dʰo
jahi
nīcā́
yacʰa
pr̥tanyatáḥ
/
ví
na
indra
mŕ̥dʰo
jahi
ví
naḥ
indra
mŕ̥dʰaḥ
jahi
ví
na
indra
mŕ̥dʰo
jahi
Halfverse: b
nīcā́
yacʰa
pr̥tanyatáḥ
/
nīcā́
yacʰa
pr̥tanyatáḥ
/
nīcā́
yacʰa
pr̥tanyatáḥ
/
Halfverse: c
yó
asmā́m̐
abʰidā́saty
ádʰaraṃ
gamayā
támaḥ
//
yó
asmā́m̐
abʰidā́saty
yáḥ
asmā́n
abʰidā́sati
yó
asmā́m̐
abʰidā́sati
Halfverse: d
ádʰaraṃ
gamayā
támaḥ
//
ádʰaram
gamaya+
támaḥ
//
ádʰaraṃ
gamayā
támaḥ
//
Verse: 5
Halfverse: a
ápendra
dviṣató
mánó
'pa
jíjyāsato
vadʰám
/
ápendra
dviṣató
mánó
ápa
indra
dviṣatáḥ
mánaḥ
ápendra
dviṣató
máno
Halfverse: b
'pa
jíjyāsato
vadʰám
/
ápa
jíjyāsataḥ
vadʰám
/
ápa
jíjyāsato
vadʰám
/
Halfverse: c
ví
manyóḥ
śárma
yacʰa
várīyo
yavayā
vadʰám
//
ví
manyóḥ
śárma
yacʰa
ví
manyóḥ
śárma
yacʰa
ví
manyóḥ
śárma
yacʰa
Halfverse: d
várīyo
yavayā
vadʰám
//
várīyaḥ
yavaya+
vadʰám
//
várīyo
yavayā
vadʰám
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.