TITUS
Sama-Veda: Mantra-Brahmana
Part No. 8
Paragraph: 8
1.8.1-8:
Gedeihen
des
Viehs
.
Verse: 1
Sentence: a
imā
me
viśvatovīryo
imās
me
viśvatas-vīryas
Sentence: b
bʰava
indraś
ca
rakṣatām
/
{rakṣatām
Konjektur
;
rakṣatam
Ed.
}
bʰavas
indras
ca
rakṣatām
/
Sentence: c
pūṣam̐s
tvaṃ
paryāvartayā
-
pūṣan
tvam
pari-ā=vartaya
Sentence: d
-naṣṭā
āyantu
no
gr̥hān
//
a-naṣṭās
ā-yantu
nas
gr̥hān
//
Verse: 2
Sentence: a
imā
madʰumatīr
mahyam
imās
madʰumatīṣ
mahyam
Sentence: b
anaṣṭāḥ
payasā
saha
/
a-naṣṭās
payasā
saha
/
Sentence: c
gāva
ājyasya
mātara
gāvas
ājyasya
mātaras
Sentence: d
ihemāḥ
santu
bʰūyasīḥ
//
iha
imās
santu
bʰūyasīṣ
//
Verse: 3
Sentence: a
gavām̐
śleṣmāsi
gavām
śleṣma
asi
Sentence: b
gāvo
mayi
śliṣyantu
//
gāvas
mayi
śliṣyantu
//
Verse: 4
Sentence: a
saṃgrahaṇa
saṃgr̥hāṇa
sam-grahaṇa
sam-gr̥hāṇa
Sentence: b
ye
jātāḥ
paśavo
mama
/
ye
jātās
paśavas
mama
/
Sentence: c
pūṣaiṣām̐
śarma
yaccʰatu
pūṣā
eṣām
śarma
yaccʰatu
Sentence: d
yatʰā
jīvanto
apyayān
//
yatʰā
jīvantas
api-ayān
//
Verse: 5
Sentence: a
bʰuvanam
asi
sāhasram
bʰuvanam
asi
sāhasram
Sentence: b
indrāya
tvā
sr̥mo
'dadāt
/
indrāya
tvā
sr̥mas
adadāt
/
Sentence: c
akṣatam
ariṣṭam
ilāndam
//
a-kṣatam
a-riṣṭam
ilāndam
//
Verse: 6
Sentence: a
gopoṣaṇam
asi
gopoṣasyeśiṣe
gopoṣāya
tvā
/
go-poṣaṇam
asi
go-poṣasya
īśiṣe
go-poṣāya
tvā
/
Sentence: b
sahasrapoṣaṇam
asi
sahasrapoṣasyeśiṣe
sahasra-poṣaṇam
asi
sahasra-poṣasya
īśiṣe
Sentence: c
sahasrapoṣāya
tvā
//
sahasra-poṣāya
tvā
//
Verse: 7
Sentence: a
lohitena
svadʰitinā
lohitena
svadʰitinā
Sentence: b
mitʰunaṃ
karṇayoḥ
kr̥tam
/
mitʰunam
karṇayoṣ
kr̥tam
/
Sentence: c
yāvatīnām̐yāvatīnām̐
va
yāvatīnām-yāvatīnām
vas
Sentence: d
aiṣamo
lakṣaṇam
akāriṣam
/
aiṣamas
lakṣaṇam
akāriṣam
/
Sentence: e
bʰūyasīnāṃbʰūyasīnām̐
va
bʰūyasīnām-bʰūyasīnām
vas
Sentence: f
uttarāmuttarām̐
samāṃ
kriyāsam
//
uttarām-uttarām
samām
kriyāsam
//
Verse: 8
Sentence: a
iyaṃ
tantī
gavāṃ
mātā
iyam
tantī
gavām
mātā
Sentence: b
savatsānāṃ
niveśanī
/
sa-vatsānām
ni-veśanī
/
Sentence: c
sā
naḥ
payasvatī
duhā
sā
nas
payasvatī
duhe
Sentence: d
uttarāmuttarām̐
samām
//
uttarām-uttarām
samām
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.