TITUS
Sama-Veda: Mantra-Brahmana
Part No. 8
Previous part

Paragraph: 8 


1.8.1-8: Gedeihen des Viehs.


Verse: 1 
Sentence: a    imā me viśvatovīryo
   
imās me viśvatas-vīryas

Sentence: b    
bʰava indraś ca rakṣatām /
   
{rakṣatām Konjektur; rakṣatam Ed.}
   
bʰavas indras ca rakṣatām /

Sentence: c    
pūṣam̐s tvaṃ paryāvartayā-
   
pūṣan tvam pari-ā=vartaya

Sentence: d    
-naṣṭā āyantu no gr̥hān //
   
a-naṣṭās ā-yantu nas gr̥hān //

Verse: 2 
Sentence: a    
imā madʰumatīr mahyam
   
imās madʰumatīṣ mahyam

Sentence: b    
anaṣṭāḥ payasā saha /
   
a-naṣṭās payasā saha /

Sentence: c    
gāva ājyasya mātara
   
gāvas ājyasya mātaras

Sentence: d    
ihemāḥ santu bʰūyasīḥ //
   
iha imās santu bʰūyasīṣ //

Verse: 3 
Sentence: a    
gavām̐ śleṣmāsi
   
gavām śleṣma asi

Sentence: b    
gāvo mayi śliṣyantu //
   
gāvas mayi śliṣyantu //

Verse: 4 
Sentence: a    
saṃgrahaṇa saṃgr̥hāṇa
   
sam-grahaṇa sam-gr̥hāṇa

Sentence: b    
ye jātāḥ paśavo mama /
   
ye jātās paśavas mama /

Sentence: c    
pūṣaiṣām̐ śarma yaccʰatu
   
pūṣā eṣām śarma yaccʰatu

Sentence: d    
yatʰā jīvanto apyayān //
   
yatʰā jīvantas api-ayān //

Verse: 5 
Sentence: a    
bʰuvanam asi sāhasram
   
bʰuvanam asi sāhasram

Sentence: b    
indrāya tvā sr̥mo 'dadāt /
   
indrāya tvā sr̥mas adadāt /

Sentence: c    
akṣatam ariṣṭam ilāndam //
   
a-kṣatam a-riṣṭam ilāndam //

Verse: 6 
Sentence: a    
gopoṣaṇam asi gopoṣasyeśiṣe gopoṣāya tvā /
   
go-poṣaṇam asi go-poṣasya īśiṣe go-poṣāya tvā /

Sentence: b    
sahasrapoṣaṇam asi sahasrapoṣasyeśiṣe
   
sahasra-poṣaṇam asi sahasra-poṣasya īśiṣe

Sentence: c    
sahasrapoṣāya tvā //
   
sahasra-poṣāya tvā //

Verse: 7 
Sentence: a    
lohitena svadʰitinā
   
lohitena svadʰitinā

Sentence: b    
mitʰunaṃ karṇayoḥ kr̥tam /
   
mitʰunam karṇayoṣ kr̥tam /

Sentence: c    
yāvatīnām̐yāvatīnām̐ va
   
yāvatīnām-yāvatīnām vas

Sentence: d    
aiṣamo lakṣaṇam akāriṣam /
   
aiṣamas lakṣaṇam akāriṣam /

Sentence: e    
bʰūyasīnāṃbʰūyasīnām̐ va
   
bʰūyasīnām-bʰūyasīnām vas

Sentence: f    
uttarāmuttarām̐ samāṃ kriyāsam //
   
uttarām-uttarām samām kriyāsam //

Verse: 8 
Sentence: a    
iyaṃ tantī gavāṃ mātā
   
iyam tantī gavām mātā

Sentence: b    
savatsānāṃ niveśanī /
   
sa-vatsānām ni-veśanī /

Sentence: c    
naḥ payasvatī duhā
   
nas payasvatī duhe

Sentence: d    
uttarāmuttarām̐ samām //
   
uttarām-uttarām samām //
Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.