TITUS
Sama-Veda: Mantra-Brahmana
Part No. 10
Paragraph: 2
2.2.1-4:
Āgrahāyaṇa-Zeremonie
.
Verse: 1
Sentence: a
pratʰamā
ha
vyuvāsa
pratʰamā
ha
vi-uvāsa
Sentence: b
sā
dʰenur
abʰavad
yame
/
sā
dʰenuṣ
abʰavat
yame
/
Sentence: c
sā
naḥ
payasvatī
duhām
sā
nas
payasvatī
duhām
Sentence: d
uttarāmuttarām̐
samām
//
uttarām-uttarām
samām
//
Verse: 2
Sentence: a
prati
kṣatre
pratitiṣṭʰāmi
rāṣtre
prati
kṣatre
prati-tiṣṭʰāmi
rāṣtre
Sentence: b
praty
aśveṣu
pratitiṣṭʰāmi
goṣu
/
prati
aśveṣu
prati-tiṣṭʰāmi
goṣu
/
Sentence: c
prati
prāṇe
pratitiṣṭʰāmi
puṣṭau
prati
prāṇe
prati-tiṣṭʰāmi
puṣṭau
Sentence: d
praty
aṅgeṣu
pratitiṣṭʰāmy
ātmani
//
prati
aṅgeṣu
prati-tiṣṭʰāmi
ātmani
//
Verse: 3
Sentence: a
prati
dyāvāpr̥tʰivyoḥ
pratitiṣṭʰāmi
yajñe
//
prati
dyāvā-pr̥tʰivyoṣ
prati-tiṣṭʰāmi
yajñe
//
Verse: 4
Sentence: a
syonā
pr̥tʰivi
no
bʰavā
-
syonā
pr̥tʰivi
nas
bʰava
Sentence: b
-nr̥kṣarā
niveśanī
/
an-r̥kṣarā
ni-veśanī
/
Sentence: c
yaccʰā
naḥ
śarma
sapratʰo
yaccʰā
nas
śarma
sa-pratʰas
Sentence: d
devān
mā
bʰayād
iti
//
devāt
mā
bʰayāt
iti
//
2.2.5 - 2.3.17:
Aṣṭakā-Feiern
.
Verse: 5
Sentence: a
yat
paśavaḥ
pradʰyāyata
yat
paśavas
pra-dʰyāyata
Sentence: b
manasā
hr̥dayena
ca
/
manasā
hr̥dayena
ca
/
Sentence: c
vācā
sahasrapāśayā
vācā
sahasra-pāśayā
Sentence: d
pratibadʰnāmi
vo
manaḥ
//
prati-badʰnāmi
vas
manas
//
Verse: 6
Sentence: a
anu
tvā
mātā
manyatām
anu
tvā
mātā
manyatām
Sentence: b
anu
pitānu
bʰrātā
/
anu
pitā
anu
bʰrātā
/
Sentence: c
sagarbʰyo
'nu
sakʰā
sayūtʰyaḥ
//
sa-garbʰyas
anu
sakʰā
sa-yūtʰyas
//
Verse: 7
Sentence: a
āttaṃ
devebʰyo
haviḥ
//
ā-ttam
devebʰyas
haviṣ
//
Verse: 8
Sentence: a
yat
paśur
māyum
akr̥to
-
yat
paśuṣ
māyum
akr̥ta
Sentence: b
-ro
vā
padbʰir
āhate
/
uras
vā
padbʰiṣ
ā-hate
/
Sentence: c
agnir
mā
tasmād
enaso
agniṣ
mā
tasmāt
enasas
Sentence: d
viśvān
muñcatv
am̐hasaḥ
//
viśvāt
muñcatu
am̐hasas
//
Verse: 9
Sentence: a
agnāv
agniś
carati
praviṣṭa
agnau
agniṣ
carati
pra-viṣṭas
Sentence: b
r̥ṣīṇāṃ
putro
adʰirāja
eṣaḥ
/
r̥ṣīṇām
putras
adʰi-rājas
eṣas
/
Sentence: c
sa
naḥ
syonaḥ
suyajā
yajāti
sa
nas
syonas
su-yajā
yajāti
Sentence: d
yatʰā
devānāṃ
janimāni
veda
//
yatʰā
devānām
janimāni
veda
//
Verse: 10
Sentence: a
aulūkʰalāḥ
saṃpravadanti
grāvāṇo
aulūkʰalās
sam-pra=vadanti
grāvāṇas
Sentence: b
haviṣ
kr̥ṇvantaḥ
parivatsarīṇām
/
haviṣ
kr̥ṇvantas
pari-vatsarīṇām
/
Sentence: c
ekāṣṭake
suprajasaḥ
suvīrā
ekāṣṭake
su-pra=jasas
su-vīrās
Sentence: d
jyog
jīvema
balihr̥to
vayaṃ
te
//
jyok
jīvema
bali-hr̥tas
vayam
te
//
Verse: 11
Sentence: a
iḍāyās
padaṃ
gʰr̥tavat
sarīsr̥paṃ
iḍāyās
padam
gʰr̥tavat
sarīsr̥pam
Sentence: b
jātavedaḥ
prati
havyā
gr̥bʰāya
/
jāta-vedas
prati
havyā
gr̥bʰāya
/
Sentence: c
ye
grāmyāḥ
paśavo
viśvarūpās
ye
grāmyās
paśavas
viśva-rūpās
Sentence: d
teṣām̐
saptānāṃ
mayi
rantir
astu
//
teṣām
saptānām
mayi
rantiṣ
astu
//
Verse: 12
Sentence: a
eṣaiva
sā
yā
pūrvā
vyauccʰat
eṣā
eva
sā
yā
pūrvā
vi-auccʰat
Sentence: b
seyam
apsv
antaś
carati
praviṣṭā
/
sā
iyam
apsu
antar
carati
pra-viṣṭā
/
Sentence: c
vadʰūr
jigāya
pratʰamā
janitrī
{vadʰūr
Korrektur
nach
ĀVS
3.10.4d
u.a
.;
vasūr
Ed.
}
vadʰūṣ
jigāya
pratʰamā
janitrī
Sentence: d
viśve
hy
asyāṃ
mahimāno
antaḥ
//
viśve
hi
asyām
mahimānas
antar
//
Verse: 13
Sentence: a
eṣaiva
sā
yā
pratʰamā
vyauccʰat
eṣā
eva
sā
yā
pratʰamā
vi-auccʰat
Sentence: b
sā
dʰenur
abʰavad
viśvarūpā
/
sā
dʰenuṣ
abʰavat
viśva-rūpā
/
Sentence: c
sam̐vatsarasya
yā
patnī
saṃvatsarasya
yā
patnī
Sentence: d
sā
no
astu
sumaṅgalī
//
sā
nas
astu
su-maṅgalī
//
Verse: 14
Sentence: a
yāṃ
devāḥ
pratipaśyanti
yām
devās
prati-paśyanti
Sentence: b
rātrīṃ
dʰenum
ivāyatīm
/
rātrīm
dʰenum
iva
ā-yatīm
/
Sentence: c
sā
naḥ
payasvatī
duhā
sā
nas
payasvatī
duhe
Sentence: d
uttarāmuttarām̐
samām
//
uttarām-uttarām
samām
//
Verse: 15
Sentence: a
sam̐vatsarasya
pratimām̐
saṃvatsarasya
prati-mām
Sentence: b
yāṃ
tvā
rātri
yajāmahe
/
yām
tvā
rātri
yajāmahe
/
Sentence: c
prajām
ajaryāṃ
naḥ
kuru
prajām
a-jaryām
nas
kuru
Sentence: d
rāyas
poṣeṇa
sam̐sr̥ja
//
rāyas
poṣeṇa
sam-sr̥ja
//
Verse: 16
Sentence: a
anv
imaṃ
no
anumatir
anu
imam
nas
anu-matiṣ
Sentence: b
yajñaṃ
deveṣu
manyatām
/
yajñam
deveṣu
manyatām
/
Sentence: c
agniś
ca
havyavāhanaḥ
agniṣ
ca
havya-vāhanas
Sentence: d
sa
no
dād
dāśuṣe
mayaḥ
//
sa
nas
dāt
dāśuṣe
mayas
//
This text is part of the
TITUS
edition of
Sama-Veda: Mantra-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.