TITUS
Sama-Veda: Mantra-Brahmana
Part No. 10
Previous part

Paragraph: 2 


2.2.1-4: Āgrahāyaṇa-Zeremonie.


Verse: 1 
Sentence: a    pratʰamā ha vyuvāsa
   
pratʰamā ha vi-uvāsa

Sentence: b    
dʰenur abʰavad yame /
   
dʰenuṣ abʰavat yame /

Sentence: c    
naḥ payasvatī duhām
   
nas payasvatī duhām

Sentence: d    
uttarāmuttarām̐ samām //
   
uttarām-uttarām samām //

Verse: 2 
Sentence: a    
prati kṣatre pratitiṣṭʰāmi rāṣtre
   
prati kṣatre prati-tiṣṭʰāmi rāṣtre

Sentence: b    
praty aśveṣu pratitiṣṭʰāmi goṣu /
   
prati aśveṣu prati-tiṣṭʰāmi goṣu /

Sentence: c    
prati prāṇe pratitiṣṭʰāmi puṣṭau
   
prati prāṇe prati-tiṣṭʰāmi puṣṭau

Sentence: d    
praty aṅgeṣu pratitiṣṭʰāmy ātmani //
   
prati aṅgeṣu prati-tiṣṭʰāmi ātmani //

Verse: 3 
Sentence: a    
prati dyāvāpr̥tʰivyoḥ pratitiṣṭʰāmi yajñe //
   
prati dyāvā-pr̥tʰivyoṣ prati-tiṣṭʰāmi yajñe //

Verse: 4 
Sentence: a    
syonā pr̥tʰivi no bʰavā-
   
syonā pr̥tʰivi nas bʰava

Sentence: b    
-nr̥kṣarā niveśanī /
   
an-r̥kṣarā ni-veśanī /

Sentence: c    
yaccʰā naḥ śarma sapratʰo
   
yaccʰā nas śarma sa-pratʰas

Sentence: d    
devān bʰayād iti //
   
devāt bʰayāt iti //


2.2.5 - 2.3.17: Aṣṭakā-Feiern.


Verse: 5 
Sentence: a    
yat paśavaḥ pradʰyāyata
   
yat paśavas pra-dʰyāyata

Sentence: b    
manasā hr̥dayena ca /
   
manasā hr̥dayena ca /

Sentence: c    
vācā sahasrapāśayā
   
vācā sahasra-pāśayā

Sentence: d    
pratibadʰnāmi vo manaḥ //
   
prati-badʰnāmi vas manas //

Verse: 6 
Sentence: a    
anu tvā mātā manyatām
   
anu tvā mātā manyatām

Sentence: b    
anu pitānu bʰrātā /
   
anu pitā anu bʰrātā /

Sentence: c    
sagarbʰyo 'nu sakʰā sayūtʰyaḥ //
   
sa-garbʰyas anu sakʰā sa-yūtʰyas //

Verse: 7 
Sentence: a    
āttaṃ devebʰyo haviḥ //
   
ā-ttam devebʰyas haviṣ //

Verse: 8 
Sentence: a    
yat paśur māyum akr̥to-
   
yat paśuṣ māyum akr̥ta

Sentence: b    
-ro padbʰir āhate /
   
uras padbʰiṣ ā-hate /

Sentence: c    
agnir tasmād enaso
   
agniṣ tasmāt enasas

Sentence: d    
viśvān muñcatv am̐hasaḥ //
   
viśvāt muñcatu am̐hasas //

Verse: 9 
Sentence: a    
agnāv agniś carati praviṣṭa
   
agnau agniṣ carati pra-viṣṭas

Sentence: b    
r̥ṣīṇāṃ putro adʰirāja eṣaḥ /
   
r̥ṣīṇām putras adʰi-rājas eṣas /

Sentence: c    
sa naḥ syonaḥ suyajā yajāti
   
sa nas syonas su-yajā yajāti

Sentence: d    
yatʰā devānāṃ janimāni veda //
   
yatʰā devānām janimāni veda //

Verse: 10 
Sentence: a    
aulūkʰalāḥ saṃpravadanti grāvāṇo
   
aulūkʰalās sam-pra=vadanti grāvāṇas

Sentence: b    
haviṣ kr̥ṇvantaḥ parivatsarīṇām /
   
haviṣ kr̥ṇvantas pari-vatsarīṇām /

Sentence: c    
ekāṣṭake suprajasaḥ suvīrā
   
ekāṣṭake su-pra=jasas su-vīrās

Sentence: d    
jyog jīvema balihr̥to vayaṃ te //
   
jyok jīvema bali-hr̥tas vayam te //

Verse: 11 
Sentence: a    
iḍāyās padaṃ gʰr̥tavat sarīsr̥paṃ
   
iḍāyās padam gʰr̥tavat sarīsr̥pam

Sentence: b    
jātavedaḥ prati havyā gr̥bʰāya /
   
jāta-vedas prati havyā gr̥bʰāya /

Sentence: c    
ye grāmyāḥ paśavo viśvarūpās
   
ye grāmyās paśavas viśva-rūpās

Sentence: d    
teṣām̐ saptānāṃ mayi rantir astu //
   
teṣām saptānām mayi rantiṣ astu //

Verse: 12 
Sentence: a    
eṣaiva pūrvā vyauccʰat
   
eṣā eva pūrvā vi-auccʰat

Sentence: b    
seyam apsv antaś carati praviṣṭā /
   
iyam apsu antar carati pra-viṣṭā /

Sentence: c    
vadʰūr jigāya pratʰamā janitrī
   
{vadʰūr Korrektur nach ĀVS 3.10.4d u.a.; vasūr Ed.}
   
vadʰūṣ jigāya pratʰamā janitrī

Sentence: d    
viśve hy asyāṃ mahimāno antaḥ //
   
viśve hi asyām mahimānas antar //

Verse: 13 
Sentence: a    
eṣaiva pratʰamā vyauccʰat
   
eṣā eva pratʰamā vi-auccʰat

Sentence: b    
dʰenur abʰavad viśvarūpā /
   
dʰenuṣ abʰavat viśva-rūpā /

Sentence: c    
sam̐vatsarasya patnī
   
saṃvatsarasya patnī

Sentence: d    
no astu sumaṅgalī //
   
nas astu su-maṅgalī //

Verse: 14 
Sentence: a    
yāṃ devāḥ pratipaśyanti
   
yām devās prati-paśyanti

Sentence: b    
rātrīṃ dʰenum ivāyatīm /
   
rātrīm dʰenum iva ā-yatīm /

Sentence: c    
naḥ payasvatī duhā
   
nas payasvatī duhe

Sentence: d    
uttarāmuttarām̐ samām //
   
uttarām-uttarām samām //

Verse: 15 
Sentence: a    
sam̐vatsarasya pratimām̐
   
saṃvatsarasya prati-mām

Sentence: b    
yāṃ tvā rātri yajāmahe /
   
yām tvā rātri yajāmahe /

Sentence: c    
prajām ajaryāṃ naḥ kuru
   
prajām a-jaryām nas kuru

Sentence: d    
rāyas poṣeṇa sam̐sr̥ja //
   
rāyas poṣeṇa sam-sr̥ja //

Verse: 16 
Sentence: a    
anv imaṃ no anumatir
   
anu imam nas anu-matiṣ

Sentence: b    
yajñaṃ deveṣu manyatām /
   
yajñam deveṣu manyatām /

Sentence: c    
agniś ca havyavāhanaḥ
   
agniṣ ca havya-vāhanas

Sentence: d    
sa no dād dāśuṣe mayaḥ //
   
sa nas dāt dāśuṣe mayas //

Next part



This text is part of the TITUS edition of Sama-Veda: Mantra-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.