TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 12
Previous part

Adhyaya: 12 
Sentence: 1    dakṣiṇāyana ityaparaṃ vijñāyate dakṣiṇāyanaṃ pitr̥̄ṇāmiti pitr̥saṃyuktaṃ punaridaṃ karma pūrvapakṣa upagr̥hṇīta vijñāyate pūrvapakṣo devānāmiti daivaṃ punaridaṃ karmāparapakṣa ityaparaṃ vijñāyate 'parapakṣaḥ pitr̥̄ṇāmiti pitr̥saṃyuktaṃ punaridaṃ karma pūrvāhṇa upagr̥hṇīta vijñāyate pūrvāhṇo devānāmiti daivaṃ punaridaṃ karma madʰyaṃdina upagr̥hṇīta vijñāyate madʰyaṃdinamr̥ṣīṇāmityr̥ṣisaṃyuktaṃ punaridaṃ karmātʰāpi vijñāyate tasmānmadʰyaṃdine sarvāṇi puṇyāni saṃnipatitāni bʰavantītyaparāhṇa upagr̥hṇīta vijñāyate 'parāhṇaḥ pitr̥̄ṇāmiti pitr̥saṃyuktaṃ punaridaṃ karmātʰāpi vijñāyate bʰagasyāparāhṇa iti bʰagasaṃyuktaṃ punaridaṃ karmātʰāpi vijñāyate tasmādaparāhṇe kumāryo bʰagamiccʰamānāścarantīti puṇyāha upagr̥hṇītāpi vai kʰalu loke puṇyāha eva karmāṇi cikīrṣante tasmādaślīlanāmaṃścitre nāvasyenna yajeta yatʰā pāpāhe kurute tādr̥geva taditi paricaṣṭa eva pāpāhaṃ vijñāyate tu kʰalvekeṣāminvakābʰiḥ prasr̥jyante te varāḥ pratininditā magʰābʰirgāvo gr̥hyante pʰalgunībʰyāṃ vyūhyata iti yāṃ kāmayeta duhitaraṃ priyā syāditi tāṃ niṣṭyāyāṃ dadyātpriyaiva bʰavati naiva tu punarāgaccʰatīti vijñāyate \12\

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Bharadvaja-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.