TITUS
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
Part No. 12
Adhyaya: 12
Sentence: 1
dakṣiṇāyana
ityaparaṃ
vijñāyate
dakṣiṇāyanaṃ
pitr̥̄ṇāmiti
pitr̥saṃyuktaṃ
punaridaṃ
karma
pūrvapakṣa
upagr̥hṇīta
vijñāyate
pūrvapakṣo
devānāmiti
daivaṃ
punaridaṃ
karmāparapakṣa
ityaparaṃ
vijñāyate
'parapakṣaḥ
pitr̥̄ṇāmiti
pitr̥saṃyuktaṃ
punaridaṃ
karma
pūrvāhṇa
upagr̥hṇīta
vijñāyate
pūrvāhṇo
devānāmiti
daivaṃ
punaridaṃ
karma
madʰyaṃdina
upagr̥hṇīta
vijñāyate
madʰyaṃdinamr̥ṣīṇāmityr̥ṣisaṃyuktaṃ
punaridaṃ
karmātʰāpi
vijñāyate
tasmānmadʰyaṃdine
sarvāṇi
puṇyāni
saṃnipatitāni
bʰavantītyaparāhṇa
upagr̥hṇīta
vijñāyate
'parāhṇaḥ
pitr̥̄ṇāmiti
pitr̥saṃyuktaṃ
punaridaṃ
karmātʰāpi
vijñāyate
bʰagasyāparāhṇa
iti
bʰagasaṃyuktaṃ
punaridaṃ
karmātʰāpi
vijñāyate
tasmādaparāhṇe
kumāryo
bʰagamiccʰamānāścarantīti
puṇyāha
upagr̥hṇītāpi
vai
kʰalu
loke
puṇyāha
eva
karmāṇi
cikīrṣante
tasmādaślīlanāmaṃścitre
nāvasyenna
yajeta
yatʰā
pāpāhe
kurute
tādr̥geva
taditi
paricaṣṭa
eva
pāpāhaṃ
vijñāyate
tu
kʰalvekeṣāminvakābʰiḥ
prasr̥jyante
te
varāḥ
pratininditā
magʰābʰirgāvo
gr̥hyante
pʰalgunībʰyāṃ
vyūhyata
iti
yāṃ
kāmayeta
duhitaraṃ
priyā
syāditi
tāṃ
niṣṭyāyāṃ
dadyātpriyaiva
bʰavati
naiva
tu
punarāgaccʰatīti
vijñāyate
\12\
This text is part of the
TITUS
edition of
Black Yajur-Veda: Bharadvaja-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.