TITUS
Corpus of Khotanese Saka Texts
Part No. 1630
Text: 6
Line: 1
biśpaḍā
namasämä
dātu
tcamna
biśśä
klaiśa
jiyāre
panina
ttau
sūtriṇa
vaysña
śśälo
hvāñīmä
pyuvī'rä
Line: 2
nätcana
haṃdarna
hamaṃggu
āstanna
myāñau
nita'sca
biśśä
ttuśśā
ttatvatu
dharma
ṣā
hajvattātä
subhūta
.
Line: 3
häma
śśāriputra
thu
balysä
ysamaśśandya
ustamu
kālu
padmaprabhä
nāma
balondi
pharu
kūla
satva
parrīji
.
Line: 4
paniña
drau-mūjsya
balysa
.
avamāta
āysäta
balysa
niṣkleśa
pūryau
haṃtsa
ggei'śśīndi
dātī
cakkru
.
Line: 5
kauṭiṃña
tcei'mä
aniccä
dukhi
ttuśśai
trāmu
anātmä
kho
ju
ggūli
o
vā
ggei'ha
väna
ātme
jīvätä
satvä
Line: 6
samu
kho
paranirväte
balysu
aysmūna
kei'tä
uysnauri
kho
ttye
pratäbimbai
dittä
trāmu
ttäte
harbiśśä
dharma
Line: 7
adyematīje
dyemäte
jsa
balysu
ttatvatu
daimä
paḍāṃjsyo
tcalco
aysātä
hälysdä
vaṣṭāmata
niśtä
.
Line: 8
kho
ju
ye
skandhānu
ttuśśāttetu
ne
yuḍu
yīndä
näjsaṣṭu
nitcana
haṃdarna
tta
balysūstä
aggūnaina
hamaṃgga
.
Line: 9
ni
ju
hīskya
aṃggulä
māla
ni
vā
paṣṭāmata
balysä
nai
hämāmata
śtä
ni
jäṅga
kho
rru
rraṣṭa
tcalca
härāṇu
.
Line: 10
auṣkāṃjsī
kāśyapa-ggotra
dātīnai
ttarandari
balysä
biśyau
ṣkaugyau
jsa
pahäṣṭä
haṃ
vīri
niśtī
jiṅga
.
Line: 11
biśśo
rraṣṭatetu
paysānde
paḍāṃjsyo
harbiśśu
hälysdo
biśśo
ustamājsyo
rraṣṭu
ttänai
ṣei'
nāma
se
balysä
Line: 12
aruvyau'
jsa
ṣu
jīvai
śūste
alysāgyo
āchā
jändä
tta
tta
dharmakāyäna
balysä
biśśä
anābhoggäna
klaiśa
Line: 13
tterä
ttuśśai
ātme
jsa
balysä
kho
ye
ttuśśau
peḍete
muṣṭu
.
samu
kho
ātāśi
cai
tta
daiyä
ṣai
ṣṣu
hastama
pūśa
Line: 14
handarna
nitcana
hamaṃggu
ttuśśā
hära
harbiśśä
oṣku
tterä
tcei'mañi
vasute
kho
ātāśi
ṣä
ttū
rraṣṭu
paysendä
.
Line: 15
kho
stārā
ttämärä
kho
cā'yä
pruha
ciro
hūni
kho
bäteva
pyaure
khuysmūlā
ūca
trāme
ttäte
harbiśśä
ṣkaugye
.
Line: 16
gyastūña
hvī'ya
salāva
cu
rro
vātcu
haṃdara
balysa
kho
ttä
ttuśśāttete
aggūnaina
anau
aursi
samīndi
Line: 17
cu
ye
halci
tcei'mäna
daiyä
ttu
ye
paḍā
karä
na-ro
daiyä
ttäna
cu
hamyāre
hamrraṣṭu
panye
kṣaṇi
harbiśśä
ṣkaugye
Line: 18
kye
va
ysāru
kūla
balysānu
dātu
biśśä
arthina
sāji
.
ttye
buḍaru
śśäḍā
kye
tsāṣṭu
hoda
ṣṣave
āste
arañi
.
Line: 19
śäte
niśtä
trāmu
uysnorāṇu
ce
biśśä
karma
bajevä
kho
ṣā
dhāraṇä
kṣaya-nāḍa
ce
tvāyätä
harbiśśä
vāma
.
Line: 20
kṣäta'
pārāmate
ggūttr̥
kṣäta
brāmana-bvāmate
tvare
kṣäta'
āriyāmate
vāta
kṣäta'
mä
indriya
käḍe
danda
Line: 21
nätcana
haṃdarna
paṃjsa
skandha
ku
ne
nä
mañäte
aysmūna
drrai-päṣkala
satva
u
ātmo
kṣāndä-pārāmate
cakkrä
Line: 22
ttä
maggalīya
cu
huṣṣa
tsīndä
kho
purra
myānai
pakṣä
daśyau
baśdyau
jsa
asaṃkhälstu
brrahma-kīlä
padānä
Line: 23
panamu
mulysgyaṣṣe
käḍe
rrisca
tvī
bvāmata
cara
thu
balysūśtu
haräta'
bitame
bäśśä
klaiśa
häma
thu
ysamaśśaṃdya
balysä
Line: 24
ttarandari
āvuī
māñandä
rraysvai
indriya
trāma
kho
ju
hamäña
āvuvo'
ttāṣe'
kṣäta
ni
śśūjīye
bvāre
Line: 25
satvä
härṣṭāyä
ne
byaude
aysu
hāḍe
satvu
hvataimä
trāmu
samu
satvä
kho
dātä
ṣei'
pande
hastamä
rraṣṭä
Line: 26
padmaśrīggarbha
biśśānu
ṣkaujānu
śśuṃñaha
ttauca
ne
ju
pahīśäte
ne
ju
vātco
aṣkaugye
yīndä
pahäṣṭu
Line: 27
hu-vasuta
harbiśśä
dharma
biśśyau
ṣkaugyau
jsa
pahäṣṭa
anāsrava
harbiśśä
dharma
biśyau
klaiśyau
jsa
pahäṣṭä
Line: 28
a-kārä
śśāma
härāṇu
āstanna
ahämäta
dharma
ra-kārä
rrīma-pahäṣṭä
paramārthi
śśāma
pa-kārä
Line: 29
anutpādä
arthi
a-kāri
paramārthä
arthi
pa-kārä
ca-kārä
haṭhṭhe
tcohora
na-kārä
nāma
u
rūva
Line: 30
gga-kārä
śśāma
härāṇu
ggaṃbhīru
dātu
näjsaṣḍe
ja-kārä
śśāma
härāṇu
ysarauñina
parśtä
maraṇna
Line: 31
śśa-kāräṇa
naukya
härāṇu
kvī
tsāṣṭatātä
haṃbīdä
kha-ggāräṇa
naukya
kho
ātāśi
ku
härṣṭāyä
ni
jīyä
Line: 32
śśunnyaha
noca
härāṇu
aggūnai
nauca
anaursi
.
abrīye
naukya
nirodi
närvāṇä
nauca
härāṇu
Line: 33
tta-kārä
värśä
härāṇu
biśśo
rraṣṭatetu
nijsaṣḍe
.
kṣa-kārä
värśä
härāṇu
jäṅgo
dharmānu
nijsaṣḍe
Line: 34
a-kārä
vajrrä
pätānu
hära
aviṣkälsta
svabhāvu
ṣei'
vaśärä
hatcañäte
hvandä
kūre
dr̥ṣṭīgate
styūde
Line: 35
cu
satvä
ttīma
härāṇu
kūre
dr̥ṣṭīyate
därysde
.
cu
śśuṃñaha
ttīma
härāṇu
biśśu
rraṣṭatetu
ṣä
därysde
Line: 36
sarau
māñaṃdu
ni
pvā'ñu
ttäna
cu
biśśä
trāma
bajāṣṣa
kho
ju
ye
ggarä
īñi
pätāyä
trāmu
vā
pyūṣḍe
bajāṣṣä
Line: 37
viñānä
ttīma
härāṇu
viṃñānä
trāmä
kho
cā'yä
ttuśśai
härṣṭāyä
aysātä
aggūnai
härna
ni
byaude
.
Line: 38
jsīrja
mąnyuśrya
harbiśśä
dharma
strīya
ttatvata
niśtä
ne
vā
dahä
vāstäna
byode
ttäna
varata
dārañe
śśāma
Line: 39
mästa
rre
trāmä
kho
ātāśi
dume
jsa
karä
nä
padūte
trāmu
klaiśyau
jsa
asaṃkhilstä
vasutu
aysmū
auṣkä
Line: 40
īndä
hära
nä
vātcu
īndä
biśśe
tte
dr̥ṣṭīyate
kūre
ahämäta
varju
ni
byaure
aśtä
härä
au
vā
näśtä
Line: 41
hūnä
māñanda
harbäśśä
dharma
jsīrgye
harbiśśä
ṣkaugye
hajū
vara
sārä
ttu
nāste
ku
ni
trāma
daiyä
kho
cā'yä
Line: 42
cā'ye
māñanda
harbiśśä
dharma
u
kā'mate
jsa
hämāre
ne
varä
dahe
o
vā
strīya
paramārthina
ttatvatä
byode
Line: 43
väna
pätāyemäte
tcalca
cu
rro
paṃjinu
skandhänu
tcalca
.
śśau
padī
dyāña
hamaṃggu
ttiñe
rro
bvemate
jsa
hamaṃgga
Line: 44
balysānu
ttarandarä
byāta
dātīnai
tcerä
aysmūna
.
abrīyai
dātä
bilsaṃggä
avarrūṣka
aysmya
kā'ña
Line: 45
kye
butte
indrya
rraṣṭu
ttuśśā
biśśä
ttatvata
härna
ne
tta
kei'tä
ttū
buve
āṇä
ṣei
bodhisatvä
tta
hvīnde
Line: 46
pr̥yadarśanu
tta
hvate
bodhisatvä
ce
rraṣṭetetu
paysendä
ni
tto
rraṣṭatetu
hivīye
eka-nayu
hvāñäte
dātu
Line: 47
crrāmu
māñaṃdu
samudro
biśśä
hālā
trāmäte
ūtca
ttrāmu
biśśä
vasutu
parāhu
balysūñavūysai
nāste
.
Line: 48
ne
skandhänu
dātänu
īñi
haurä
haurāñi
uysnorä
ne
ātmä
jīväte
satvä
nä
jvī
niśrāyä
saṃtsera
.
Line: 49
ce
ggūnau
rraṣṭu
vajsäṣḍe
aggūnau
rraṣṭu
paysendä
nä
nä
ju
ttye
dharmo
saittä
ttū
ye
härä
ttatvatu
jändä
Line: 50
cu
ye
butte
tcamna
ye
butte
ce
ṣä
ce
balysūśtu
hvate
samu
nāma-mātrai
hvīnde
ne
ju
butte
bustä
ne
bvākä
Line: 51
ne
kā'mate
kā'ñe
kā'matyau
jsa
akā'mate
ne
kā'ña
ttäte
kā'mate
ne
kā'ñi
ttīyä
ttū
rraṣṭu
paysāñi
Line: 52
samu
kho
purra
āyäte
ūca
o
hūña
daiyä
uysnori
o
kho
rrau
vīrä
marīca
trāmu
mara
tsūmata
balysä
Line: 53
samu
kho
khavä
o
kho
marīca
kadalä
khuysmūlā
ūca
o
cā'ya-närmäte
trāmä
vina
ātmä
jīväte
skandha
Line: 54
cu
paḍā
balysa
cu
vaysña
cu
rro
ustamu
kālu
hämāre
dātä
päṣkalna
hamaṃgga
.
biśśu
avaivarttī
butte
Line: 55
atä
mulysjaṣṣoṇä
gyasta
balysa
kye
satvānu
hätāyä
ahvato
balysūśtu
bvāre
kyai
salāvyau
jsa
hvatāndä
Line: 56
aggūnau
butte
samāhānu
ttīyä
rraṣṭa
tcohora
smr̥tyupasthāna
paysendä
drai
padya
śśāma
parrīyä
Line: 57
ṣṣai
rro
ttäte
tvī
dvī
sañi
ttäte
ṣkoje
ṣei
paramārthä
śśau
näjsaḍu
ttatvatu
pande
värudu
gūtama
hvāñi
Line: 58
pharu
ysāre
marä
väta
balysa
ne
ju
satvu
parrätu
yäḍāndä
ko
satvä
ttatvatu
vīya
nirvānye
gāvu
ni
hīśa
Line: 59
hīṭhṭhe
dyāmatä
ṣä
kho
hvīnde
hīṭhṭhe
dyāmatä
ṣä
tta
hvīnde
ku
ye
anutpāda
paysendä
bvemäte
jsa
harbiśśä
dharma
Line: 60
ku
buro
satvānu
väkalpe
varä
brocä
harbiśśu
vīrä
tterä
satva-dhātu
parrījīñi
kho
biśśä
balysa
ttr̥-adhva
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.